% Text title : Ekadanta Stuti by Madasura % File name : ekadantastutiHmadAsureNaproktA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : Ajit Krishnan % Proofread by : Ajit Krishnan, PSA Easwaran, Preeti Bhandare % Description/comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 54 | 2.54 9-25॥ % Latest update : April 23, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ekadanta Stuti by Madasura ..}## \itxtitle{.. ekadantastutiH madAsureNa proktA ..}##\endtitles ## || श्रीगणेशाय नमः ॥ गृत्समद उवाच \- मदासुरः प्रणम्यादौ परशुं यमसन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ 8॥ मदासुर उवाच । नमस्ते एकदन्ताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ 9॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ 10॥ चतुर्बाहुधरायैव लम्बोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ 11॥ चिन्तामणिधरायैव चित्तस्थाय गजानन । नानाभूषणयुक्ताय गणाधिपतये नमः ॥ 12॥ अनन्तविभवायैवानन्तमायाप्रचालक । भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ 13॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ 14॥ मायाकारं शरीरं त एकशब्दः प्रकथ्यते । दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ 15॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ 16॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ 17॥ रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा । भक्तं भावेन सम्प्राप्तं संसारात्तारयस्व च ॥ 18॥ एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् । कृताञ्जलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥ 19॥ तमुवाच गणाधीशः प्रहृष्टेनान्तरात्मना । विकाररहितं दृष्ट्वा हृदयं भक्तिसंयुतम् ॥ 20॥ (फलश्रुतिः |) एकदन्त उवाच । त्वां हन्तुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः । अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥ 21॥ मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा । देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥ 22॥ वरं वरय मत्तस्त्वं त्वया दास्यामि चिन्तितम् । विनयेन च सन्तुष्टः स्तोत्रेणाऽहं विशेषतः ॥ 23॥ त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप । शृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥ 24॥ न तत्र मदसम्भूतं भयं भवति कर्हिचित् । अन्ते स्वानन्ददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥ 25॥ इति एकदन्तस्तुतिःमदासुरकृता द्वादशस्तोत्रं सम्पुर्णम् ॥ \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 54 | 2\.54 9\-25|| ## - . मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 54 . 2.54 9-25. Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}