% Text title : Vighnaraja Stuti by Mamasura % File name : vighnarAjastutiHmamAsureNaproktA.itx % Category : ganesha, dvAdasha % Location : doc\_ganesha % Transliterated by : Ajit Krishnan % Proofread by : Ajit Krishnan, PSA Easwaran % Description/comments : मुद्गलपुराणं सप्तमः खण्डः । अध्यायः 8 | 7.8 11-38॥ % Latest update : April 23, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vighnaraja Stuti by Mamasura ..}## \itxtitle{.. vighnarAjastutiH mamAsureNa proktA ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् । जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ 9॥ पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये! | तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् । 10 ममासुर उवाच \- विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने । अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ 11॥ गणेशाय गणानां तु चालकाय परात्मने । आनन्दाय सदानन्ददायकाय नमो नमः ॥ 12॥ हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये । लम्बोदराय वै तुभ्यं भक्तपाल! नमो नमः ॥ 13॥ स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे । शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ 14॥ ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक! | विनायकाय देवानां दैत्यानां पालकाय ते ॥ 15॥ आदिपूज्याय चान्ते तेऽवशिष्टाय ते नमः । सिद्धिबुद्धिपते तुभ्यं चतुर्भुज! नमो नमः ॥ 16॥ शेषस्योपरि संस्थाय नागेशध्वजधारिणे । गजाननाय देवेश! नमो दैत्येशरूपिणे ॥ 17॥ भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने । योगिनां समभावाय हृदिस्थाय नमो नमः ॥ 18॥ नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः । भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ 19॥ समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् । विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ 20॥ तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः । धन्यं मे जन्मकर्मादि येन दृष्टो गजाननः ॥ 21॥ किं स्तौमि त्वां गणेशान! यत्र वेदादयः प्रभो! | शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ 22॥ एवं ममासुरः स्तुत्वा ननर्तासौ सुभाग्यवान् । रोमाञ्चितशरीरश्च साश्रुनेत्रः सुरूपिणि ॥ 23॥ तमुवाच महाभक्त्या युतं विघ्नप्रनायकः । वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः ॥ 24॥ विघ्नेश उवाच \- त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ 25॥ निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति । मम भक्तिप्रदं चैतन्मम भावहरं सदा ॥ 26॥ विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः । जगाद भक्तिसंयुक्तो विघ्नराजं कृताञ्जलिः ॥ 27॥ यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥ 28॥ गाणपत्यसहावासं देहि नाथ निरन्तरम् । स्थानं भक्ष्यादिकं ढुण्ढे तत्र स्थास्यामि यन्त्रितः ॥ 29॥ दासोऽहं ते गणाधीश नान्यं याचे वरं परम् । तव दर्शनमात्रेण ज्ञानयुक्तोऽहमञ्जसा ॥ 30॥ (फलश्रुतिः |) विघ्नेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति ममासुर । गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥ 31॥ स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः । स्वधर्मविधिहीनं त्वं कर्म भुङ्क्ष्व जनैः कृतम् ॥ 32॥ यत्रादौ पूजनं मे न स्मरणं वा ममासुर । मम भावेन सम्मोह्य राज्यं कुरु हृदि स्थितः ॥ 33॥ मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः । मम भावविहीनांश्च कुरु मे ममतायुतान् ॥ 34॥ एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् । ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥ 35॥ प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह । शान्तिं धृत्वा गणेशानं भजते सर्वभावतः ॥ 36॥ दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः । पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥ 37॥ एवं ममासुरं शान्तं चकार विघ्ननायकः । स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥ 38॥ इति ममासुरेणप्रोक्ता विघ्नराजस्तुतिः समाप्ता । द्वादशस्तोत्रम् \- ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः 8 | 7\.8 11\-38|| ## - .. मुद्गलपुराणं सप्तमः खण्डः . अध्यायः 8 . 7.8 11-38.. Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}