अष्टमहिषीयुतकृष्णस्तोत्रम्

अष्टमहिषीयुतकृष्णस्तोत्रम्

हृद्गुहाश्रितपक्षीन्द्रवल्गुवाक्यैः कृतस्तुते । तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते ॥ १॥ अत्युन्नत्याऽखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित । सत्ययोजित सत्यात्मन् सत्यभामापते नमः ॥ २॥ जाम्बवत्याः कम्बुकण्ठालम्बिजृम्भिकराम्बुज । शम्भुत्र्यम्बकसम्भाव्यं साम्बतात नमोऽस्तु ते ॥ ३॥ नीलाय विलसद्भूषाजालायोज्ज्वलमालिने । लोलालकोद्यत्फालाय कालिन्दीपतये नमः ॥ ४॥ जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे । मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते ॥ ५॥ बालानेत्रोत्सवानन्तलीलालावण्यमूर्तये । नीलाकान्ताय ते भक्तावालायाऽस्तु नमोनमः ॥ ६॥ भद्राय स्वजनाविद्यानिद्राविद्रावणाय वै । रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः ॥ ७॥ रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे । लक्षणापतये नित्यं भिक्षुश्लाघ्याय ते नमः ॥ ८॥ षोडशस्त्रीसहस्रेशं षोडशातीतमच्युतम् । ईडेत वादिराजोक्तप्रौढस्तोत्रेण सन्ततम् ॥ ९॥ इति श्रीमद्वादिराजयतिकृतं अष्टमहिषीयुतकृष्णस्त्रोत्रं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Jayalakshmi Jayaraman, Revathy R.
% Text title            : Ashtamahishiyuktakrishna Stotram
% File name             : aShTamahiShIyuktakRRiShNastotram.itx
% itxtitle              : aShTamahiShIyuktakRiShNastotram (vAdirAjavirachitam)
% engtitle              : aShTamahiShIyuktakRiShNastotram
% Category              : vishhnu, vAdirAja, vishnu, stotra, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jayalakshmi Jayaraman, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 7, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org