% Text title : Chintakhandana Stotram % File name : chintAkhaNDanastotram.itx % Category : misc, vAdirAja, stotra, advice % Location : doc\_z\_misc\_general % Author : vAdirAjayati % Proofread by : Meenakshi Premanand, Revathy R. % Latest update : May 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chintakhandana Stotram ..}## \itxtitle{.. chintAkhaNDanastotram ..}##\endtitles ## यया ते धर्मकामौ च यया ते व्यर्थमाजनि । किं तया चिन्तया जीव हन्ताहन्ताऽफला तव ॥ 1॥ सुखमीशेच्छया नॄणां दुःखं चापि तदिच्छया । न स्वेच्छया भवेत्किञ्चिद्धन्ताहन्ता फला तव ॥ 2॥ अदतो मदतोऽन्धस्य जिह्वां बह्वाशिनो नर । सन्तः खादन्ति दन्तास्ते हन्ताहन्ताऽफला तव ॥ 3॥ महत्वे ते यदाऽऽकाङ्क्षा महत्वेव भयं तदा । जीव किं जीवनार्थेऽतश्चिन्तया चिन्तयाऽच्युतम् ॥ 4॥ महापद्यागतायां हि महापद्यार्थिनोऽधुना । हरिणा स्वैरिणा त्राताः किं न खिन्नकृपालुना ॥ 5॥ ममता येषु ते नित्यममतास्तेऽत एव हि । अहन्ता यत्र ते जीव न हन्ता तस्य किं यमः ॥ 6॥ न स्वेषां स्वेच्छयाऽकार्षीत्कष्टं वाऽत्यक्रमीदिह । नरो वाऽप्यथवा नारी सुरो वाऽप्यसुरोऽपि वा ॥ 7॥ स्वेष्टानाप्त्या रोदनेन \ldq{}रुद्रो अरुदद्\rdq{} इति श्रुतिः । नर्ते त्वत्क्रियते किञ्चिदित्याहान्याच्युतं प्रभुम् ॥ 8॥ पार्थान्पार्थसतीमार्तां हरं भस्मासुरार्दितम् । विरोचनस्य पितरं कः कष्टात्प्राग्व्यमोचयत् ॥ 9॥ शत्रवो यान्ति मित्रत्वं मितेऽमित्रे सतां हरौ । मित्राण्येव च शत्रुत्वं शत्रौ शत्रौ सुरद्विषाम् ॥ 10॥ पितुर्वधे पुत्र एव कारणं प्रागभूदिति । किं न श्रुतं सर्पवैरी सर्पस्यैवाभयङ्करः ॥ 11॥ दुःखास्पृष्टो हरिस्त्वेको दुःखस्पृष्टास्ततोऽपरे । अतो न भीतो दुःखेभ्यो भवानुभवधीरधीः ॥ 12॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । इति यन्नियमस्तस्मान्नियमे नियमं कुरु ॥ 13॥ अतो दुरन्तया स्वान्तचिन्तया किं चिदन्तया । हयाननं दयासिन्धुं स्मर स्मरदभीष्टदम् ॥ 14॥ आचतुर्दशमाद्वर्षाद्या चिन्ता हृदि देहिनाम् । वादिराजो यतिस्तस्याः खण्डनायेदमभ्यधात् ॥ 15॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं चिन्ताखण्डनस्तोत्रं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । ## Proofread by Meenakshi Premanand \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}