हयास्यदशकम्

हयास्यदशकम्

त्रियुगेऽष्टयुगेषु स्यान्मा कलौ जन्म भूद्धरे । मा पापी स्यां क्रियाहीनो मा मूढो मा च नारकी ॥ १॥ यथाऽसह्यं स्वस्य दुःखं तथाऽन्यस्यापि तत्समम् । इति प्रायेण भूतेषु को न जानात्यथापि हि ॥ २॥ मदान्धाः केऽपि पापान्धाः स्वभावान्धाश्च केचन । न पश्यन्ति परक्लेशं परत्र क्लेशमात्मनाम् ॥ ३॥ हा कष्टं देव लक्ष्मीश लोकाः पापानि कुर्वते । पर्वतेऽपि वसन्नाथ कुर्वेऽर्चां तव केवलम् ॥ ४॥ आसहस्राब्दमाकल्पमाकोट्यब्दमथापि वा । नरकघ्न कथं नाथ नरकाग्नौ पथेमहि ॥ ५॥ अनन्तजन्मपापानि मनोऽन्तस्थस्त्वमच्युत । जानासि नाथ तत्कष्टं ज्ञानासिस्ते छिनत्तु मे ॥ ६॥ रत्या रज्वा मनश्चोरं बध्नीहि चरणे तव । मरणेऽपि भवत्पादशरणः स्यामहं प्रभो ॥ ७॥ भवत्प्रसादसामर्थ्यादहमेतादृशोऽच्युत । हयग्रीव दयासिन्धो ज्ञानरूप हिरण्मय ॥ ८॥ त्वामेवेक्षे परोक्षे त्वां सेवे ध्यायामि कीर्तये । त्वामर्चये त्वां नमस्ये त्वां याचेऽन्ते परां गतिम् ॥ ९॥ सहस्रनामन्नामैकं प्रयच्छानन्तरूप ते । स्मरणायैकरूपं मे त्रिधामन्नेकधाम ते ॥ १०॥ स्मरता वादिराजेन स्मरतातमियं कृता । दशश्लोकीं पठन्नेतामनन्तश्लोक्यहो भवेत् ॥ ११॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं हयास्यदशकं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Lata Murali
% Text title            : Hayasyadashakam
% File name             : hayAsyadashakam.itx
% itxtitle              : hayAsyadashakam (vAdirAjavirachitam)
% engtitle              : hayAsyadashakam
% Category              : vishhnu, vAdirAja, vishnu, dashaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Lata Murali, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org