श्रीमहागणपति अक्षमाला त्रिशती

श्रीमहागणपति अक्षमाला त्रिशती

अव्यक्ताय नमः । अग्रगण्याय नमः । अजरामराय नमः । अप्रमेयाय नमः । अनघाय नमः । अचिन्त्याय नमः । अच्युताय नमः । अभयप्रदाय नमः । अजेयाय नमः । अकल्मषाय नमः ॥ १०॥ अनन्ताय नमः । अमिताय नमः । अर्कमूलनिवासिने नमः । अष्टैश्वर्यप्रदाय नमः । अम्बिकाहृदयाय नमः । आदिपूज्याय नमः । आदिदेवाय नमः । अग्निगर्भभिदे नमः । अथर्वशीर्षहृदयाय नमः । आमोदाय नमः ॥ २०॥ आखुकेतनाय नमः । इक्षुसागरमध्यस्थाय नमः । इक्षुभक्षणलोलुपाय नमः । इक्षुप्रकाण्डकोदण्डाय नमः । ईषणत्रयवर्जिताय नमः । उच्छिष्टगणनाथाय नमः । उद्दण्डाय नमः । ऊर्ध्वनायकाय नमः । ऋद्धिदेवीप्राणकान्ताय नमः । ऋणत्रयविमोचकाय नमः ॥ ३०॥ एकाक्षराय नमः । एकदन्ताय नमः । ऐश्वर्यवरदायकाय नमः । ओङ्काररूपाय नमः । ओङ्कारवाच्याय नमः । औदार्यवारिधये नमः । कपिलाय नमः । कष्टनाशकाय नमः । करवीरसुमप्रीताय नमः । कवये नमः ॥ ४०॥ कपित्थफलसुप्रीताय नमः । कलिदोषविनाशनाय नमः । कल्याणदायकाय नमः । कल्याय नमः । कर्मसाक्षिणे नमः । कर्णचामरभूषाढ्याय नमः । कान्ताय नमः । कामितार्थप्रदायकाय नमः । कामरूपाय नमः । कार्याकार्यविचक्षणाय नमः ॥ ५०॥ कालचक्रात्मकाय नमः । किरीटिने नमः । कीर्तिदय नमः । कुब्जरूपाय नमः । कुण्डलीकुण्डलिने नमः । कोमलाङ्गाय नमः । खण्डितारातिमण्डलाय नमः । गं गणपतये नमः । गणाधिपाय नमः । गकारवाच्याय नमः ॥ ६०॥ गणक्रीडाय नमः । गजकर्णाय नमः । गजाननाय नमः । गणाराध्याय नमः । गन्धर्वकुलदेवताय नमः । गङ्गाधराय नमः । गदाधराय नमः । गयावासाय नमः । गयामयाय नमः । गायकाय नमः ॥ ७०॥ ग्रन्थाय नमः । गतज्वराय नमः । गताज्ञानाय नमः । गुणप्रीताय नमः । गुहेशाय नमः । गुणत्रयविवर्जिताय नमः । गर्भप्रदाय नमः । गुडाकेशार्चितपदाय नमः । गुडासक्ताय नमः । गीतातत्त्वाय नमः ॥ ८०॥ गुणहीनपराङ्मुखाय नमः । गुरवे नमः । गुणप्रीताय नमः । गृहरक्षकाय नमः । ग्रहश्रेष्ठाय नमः । ग्रहपतये नमः । गण्डस्थलगलन्मदाय नमः । गण्याय नमः । गौराय नमः । गौरीवरप्रदाय नमः ॥ ९०॥ गौरीतेजसमुत्पन्नाय नमः । गौरीशनन्दनाय नमः । गौतमाय नमः । गणाध्यक्षाय नमः । घृणानिधये नमः । चतुर्बाहवे नमः । चतुर्थीशाय नमः । चराचरात्मकाय नमः । चन्द्रगर्वापहारकाय नमः । चिन्तामणये नमः ॥ १००॥ चण्डपराक्रमाय नमः । चारुहासाय नमः । चैतन्यात्मने नमः । चामुण्डाप्रेमपुत्राय नमः । छायाकान्तसमप्रभाय नमः । चन्दोमयाय नमः । जगज्ज्येष्ठाय नमः । जगन्मयाय नमः । ज्येष्ठराजाय नमः । झल्लरीवाद्यसुप्रीताय नमः ॥ ११०॥ झेङ्कारभ्रमरावृताय नमः । ज्ञानप्रदाय नमः । ज्ञानगम्याय नमः । ज्ञानवृन्दनिषेविताय नमः । टङ्कारभीषितारातये नमः । ठद्वयाकारमस्तकाय नमः । डिण्डिमस्वनसुप्रीताय नमः । ढुन्ढिविनायकाय नमः । ढक्कानादविनोदपतये नमः । णादिसिद्धमनोद्धात्रे नमः ॥ १२०॥ त्रिपुरारिवरप्रदाय नमः । त्रिगुणात्मने नमः । त्रयीकर्त्रे नमः । त्रिनेत्राय नमः । त्रिमुखाय नमः । त्रिपुराह्वयाय नमः । करुणाख्याय नमः । तप्तकाञ्चनसन्निभाय नमः । त्र्यक्षफलप्रीताय नमः । तारकाय नमः ॥ १३०॥ त्रयीतनवे नमः । त्रिवर्गफलदाय नमः । तुष्टाय नमः । थालथल्याढ्यभूषणाय नमः । दन्तधराय नमः । दारासहायाय नमः । देवपूज्याय नमः । द्वैमातुराय नमः । द्विदेहाढ्याय नमः । द्वात्रिंशद्रूपधारणाय नमः ॥ १४०॥ देवाधिदेवाय नमः । द्विमुखाय नमः । दुर्मुखाय नमः । द्विजसंज्ञकाय नमः । दूर्वाप्रियाय नमः । दीनबन्धवे नमः । दुःस्वप्ननाशनाय नमः । दुर्गाह्वयाय नमः । दुर्जयाय नमः । दुरतिक्रमाय नमः ॥ १५०॥ दैत्यदानवदर्पघनाय नमः । धर्मवर्धनाय नमः । ध्यानगम्याय नमः । धुरीणाय नमः । धूम्रवर्णाय नमः । धूमकेतवे नमः । ढुण्ड्याख्याय नभस्यमास धवलचतुर्थी परिपूजिताय नमः । नागबद्धोदराय नमः । नित्याय नमः । निरञ्जनाय नमः ॥ १६०॥ निर्विकल्पाय नमः । नीतिपारगाय नमः । नृत्ताख्याय नमः । नागवल्लीमण्टपेष्टाय नमः । नागाभरणभूषिताय नमः । नादबिन्दुकलातीताय नमः । नानापत्रसुसम्पूज्याय नमः । नित्यानन्दाय नमः । निरामयाय नमः । निरङ्कुशाय नमः ॥ १७०॥ निर्द्वन्द्वाय नमः । परात्पराय नमः । प्रभवे नमः । प्रसन्नवदनाय नमः । पञ्चावरणसंस्थिताय नमः । पञ्चाक्षरपरायणाय नमः । पञ्चाननाय नमः । प्रतिवादिमुखस्तम्भाय नमः । प्रणतार्तिविनाशनाय नमः । पञ्चकराय नमः ॥ १८०॥ पद्ममालालसत्कण्ठाय नमः । प्रमत्तदैत्यभयदाय नमः । प्रीताय नमः । पुराध्यक्षाय नमः । पुरातनाय नमः । पाशाङ्कुशधराय नमः । पापहारिणे नमः । पुष्टिदाय नमः । प्रमोदाख्याय नमः । पञ्चायतनपूजिताय नमः ॥ १९०॥ पांसुखेलनतत्पराय नमः । फलप्रियाय नमः । फालचन्द्राय नमः । ब्रह्मणस्पतये नमः । ब्रह्मचारिणे नमः । बन्धविमोचकाय नमः । बीजापूरकराय नमः । बिल्वासक्ताय नमः । भिन्नदन्ताय नमः । ब्रह्मविष्ण्वादिपूजिताय नमः ॥ २००॥ भक्तवश्याय नमः । भक्तविघननिवारकाय नमः । भूतादिगणसंसेव्याय नमः । भोगदाय नमः । भाग्यदायकाय नमः । महागणपतये नमः । महाबलाय नमः । महते नमः । महातेजसे नमः । मदोन्मत्ताय नमः ॥ २१०॥ मनोमयाय नमः । मान्याय नमः । मूषकवाहनाय नमः । मूलाधाराब्जदेवताय नमः । मुक्तिदाय नमः । मौञ्जीकृष्णाजिनधारिणे नमः । मोदकासक्ताय नमः । मातृकागणलालिताय नमः । मायातीताय नमः । महतारूपाय नमः ॥ २२०॥ योग्याय नमः । योगाख्याय नमः । योगिवन्दिताय नमः । रम्यरूपाय नमः । रक्तचन्दनलेपनाय नमः । रमावाणीप्रपूजिताय नमः । राज्यप्रदायकाय नमः । लमोदराय नमः । लम्बकराय नमः । लक्ष्मीगणपतये नमः ॥ २३०॥ वक्रतुण्डाय नमः । वरदाय नमः । वल्लभप्रियाय नमः । वसुप्रदाय नमः । विनायकाय नमः । विशालाक्षाय नमः । वीराख्याय नमः । विघनकर्त्रे नमः । विघनहर्त्रे नमः । विघनयन्त्रनिवारकाय नमः ॥ २४०॥ विद्वत्प्रियाय नमः । वीतभयाय नमः । विभवे नमः । विष्णवे नमः । विशारदाय नमः । विलम्बिसूत्राय नमः । विकटाय नमः । शशिवर्णाय नमः । शक्रवन्दिताय नमः । शत्रुशक्तिनिबर्हेणाय नमः ॥ २५०॥ श्रेष्ठाय नमः । शुक्लाम्बरधराय नमः । शोकविनाशनाय नमः । शक्तिनाम्ने नमः । शाश्वताय नमः । शान्ताय नमः । शूर्पकर्णाय नमः । शिवात्मजाय नमः । शैवागमसंस्तुताय नमः । षड्गुणाय नमः ॥ २६०॥ षण्मुखाग्रजाय नमः । षट्कोणचक्रमध्यस्थाय नमः । षड्ग्रन्थिपरिभेदनाय नमः । षट्छक्तिपरिवाराराध्याय नमः । सर्पमेखलाय नमः । सत्यसङ्कल्पाय नमः । सर्वज्ञाय नमः । सदानन्दाय नमः । सदाराध्याय नमः । सर्वलक्षणलक्षिताय नमः ॥ २७०॥ सप्तर्षिगणसंसेव्याय नमः । सर्वमङ्गलकारणाय नमः । सर्वचैतन्यरूपाढ्याय नमः । सर्वदोषनिवारकाय नमः । सर्वदुःखप्रभञ्जनाय नमः । सर्वभूतसमाराध्याय नमः । सच्चिदानन्दविग्रहाय नमः । समस्तजगदाधाराय नमः । सामगानप्रियाय नमः । सिद्धाख्याय नमः ॥ २८०॥ सिद्धीशाय नमः । सृष्टिनामकाय नमः । सङ्कष्टहरचतुर्थीशाय नमः । सिंहवक्त्राख्यगणपाय नमः । सिन्दूरतिलकोज्ज्वलाय नमः । स्थूलोदराय नमः । सृष्टिस्थित्यन्तकारणाय नमः । सुमुखाय नमः । स्थूलकण्ठाय नमः । सुन्दराकृतये नमः ॥ २९०॥ सर्वात्मने नमः । सर्वसिद्धीशाय नमः । सर्वसिद्धिप्रदायकाय नमः । सकलाभीष्टवरदाय नमः । सर्वरक्षाकराय नमः । स्मिताय नमः । हर्षदायकाय नमः । हेरम्बाय नमः । हृष्टचित्ताय नमः । क्षेत्रज्ञाय नमः । ३०० क्षेमङ्कराय नमः । क्षिप्रपूजाप्रसन्नाय नमः । क्षिप्रसिद्धिदाय नमः ॥ ३०३॥ ॥ इति श्रीभविष्योत्तरपुराणे नन्दिनारदसंवादे श्रीमहागणपति त्रिशतनामावलिः ॥ अकार-क्षकार-आद्य नाममाला
% Text title            : Mahaganapati Akshamala TrishatI
% File name             : mahAgaNapatiakShamAlAtrishatI.itx
% itxtitle              : mahAgaNapati akShamAlA trishatI
% engtitle              : mahAgaNapati akShamAlA trishatI
% Category              : ganesha, shatInAmAvalI, trishatI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: kamakotimandali
% Latest update         : May 12, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org