% Text title : Ramachandra Paduka Archanam % File name : rAmachandrapAdukArchanam.itx % Category : raama, aShTottarashatanAmAvalI % Location : doc\_raama % Transliterated by : Mandar Kulkarni % Proofread by : Mandar Kulkarni % Latest update : May 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramachandra Paduka Archanam ..}## \itxtitle{.. shrIrAmachandrapAdukArchanaM ..}##\endtitles ## ध्यानम् \- मुक्ता\-विद्रुम\-हेम\-हीर\-घटिते श्रीपीठराजोत्तमे । दीव्यन्तौ विलसत्\-निसर्ग\-परमानन्दप्रकाशाद्भुते ॥ विस्फूर्जत्\-तरुणार्ककोटिकिरणव्याकीर्ण शुद्धाम्बरे । सत्\-चित्\-रूप\-घने घनाघ\-तिमिर\-स्तोमैक\-नाशोद्भटे ॥ भक्तानां शिरसि प्रकाशपटली फुल्लत्\-सहस्रच्छदे । पद्मेऽखण्डचन्द्रमण्डलगते श्रीहंसपीठोत्तमे ॥ तिष्ठन्त्यौ निजपूर्णधामनि सदा कल्याणदिव्यास्पदे । माया\-मोह\-मदान्धकारशमने सेव्ये विभोः पादुके ॥ OM ऐं ह्रीं श्रीं ह्स्ख्फ्रें हसक्षमलवरयूम् । OM ऐं ह्रीं श्रीं s_h_ख्फ्रें सहक्षमलवरयीम् । रां रामचन्द्रसहजानन्दिनी रामचन्द्रसहजानन्दिनी श्रीपादुकां पूजयामि नमः । रामचन्द्रसह ## indicates Bharata and that which gives him bliss is रामचन्द्रसहजानन्दिनी थे पदुकस्. ## OM श्रीरामपादुकायै नमः । OM रामचन्द्रपादाम्बुजाश्रितायै नमः । OM समस्तरोगशमन्यै नमः । OM सर्वाभीष्टप्रदायिन्यै नमः । OM भरताराधितायै नमः । OM शान्तायै नमः । OM नन्दिग्रामनिवासिन्यै नमः । OM आर्तार्तिभञ्जनपरायै नमः । OM रावणान्तकर्यै नमः । OM शिवायै नमः । 10 OM वेदान्तवेद्यायै नमः । OM मोक्षानन्दप्रदायिन्यै नमः । OM अरिषड्वर्गशमन्यै नमः । OM अन्तरानन्ददायिन्यै नमः । OM रामावतारसन्तुष्टायै नमः । OM रामपादावन्यै नमः । OM शुभायै नमः । OM विश्वामित्रार्चितायै नमः । OM नित्यायै नमः । OM विश्ववन्द्यायै नमः । 20 OM विभावर्यै नमः । OM ताटकाप्राणसंहारकुतूहलसमन्वितायै नमः । OM विश्वामित्राध्वरत्राणरघुनन्दनपूजितायै नमः । OM अहल्यापापशमन्यै नमः । OM धनुर्भङ्गकुतूहलायै नमः । OM सीतापतिपदाम्भोजपावन्यै नमः । OM पापनाशिन्यै नमः । OM जामदग्न्यमहादर्पदलनप्रेमपूरितायै नमः । OM साकेतवाससन्तुष्टायै नमः । OM वनवासरताश्रितायै नमः । 30 OM दण्डकारण्यसञ्चारनिपुणायै नमः । OM स्वामिसौख्यदायै नमः । OM गुहार्चितायै नमः । OM महाभागायै नमः । OM भरद्वाजाभिनन्दितायै नमः । OM स्वकीयरजसा प्राणिसर्वकोल्बिषनाशिन्यै नमः । OM रजसा तमसोहन्त्र्यै नमः । OM राममार्गप्रदर्शिन्यै नमः । OM सन्मार्गदायिन्यै नमः । OM शुद्धायै नमः । 