% Text title : Shivaproktam Vaidikashivabhaktalakshananuvarnanam % File name : vaidikashivabhaktalakShaNAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 13 | 526-553॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Vaidikashivabhaktalakshananuvarnanam ..}## \itxtitle{.. शिवप्रोक्तं वैदिकशिवभक्तलक्षणानुवर्णनम् ..}##\endtitles ## \- शिवपार्तवतीसंवादे \- श्री सदाशिव उवाच \- मदर्चनं च विविधं सद्यः सर्वाघनाशकम् । नित्याग्निहोत्रं दर्शश्च चातुर्मास्यं तथैव च ॥ 526॥ मदर्पणधिया कुर्युर्ज्येष्ठयज्ञं तथैव च । ते वैदिक इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 527॥ वेदान्तश्रवणं नित्यं मननं च विशेषतः । कुर्युस्ते सदा विप्र सद्भक्ता इति कीर्त्यते ॥ 528॥ मदर्चनाधिकारोऽपि मद्भक्तस्यैव वस्तुतः । मद्भक्ताश्रितएवेति विज्ञेयं सततं बुधैः ॥ 529॥ ये वेदमार्गनिरताः स्वप्नेऽप्यन्यपराङ्मुखाः । वेदैः सर्वैरहं वेद्यो वेदान्तैरपि शैलजे ॥ 530॥ मदन्यो वेदवेदान्तवेद्यो नास्त्येव सर्वदा । मम तत्त्वमविज्ञाय वेदबाह्या भवन्त्यतः ॥ 537॥ भजन्ति वेदबाह्यास्ते मदन्यममरभ्रमात् । मदन्यपूजासंसक्ता लब्ध्वा जन्मान्यनेकशः ॥ 532॥ प्राप्नुवन्त्यतिघोराणि नरकाणि पुनः पुनः । वैदिकास्तु सदाचारा वेदोक्ताचारतत्पराः ॥ 533॥ भजन्ति मां प्रयत्नेन वेदान्यविमुखाः सदा । ये मां विश्वाधिकं रुद्रं भजन्त्यन्यपराङ्मुखाः ॥ 534॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एवं हि । ये भस्मोद्धूतसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः ॥ 535॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि । ये रुदाक्षलसत्कण्ठा रुद्राक्षकृतकङ्कणाः ॥ 536॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि । ये मल्लिङ्गार्चनासक्ता बिल्वपत्रादिभिः सदा ॥ 537॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि । ये मन्निरीक्षणासक्ताः सन्त्यक्तान्येक्षणाशयाः ॥ 538॥ ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि । ये मत्पादोदपा नित्यमन्यतीर्थम्पराङ्मुखाः ॥ 539॥ ये मन्नैवेद्यपुष्टाङ्गा मद्घ्राताऽऽघ्राणनप्रियाः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 540॥ ये मद्भक्तार्चनसंसक्ता मद्भक्तान्यपराङ्मुखाः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 541॥ ये मत्क्षेत्रकृतावासास्त्यक्तान्यक्षेत्रसंश्रयाः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 542॥ ये नक्तभोजिनो नित्यं सर्वदा सोमवासरे । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 543॥ ये नित्य(कृष्णचतुर्दश्यां)कृष्णभूतायामुपोषणपराः सदा । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 544॥ ये महेश महादेव नीलकण्ठेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 545॥ ये शूलपाणे खट्वाङ्गिन्कृत्तिवासेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 546॥ ये देवोत्तम देवेश वेदवेद्येति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 547॥ ये विष्णुपूज्य विश्वात्मन्विधिपूज्येति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 548॥ ये मृत्युञ्जयेश कामारे त्रिपुरघ्नेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 549॥ ये विष्णुविधिचन्द्रेन्द्रविद्यादातेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 550॥ ये सर्वज्ञाऽखिलाधार हर धीरेति वादिनः । ते वैदिका इति प्रोक्ता मद्भक्ताश्च त एव हि ॥ 551॥ एतादृशा महाशैवा रुद्रैकपरदैवताः । मद्भक्ता इति विज्ञेया वेदमार्गरताः सदा ॥ 552॥ शिवे सुराणां मर्त्यानां मद्भक्तिर्मदनुग्रहात् । भवत्यनन्यया भक्त्या मामेवाभ्युपयन्ति ते ॥ 553॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं वैदिकशिवभक्तलक्षणानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 13 | 526\-553॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 13 . 526-553 .. Notes: Śiva ##shiva## details to Gaurī ##gaurI## about the significations of His Devotees who are engaged in His Worship is several ways that constitute The Way of The Veda-s, viz. Vaidika-mārga ##vaidikamArga##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}