हरिभक्ताष्टकम्

हरिभक्ताष्टकम्

श्रीमध्वशुद्धराद्धान्तभूमयो धृतनेमयः । महान्तो हरिसन्तोषकराः क्लेशहरा मम ॥ १॥ रुक्षाघक्षालने दक्षा मोक्षदाधोक्षजेक्षणाः । रक्ष्येलक्ष्याविपक्षाक्षहर्यक्षाः परपक्षकाः ॥ २॥ सुदयानिधयो मोक्षावधयो विजिताऽऽधयः । हरिसन्निधयो ज्ञानेषुधयोऽम्बुधयो गुणैः ॥ ३॥ प्रभञ्जनाप्तचित्पुञ्जाक्ष्यञ्जना जनरञ्जनाः । निरन्जनाः कञ्जनाभव्यञ्जना भवभञ्जनाः ॥ ४॥ नृत्यन्तः स्वान्तवृत्यन्तस्सन्तो हन्तोज्झिता हरिम् । भजन्तोऽन्यत्यजन्तस्ते यतयो गतयो मम ॥ ५॥ सदा शास्त्रविचारस्थान् सदाऽशास्त्रजये पटून् । सदा शास्त्रविचारस्थान् सदा शास्त्रपयोत्स्यतः ॥ ६॥ अलं पटादिविषयैरित्यलम्पटमानसान् । अनलङ्कुर्वतः स्वाङ्गमनलं कुर्वतो द्विषाम् ॥ ७॥ भ्रमतो भ्रमतो देशं नमतो नमतोदयम् । गुरून्विद्यागुरून्सर्वान् स्मरध्वं स्मरतो हरिम् ॥ ८॥ हरिभक्ताष्टकं दृष्टादृष्टसर्वेष्ट पुष्टिदम् । यतिना वादिराजेन रचितं सर्वदा पठेत् ॥ ९॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं हरिभक्ताष्टकं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Sripriya
% Text title            : Haribhakta Ashtakam
% File name             : haribhaktAShTakam.itx
% itxtitle              : haribhaktAShTakam (vAdirAjavirachitam)
% engtitle              : haribhaktAShTakam
% Category              : misc, advice, vAdirAja, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sripriya, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org