आपादस्तोत्रम्

आपादस्तोत्रम्

मध्वादृतं रजतपीठपुराधिवासं हृद्यं मुदेऽस्तु मुरमर्दनपादपद्मम् । सद्योऽभिजातसुसरोजनवावभास- स्पर्धिप्रभाविभवदीपितदिक्प्रदेशम् ॥ १॥ उद्यन्नखेन्दुरुदयं हृदि नस्तनोतु मध्वागमोत्सवमहाङ्कुरपोषहेतुः । पद्मोपरिस्फुरितमौक्तिकचारुभाव- प्रद्वेष्यघौघतिमिरप्रशमाय विष्णोः ॥ २॥ जङ्घायुगं जनयतु श्रियमन्वहं मे तुङ्गेन्दिराकरसरोरुहरङ्गसङ्गि । सञ्जातपल्लवितचारुलतापरीत- स्तम्भोपमानपरमन्दिरमच्युतस्य ॥ ३॥ ऊरुद्वयं सततमुच्चपदं ददातु श्रीरूप्यपीठनिलयस्य हरेर्हरेड्यम् । वृत्तावलम्बिकरिपोतमृदुप्रपुष्ट- हस्तद्वयप्रतिममप्रतिमस्य तस्य ॥ ४॥ पीनं हरेरुदरमादरतस्स्मरामि ज्ञानात्मकस्य नवनीतजगन्निकेतम् । आनन्दतीर्थनयनाभिधमीनमान्य- श्रीनिम्ननाभिसरसीरुचिरं चिरं तत् ॥ ५॥ वक्षस्थलं विशदहारविराजि विष्णो- र्लक्ष्मीविशालगृहमस्तु ममान्तरङ्गम् । नक्षत्रराजिसुविराजिनिशेशबिम्ब- लक्ष्याम्बरोपममपारगुणाम्बुराशेः ॥ ६॥ रत्नौघचञ्चुफणपञ्चकभोगिभोगं स्वस्पर्धिजेतुमिव दण्डसुपाशधारी । सत्कङ्कणाङ्गदसुशोभशुभाङ्गुलीयं हस्तद्वयं मम तनोत्वभयं मुरारेः ॥ ७॥ वक्रालकं वरनसोज्ज्वलकुण्डलाभ्यां युक्तं त्रिरेखिगलमुन्नतमौलिबन्धम् । वक्त्रं विभोर्मधुपमौक्तिकमत्स्यसङ्घ- शैवालशालिकमलद्युति मेऽक्ष्णि भूयात् ॥ ८॥ अम्लानपद्मदलमात्मरुचाऽनुकुर्व- दाम्नायकोविदबुधेष्टकृतप्रचारम् । रम्यं विलोचनयुगं श्रितमीक्षतां मां सन्मध्वपूजितपदाब्जयुगस्य तस्य ॥ ९॥ मुग्धाननेन नयनेन करेण नाभि- च्छिद्रेण पादयुगलेन धृताब्जसाम्यम् । पद्मालयोज्झति कदाऽपि न देवमेनं मध्वप्रियं त्विति किमत्र गिरां विचारैः ॥ १०॥ आपादमा च मकुटान्मुरवैरिणोऽत्र स्तोत्रं तदेतदनवद्यमवद्यजैत्रम् । गोपालवाजिमुखकिङ्करवादिराज- प्रोक्तं पठन् भवति तत्सदयाक्षिलक्ष्यम् ॥ ११॥ इति श्रीमद्वादिराजयतिप्रोक्तमापादस्त्रोत्रं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Malathi Shekar, Revathy R.
% Text title            : Apada Stotram
% File name             : ApAdastotram.itx
% itxtitle              : ApAdastotram (vAdirAjavirachitam)
% engtitle              : ApAdastotram
% Category              : vishhnu, vAdirAja, vishnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Malathi Shekar, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 7, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org