40 OM शुद्धसत्त्वप्रबोधिन्यै नमः । OM चित्रकूटैकनिलयायै नमः । OM भरतार्चितवैभवायै नमः । OM मुक्तिदायै नमः । OM भुक्तिदायै नमः । OM ज्ञानविज्ञानशमदायै नमः । OM शुभायै नमः । OM सत्यप्रतिज्ञायै नमः । OM सत्येज्यायै नमः । OM सत्यसन्धात्मदेवतायै नमः । 50 OM इक्ष्वाकुकुलसत्कीर्तिदायिन्यै नमः । OM कुलपाविन्यै नमः । OM वीर्यशौर्यप्रदायै नमः । OM वीरायै नमः । OM वीराराध्यायै नमः । OM विराट्प्रियायै नमः । OM विश्वसम्मोहिन्यै नमः । OM विश्वविविधाकारकारणायै नमः । OM विमलायै नमः । OM विजयायै नमः । 60 OM वाण्यै नमः । OM विविधार्थप्रदायिन्यै नमः । OM विष्णुप्रियायै नमः । OM विष्णुपूजितायै नमः । OM विष्णुलोकैकमण्डितायै नमः । OM विश्वम्भरायै नमः । OM विश्वपूज्यायै नमः । OM विश्वावसुसुखप्रदायै नमः । OM विश्वनाथसमाराध्यायै नमः । OM विराधवधतोषितायै नमः । 70 OM विश्वेश्वर्यै नमः । OM वीरमात्रे नमः । OM वीरलोकपूजितायै नमः । OM वेद्यायै नमः । OM वन्द्यायै नमः । OM वन्द्यलोकयोगक्षेमविधायिन्यै नमः । OM वषट्कारायै नमः । OM कामधेनवे नमः । OM कलानिधये नमः । OM कलाढ्यै नमः । 80 OM कालकालेश्यै नमः । OM कल्यायै नमः । OM कल्याणदायिन्यै नमः । OM कारुण्यविग्रहायै नमः । OM कान्तायै नमः । OM कामकेलिप्रदायिन्यै नमः । OM खरसंहारिण्यै नमः । OM गङ्गायै नमः । OM शुचये नमः । OM धर्माराध्यायै नमः । 90 OM धर्मपूजितायै नमः । OM सनातन्यै नमः । OM अर्थदात्र्यै नमः । OM कामपूजितायै नमः । OM लावण्याम्बुधिपारगायै नमः । OM सुन्दर्यै नमः । OM श्रीमत्यै नमः । OM श्रीशायै नमः । OM शिवलोकप्रियायै नमः । OM अमरायै नमः । 100 OM देवाराध्यायै नमः । OM देवपूज्यायै नमः । OM देवराजसुखावहायै नमः । OM कान्त्यै नमः । OM शान्त्यै नमः । OM प्रभायै नमः । OM मूर्त्यै नमः । OM तेजःपुञ्जायै नमः । OM महेश्वर्यै नमः । OM मालिन्यै नमः । 110 OM शूलिन्यै नमः । OM शक्त्यै नमः । OM गुहाराध्यायै नमः । OM गुहप्रियायै नमः । OM गुह्येश्वर्यै नमः । OM गुह्यविद्यायै नमः । OM गोप्यायै नमः । OM गोपालसुन्दर्यै नमः । OM गोपवेषधरायै नमः । OM गोप्त्र्यै नमः । 120 OM गोविन्दसुखदायिन्यै नमः । OM दशाननप्राणहर्यै नमः । OM विश्वानन्दैकविधिन्यै नमः । OM रत्नसिंहासनरूढायै नमः । OM रामराज्यप्रदायिन्यै नमः । OM रामपादसमारूढायै नमः । OM सर्वलोकसुखावहायै नमः । 127 इति रामपादुकाष्तोत्तरशतनामावलीसहितं श्रीरामचन्द्रपादुकार्चनं सम्पूर्णम् । ## Proofread by Mandar Kulkarni \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}