जय भारतमेदिनि विश्वनुते !

जय भारतमेदिनि विश्वनुते !

हिमवत्कलहासमरीचिसिते ! यमुनाजलनीलविभामहिते ! । रविचुम्बितकोकनदारुणिते ! जय भारतमेदिनि विश्वनुते ! ॥ १॥ नवसर्षप-पीतदुकूलयुते ! बहुशस्यसमूहविभाहरिते ! । मलयानिलमोदकलाकलिते ! जय भारतमेदिनि विश्वनुते ! ॥ २॥ अतिपुण्यपुरातनपद्धतिभि- र्नवनूतनयोगप्रयोगचयैः ! समयोचितनीतिबलैः सहिते ! जय भारतमेदिनि विश्वनुते ! ॥ ३॥ त्रिविधैः खलु तापचयैर्विकले मनजे शुभनिर्वृतिमादधती । नवमङ्गलदानविधग्नकरे ! जय भारतमेदिनि विश्वनुते ! ॥ ४॥ मुनिभिर्मनुजैर्दनुजैर्विबुधैः कविभिर्नवचित्रकलैश्च तथा । निजजन्म सुजन्मसु कामयिते ! जय भारतमेदिनि विश्वनुते ! ॥ ५॥ जय वेदविभासितचित्तगुहे ! बहुदर्शनगोप्य रहस्ययुते ! । अपवर्गसुभक्तिविधानकरे ! जय भारतमेदिनि विश्वनुते ! ॥ ६॥ अभिमानधनैः रणशौण्डभटैः कृषिकर्मपरैः श्रमिकैर्लसिते । शुचिशान्तिसुधाभरिते वरदे जय भारतमेदिनि विश्वनुते ! ॥ ७॥ जय नैकप्रदेश प्रभालसिते ! बहुवर्णजनौघविभालसिते ! बहुलोकसुरीतिरसैः सरसे जय भारतमेदिनि विश्वनुते ! ॥ ८॥ करुणाकलिते ! मुदिताभरिते ! सरसे ! सरले ! मृदुले ! ललिते ! सुद्रुढे ! दुरितौघविनाशकरे ! जय भारतमेदिनि ! विश्वनुते ! ॥ ९॥ जय भारतभूमे ! (संस्कृतकाव्यम्) रचना - डाॅ. रमाकान्त शुक्लः Proofread by Mandar Kulkarni
% Text title            : Jaya Bharatamedini Vishvanute !
% File name             : jayabhAratamedinivishvanute.itx
% itxtitle              : jaya bhAratamedini vishvanute (ramAkAntashuklena virachitaM gItam)
% engtitle              : jaya bhAratamedini vishvanute 
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Ramakant Shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Scan)
% Acknowledge-Permission: Dr. Ramakant Shukla, Devavani Parishad, Delhi
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org