% Text title : Shivaproktam Dakshinakailasamahimavarnanam % File name : dakShiNakailAsamahimavarNanamshivaproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 19 | 1-50|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Dakshinakailasamahimavarnanam ..}## \itxtitle{.. shivaproktaM dakShiNakailAsamahimavarNanam ..}##\endtitles ## \- shivapArtavatIsaMvAde \- shiva uvAcha \- shive dakShiNakailAso vilAsasyAshrayo mama | sa yathottarakaMlAsastathaiva sukhadaH sadA || 1|| suvarNamukharI nAma nadI tatrAsti shobhanA | yattIrthasnAnamAtreNa muchyate sarvakilbiSheH || 2|| tattIre koTishaH santi bilvavR^ikShA manoharAH | akhaNDabilvapatrANi rAjante yatra koTishaH || 3|| suvarNamukharItIre bahavaH santi shA~NkarAH | te sarve niyatAhArA bhasmoddhUlitavigrahAH || 4|| shivapUjAratAH sarve nirIhA nirmalAshayAH | shivanAmaikaniratAstyaktabhogA nirAkulAH || 5|| dhyAyanti te mahAdevaM mAmanAdyantamavyayam | niShkalaM nirguNaM shAntaM shivamakSharamachyutam || 6|| sarvAdhAramanAdhAraM viditvA mAM vasanti te | tatra tyaktatanurmartyaH kITo vA mashako.athavA || 7|| bhuktvA bhogAnyathAkAmaM matsvarUpaM prayAti cha | tatrAsti parvataH kashchitsa madAtmaka eva hi || 8|| sa tu li~Ngamayo yasmAlli~NgAkAraH sa parvataH | tasya shailasya vidhivadvaishAkhe mAghamasi vA || 9|| kR^itvA pradakShiNaM samyagbrahmahatyA vimuchyate | karpUragauraM talli~NgaM pashchimAbhimukhaM sadA || 10|| varNAntaraM pratiyugaM tasya li~Ngasya jAyate | viShNubrahmAdayo devA satataM shivapUjakAH || 11|| talli~Ngamatiyatnena pUjayanti mumukShavaH | suvarNamukharItArthe snAtvA samyagthAvidhi || 12|| asheShapApanirmuktA bhaviShyanti na saMshayaH | snAtvA tatra vidhAnena pitR^Insantarpya vAriNA || 13|| annAdibhishcha santarpya sarvapApaiH pramuchyate | tattIre shrAddhakaraNA pitR^INAmR^iNabandhanAt || 14|| muchyate manujaH sadyaH padmapatramivAmbhasA | tatra snAtvA vidhAnena svashaktyA shivayogine || 15|| deyaM suvarNaM yatnena matprItyarthamatandritaiH | bhojanIyaH prayatnena shivayogI yathAsukham || 16|| sa dugdhaparamAnnAdyairyatheShTaM ghR^itamishritaiH | shivakShetramidaM yasmAdata evAtra shA~NkarAH || 17|| bhojanIyAH prayatnenaM toShaNIyA dhanAdibhiH | ekasminbhojite shaive bhojitAH koTisho dvijAH || 18|| yataH shaivamukhadvArA bhujyate girije mayA | parantu shuddhayA bhaktyA vinayena vichakShaNaiH || 19|| bhojyate yadi shaivendrastadA tadbhujyate mayA | shivayogini santuShTe santuShTo.asmyahamambike || 20|| shivayogisvarUpeNa sa~ncharAmyahameva hi | shivakShetreShu sarveShu pUjyA hi shivayoginaH || 21|| ahaM tu pUjitaH satyaM shivayogini pUjite | tatrAdrakR^ittikAyoge sandhyAyAmaShTamIdine || 22|| sampUjyaM mAM bilvapatrairbrahmahatyA vimuchyate | vaishAkhapaurNamAsyAM yaH sampUjayati tatra mAm || 23|| vyatIpAtena yuktAyAM sa mokShamadhigachChati | yo mAM bilvadala.Nstatra komalaH pUjayiShyati || 24|| sa sadya eva saMsArAnmukto bhavati sarvathA | sheShaH pratyahamAgatya tatra ratnairmanoharaiH || 25|| tadeva li~NgamamalaM sampUjayati sAdaram | atyuttamairlakSharatnairbhaktyA prItyA.anvahaM mudA || 26|| tatra kashchidgajo nityaM niyamenaiva sAdaram | tuNDena jalamAnIya mudA mAmabhiShi~nchati || 27|| tatashcha bilvapatrANi bhaktyAdAya svashuNDayA | mAmayati yatnena puShpairnAnAvidhairapi || 28|| ayaM yadA samAyAti matpUjArthamiha dvipa | tatpUrvaM phaNirADratnaiH pUjAM kR^itvA sa gachChati || 29|| tAni ratnAni dR^iShTvA.ayaM hastI grAvAbhisha~NkayA | dUrIkaroti yatnena sakopaH satvaraM shive || 30|| evaM pratyahamevAyaM ratnAni vimalAnyapi | dUrIkR^itvaiva bilvairmAM pUjayAmAsa bhaktitaH || 31|| gajasya cheShTitaM dR^iShTvA vismito bhujageshvaraH | kena dUrIkR^itAnyetadratnAni vividhAnyapi || 32|| evaM vichintayanbhUri sheShaH