% Text title : Nishadaprokta Bhillasya Sadashivabhaktiprashamsa % File name : bhillasyasadAshivabhaktiprashaMsAniShAdaproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 19 | 228-237|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nishadaproktam Bhillasya Sadashivabhaktiprashamsa ..}## \itxtitle{.. niShAdaproktaM bhillasya sadAshivabhaktiprashaMsA ..}##\endtitles ## yataH sadAshive bhaktirIdR^ishI tvayi rAjate | bhAgyasya tava nAnto.ati satyaM satyaM na saMshayaH || 228|| tava dhanyataro devaH (?) satyaM satyaM na saMshaya | yataH sadAshive bhaktirIdR^ishI tvayi rAjate || 229|| tavaiva jIvamaM dhanyaM satyaM satyaM na saMshayaH | yataH sadAshive bhaktirIdR^ishI tvayi rAjate || 230|| tavaiva janma saphlaM satyaM satyaM na saMshayaH | yataH sadAshive bhaktirIdR^ishI tvayi rAjate || 231|| tavaiva jananI dhanyA satyaM satyaM na saMshayaH | yataH sadAshive bhaktirIdR^ishI tvayi rAjate || 232|| tavaiva janako dhanyaH satyaM satyaM na saMshayaH | yataH sadAshive bhaktirIdR^ishI tvayi rAjate || 233|| tavaiva kulamutkR^iShTaM satyaM satyaM na saMshayaH | yataH sadAshive bhaktirIdR^ishI tvayi rAjate || 234|| shaktistvamAnuShI seya dhairyametadamAnuSham | bhaktiretAdR^ishI loke na dR^iShTA na shrutA dhruvan || 235|| yasyAstvetAdR^ishI bhaktirmahAdeve surottame | tasya hastagataivAsti muktikAntA na saMshayaH || 236|| tvayedaM mAnuShaM rUpa dhR^itamasti shivapriya | bhavAnkashchana devo.asti devamadhye na saMshayaH || 237|| || iti shivarahasyAntargate niShAdaproktaM bhillasya sadAshivabhaktiprashaMsA sampUrNA || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 19 | 228\-237|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 19 . 228-237 .. Notes: Due to his Intense Devotion Bhilla ##bhilla## tries to protect the Śivaliṅga ##shivali~Nga## from damage that might be caused by the stones as the temple falls. Ṛṣi Niṣāda ##R^iShi niShAda## who happens to witness the event is much impressed and praises the deep devotion of the Bhilla ##bhilla## towards SadāŚiva ##sadAshiva##. Chapter 19 further has the story about the past life of the Bhilla ##bhilla##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}