आदित्याष्टोत्तरशतनामावलिः अथवा सूर्याष्टोत्तरशतनामावलिः

आदित्याष्टोत्तरशतनामावलिः अथवा सूर्याष्टोत्तरशतनामावलिः

श्रीगणेशाय नमः । नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् । पीडा च दुःसहा राजञ्जायते सततं नृणाम् ॥ १॥ पीडानाशाय राजेन्द्र नामानि श‍ृणु भास्वतः । सूर्यादीनां च सर्वेषां पीडा नश्यति श‍ृण्वतः ॥ २॥ ॐ आदित्याय नमः । ॐ सवित्रे नमः । ॐ सूर्याय नमः । ॐ पूषाय नमः । ॐ अर्काय नमः । ॐ शीघ्रगाय नमः । ॐ रवये नमः । ॐ भगाय नमः । ॐ त्वष्ट्रे नमः । ॐ अर्यमाय नमः । १० ॐ हंसाय नमः । ॐ हेलिने नमः । ॐ तेजसे नमः । ॐ निधये नमः । ॐ हरये नमः । ॐ दिननाथाय नमः । ॐ दिनकराय नमः । ॐ सप्तसप्तये नमः । ॐ प्रभाकराय नमः । ॐ विभावसवे नमः । २० ॐ वेदकर्त्रे नमः । ॐ वेदाङ्गाय नमः । ॐ वेदवाहनाय नमः । ॐ हरिदश्वाय नमः । ॐ कालवक्त्राय नमः । ॐ कर्मसाक्षिणे नमः । ॐ जगत्पतये नमः । ॐ पद्मिनीबोधकाय नमः । ॐ भानवे नमः । ॐ भास्कराय नमः । ३० ॐ करुणाकराय नमः । ॐ द्वादशात्मने नमः । ॐ विश्वकर्मणे नमः । ॐ लोहिताङ्गाय नमः । ॐ तमोनुदाय नमः । ॐ जगन्नाथाय नमः । ॐ अरविन्दाक्षाय नमः । ॐ कालात्मने नमः । ॐ कश्यपात्मजाय नमः । ॐ भूताश्रयाय नमः । ४० ॐ ग्रहपतये नमः । ॐ सर्वलोकनमस्कृताय नमः । ॐ जपाकुसुमसङ्काशाय नमः । ॐ भास्वते नमः । ॐ अदितिनन्दनाय नमः । ॐ ध्वान्तेभसिंहाय नमः । ॐ सर्वात्मने नमः । ॐ लोकनेत्राय नमः । ॐ विकर्तनाय नमः । ॐ मार्तण्डाय नमः । ५० ॐ मिहिराय नमः । ॐ सूरये नमः । ॐ तपनाय नमः । ॐ लोकतापनाय नमः । ॐ जगत्कर्त्रे नमः । ॐ जगत्साक्षिणे नमः । ॐ शनैश्चरपित्रे नमः । ॐ जयाय नमः । ॐ सहस्ररश्मये नमः । ॐ तरण्ये नमः । ६० ॐ भगवते नमः । ॐ भक्तवत्सलाय नमः । ॐ विवस्वानादिदेवाय नमः । ॐ देवदेवाय नमः । ॐ दिवाकराय नमः । ॐ धन्वन्तरये नमः । ॐ व्याधिहर्त्रे नमः । ॐ दद्रुकुष्ठविनाशनाय नमः । ॐ चराचरात्मने नमः । ॐ मैत्रेयाय नमः । ७० ॐ अमिताय नमः । ॐ विष्णवे नमः । ॐ विकर्तनाय नमः । ॐ दुःखशोकापहर्त्रे नमः । ॐ कमलाकराय नमः । ॐ आत्मभुवे नमः । ॐ नारायणाय नमः । ॐ महादेवाय नमः । ॐ रुद्राय नमः । ॐ पुरुषाय नमः । ८० ॐ ईश्वराय नमः । ॐ जीवात्मने नमः । ॐ परमात्मने नमः । ॐ सूक्ष्मात्मने नमः । ॐ सर्वतोमुखाय नमः । ॐ इन्द्राय नमः । ॐ अनलाय नमः । ॐ यमाय नमः । ॐ नैरृताय नमः । ॐ वरुणाय नमः । ९० ॐ अनिलाय नमः । ॐ श्रीदाय नमः । ॐ ईशानाय नमः । ॐ इन्दवे नमः । ॐ भौमाय नमः । ॐ सौम्याय नमः । ॐ गुरवे नमः । ॐ कवये नमः । ॐ शौरये नमः । ॐ विधुन्तुदाय नमः । १०० ॐ केतवे नमः । ॐ कालाय नमः । ॐ कालात्मकाय नमः । ॐ विभवे नमः । ॐ सर्वदेवमयाय नमः । ॐ देवाय नमः । ॐ कृष्णाय नमः । ॐ कामप्रदायकाय नमः । १०८ इति श्रीभविष्यपुराणे आदित्यस्तोत्रोधृता अष्टोत्तरशतनामावलिः सम्पूर्णा ।
% Text title            : Aditya 108 Names from bhaviShyapurANa
% File name             : AdityastotranAmAvaliHbhaviShyapurANa.itx
% itxtitle              : AdityAShTottaranAmAvaliH athavA sUryAShTottaranAmAvaliH (bhaviShyapurANAntargatA)
% engtitle              : AdityAShTottaranAmAvaliH athavA sUryAShTottaranAmAvaliH
% Category              : navagraha, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description-comments  : bhaviShyapurANa.  See corresponding stotram 
% Indexextra            : (Scan, stotram)
% Latest update         : May 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org