% Text title : Gajanana Stotram from Mudgala Purana % File name : gajAnanastotrammudgala.itx % Category : ganesha, stotra % Location : doc\_ganesha % Author : Traditional % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 33 | 2.33 33-54|| % Latest update : September 02, 2004 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gajanana Stotram ..}## \itxtitle{.. gajAnanastotram ..}##\endtitles ## श्रीगणेशाय नमः । देवर्षय ऊचुः । नमस्ते गजवक्त्राय गजाननसुरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ 1॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानन्दावासिने नमः ॥ 2॥ रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ 3॥ सुकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ।4॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ 5॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ 6॥ देवरक्षकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ 7॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो!॥ 8॥ हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति । स्वाहा\-स्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ 9॥ एवमुक्त्वा गणाधीश सर्वे देवर्षयस्ततः । प्रणम्य तूष्णीभावं ते सम्प्राप्ता विगतज्वराः ॥ 10॥ कर्णौ सम्पीड्य गणप\-चरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ 11॥ तानुवाच मदीया ये भक्ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ 12॥ तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सिताम् । एतादृशं प्रियं मे च मननं नाऽत्र संशयः ॥ 13॥ एवमुक्त्वा स तान् सर्वान् सिद्धि\-बुद्ध्यादि\-संयुतः । अन्तर्दधे ततो देवा मनुयः स्वस्थलं ययुः ॥ 14॥ पिता पराशरस्तस्य माता वै वत्सला प्रभोः । शोकसागरमग्नौ तौ श्रुत्वा वार्तां निपेततुः ॥ 15॥ ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः । योगशान्तिमयं ज्ञानं बोधयामास शाश्वतम् ॥ 16॥ मूर्तिं मदीयां वै कृत्वा संस्थाप्य ब्राह्मणैः सह । तस्याः पूजा प्रकर्तव्या भवद्भ्यां नित्यमादरात् ॥ 17॥ देहव्यापारिता तत्र कर्तव्या हृदि शान्तिदम् । योगरूपधरं दृष्ट्वा कालमाक्रमतं सदा ॥ 18॥ एवमुक्त्वा हृदिस्थोऽसौ gaNeshoM.atardadhe ततः । कृतवन्तौ महाभागौ तथा दक्षसुयोगिनौ ॥ 19॥ अचला स्थापिता मूर्तिः सिद्धिदा साऽभवत्परा । दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा ॥ 20॥ एतत्ते कथितं सर्वं गजासुरवधाश्रितम् । चरितं गणनाथस्य सर्वपापहरं शुभम् ॥ 21॥ यः शृणोति नरो भक्त्या पठेद्वा तु प्रजापते । तस्मै भुक्तिप्रदं पूर्णं मुक्तिदं प्रभविष्यति ॥ 22॥ ॥ इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 33 | 2\.33 33\-54|| ## - .. मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 33 . 2.33 33-54.. Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}