अवतारत्रयस्तोत्रम्

अवतारत्रयस्तोत्रम्

मध्वहृत्कमलस्थितं वरदायकं करुणाकरं लक्ष्मणाग्रजमक्षयं दुरितक्षयं कमलेक्षणम् । रावणान्तकमव्ययं वरजानकीरमणं विभुं अञ्जनासुतपाणिकञ्जनिषेवितं प्रणमाम्यहम् ॥ १॥ पालयस्व निपालयस्व निपालयस्व रमापते । वादिराजमुनीन्द्रवन्दित वाजिवक्त्र नमोऽस्तु ते ॥ देवकीतनयं निजार्जुनसारथिं गरुडध्वजं पूतनाशकटासुरादिखलान्तकं पुरुषोत्तमम् । दुष्टकंसनिमर्दनं वररुग्मिणीपतिमच्युतं भीमसेनकराम्बुजेन सुसेवितं प्रणमाम्यहम् ॥ २॥ पालयस्व निपालयस्व निपालयस्व रमापते । वादिराजमुनीन्द्रवन्दित वाजिवक्त्र नमोऽस्तु ते ॥ ज्ञानमुक्तिसुभक्तिदं वरबादरायणमव्ययं कोटिभास्करभासमानकिरीटकुण्डलमण्डितम् । वाक्सुदर्शनतः कलेः शिरघातकं रमया युतं मध्वसत्करकञ्जपूजितमक्षयं प्रणमाम्यहम् ॥ ३॥ पालयस्व निपालयस्व निपालयस्व रमापते । वादिराजमुनीन्द्रवन्दित वाजिवक्त्र नमोऽस्तु ते ॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं अवतारत्रयस्तोत्रं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Malathi Shekar, Revathy R.
% Text title            : Avataratraya Stotram
% File name             : avatAratrayastotram.itx
% itxtitle              : avatAratrayastotram (vAdirAjavirachitam)
% engtitle              : avatAratrayastotram
% Category              : vishhnu, vAdirAja, vishnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Malathi Shekar, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 7, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org