shokavashaM gataH | shivapUjAvidhAne yatpAtakaM samupArjyate || 33|| tatkR^ite duHkhalesho.api kasya vA nopajAyate | itthaM vichintya bhUyo.api ratnairnAnAvidhaiH phaNI || 34|| pUjayitvA cha mAM bhaktyA yAti lokaM svakaM punaH | evameva samAgatya pUjayitvA punaH punaH || 35|| sa yAtyAyAti satataM punarAyAti yAti cha | ubhAbhyAM hastinAgAbhyAmevamanvahamAdarAt || 36|| li~NgarUpe mayi prItyA pUjA virachitA muhuH | tataH kadAchitsaphaNI pUjAM kR^itvA prayatnataH || 37|| ko.ayamAyAti taM drakShye nUnamadyeti tasthivAn | shivapUjAvihantAraM nihaniShyAmi tattvataH || 38|| devo vA mAnuSho vAstu yo vA ko vAbhavatvayam | iti nishchitya nAgendraH kvachitkoNe nilIya saH || 39|| tasthau tadA dvipendro.api pUjArthaM samupAgataH | dvipo.api tAni ratnAni vyapanIya svashuNDayA || 40|| bilvapatraiH prasUnaishcha pUjAM kartuM prachakrame | dvipastasmindine bhUyo bilvapatrANyupAharat || 41|| pUjayAmAsa mAM bhaktyA shivamekamanAmayam | tamevaM vIkShya nAgeshaH satvaraM sUkShmarUpadhR^ik || 42|| taddantituNDadvAreNa shiromadhyaM jagAma saH | tatastaddaMshito dantI dvArastambhe shilAmaye || 43|| shiraH sa~NgharShayAmAsa sakrodhaM krodhasaMyutaH | tataH sa~NgharShaNenaiva sphuTitaM tachChirastadA || 44|| nirjagAma tato bhogI nAgendrashirasastadA | tato viShArdito dantI mR^ito bhUmau papAta cha || 45|| patite dantivarye.asminnAge cha gatajIvite | prAdurAsa tadA devi sadyo.ahaM li~NgamadhyataH || 46|| jIvayAmAsa tau chobhau bhaktiniShThau mayi priye | stutastAbhyAM tato yatnAt bhaktipUrvaM sureshvari || 47|| varo.api vavreM yatnena tadAyaM paramottamaH | ubhayorapi nAmnedaM li~NgaM prakhyAtimetviti || 48|| nAmAnuvR^ittirastvIsha pR^ithivyAmAvayoH sadA | muktistvaddarshanAdeva bhaviShyatyadya sarvathA || 49|| ityuktaM tadvachaH shrutvA varo dattastadA shive | tayormuktirabhUddevi matsAkShAtkAratastataH || 50|| || iti shivarahasyAntargate shivaproktaM dakShiNakailAsamahimavarNanaM sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 19 | 1\-50|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 19 . 1-50 .. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI## about His yet another Residence i.e. Dakṣiṇa Kailāsa ##dakShiNa kailAsa## that has the River Suvarṇamukharī ##suvarNamukharI## with multitudes of Bilva Trees ##bilvavR^ikShAH## along its banks that are home to several Śāṅkara-s ##sha~NkarAH## (Devotees of Saṅkara ## sha~Nkara##) who are always immersed in His dhyana ##dhyAna##. He mentions the mountain that is shaped like a Śivaliṅga ##shivali~Nga##, that should be visited variously in the month of Vaiśākha ##vaishAkha## and Māgha ##mAgha##. There is a Śivaliṅga ##shivali~Nga## there, that is as white as camphor ##karpUragauram## that is west facing ##pashchimAbhimukham##. Śiva ##shiva## mentions the merits of appeasing ŚivaYogin-s ##shivayoginaH## there by several means, as a Way to Appease Him. He highlights about His worship there during Ārdrā Krittikā Yoga ##ArdrAkR^ittikAyoga## on evening of Aṣṭamī ##aShTamI##; and, on Vaiśākha Pūrṇimā ##vaishAkha pUrNimA##. Śiva ##shiva## narrates the story of the Elephant and the Serpent, who used to conduct worship at the Śivaliṅga ##shivali~Nga## in their own way, feeling upset at the other’s offerings. The Serpent finds out that it is an Elephant who removes the offerings that he makes, upon which both end up killing each other in a fight that ensues. Śiva ##shiva## appears out of the Śivaliṅga ##shivali~Nga## and restores the lives as well as Grants Liberation (Mukti ##mukti##) to both. The story pertains to the temple KālaHastīśvara ##kAlahastIshvara##, as described further in the Chapter 19.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}