% Text title : Brahmaproktam Kashipraptisadhanopadesham % File name : kAshIprAptisAdhanopadeshambrahmA.itx % Category : shiva, shivarahasya, upadesha, advice, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 470-484|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmaproktam Kashipraptisadhanopadesham ..}## \itxtitle{.. brahmAproktaM kAshIprAptisAdhanopadesham ..}##\endtitles ## brahmovAcha \- kAshI shrImanmahAdevaprasAdena bhaviShyati || 470|| mahAdevaprasAdArthaM pUjayasva maheshvaram | puNye.asminkArtike mAsi somavAreShu sha~Nkaram || 471|| upoShyAbhyarthaya prItyA nishi yAmachatuShTaye | asya kArtikamAsasya chatvAraH somavAsarAH || 472|| puNyeShveteShu sarveShu nishi pUjaya sha~Nkaram | shivasyomAsametasya vAsaraH somavAsaraH || 473|| tasminnarbhyarchite shambhau prasIdati maheshvaraH | adyaiva yAhi kedAraM tatrorje mAsi sAdaram || 474|| pUjayitvA mahAdevaM kAshI prApsyasi sarvathA | kedArAnyashivasthAneShvarchito.asti tvayA shivaH || 475|| kedAre.asminpuNyamAsi pUjayasva sadAshivam | bilvapallavadhuttUradroNanIlotpalAdibhiH || 476|| pUjayitvA shivaM dhUpairdIpAdyaishcha prasAdaya | mayopendreNa chandreNa sUryAdyairamarairapi || 477|| visheSheNArchitaH sAmbaH kArtike mAsi sAdaram | ambApyupoShya vishveshaM kArtike mAsi bhaktitaH || 478|| archayiShyanti herambaskandAdyAshchArchayanti tam | UrjashuklachaturdashyAM kAshyAM vishveshvaraM prabhum || 479|| samarchayitumindrAdyairgamyate.asmAbhirAdarAt | tvayApi taShTine kAshI samprApyA puNyayogataH || 480|| atastadarthaM shIghra eNa prasannaM kuru sha~Nkaram | ityetadvachanaM shrutvA tannatvAhamihAgataH || 481|| atrorjemAsi gaurIshaH pUjitashcha mayA tadA | tataH shivaprasAdena kAshI pApApanodinI || 482|| bhuktimuktipradA puNyA mayA prAptA shivAtmikA | tato vishveshvaro dR^iShTaH saMsArabhayanAshakaH || 483|| pUjitashcha mayA bhaktayA vishvesho bhaktavatsalaH | bahukAlaM sthitaM kAshyAM tato.atra tu kadAchana || 484|| || iti shivarahasyAntargate brahmAproktaM kAshIprAptisAdhanopadeshaM sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 470\-484|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 470-484 .. Notes: Brahmā ##brahmA## tells Devarṣi Nārada ##devarShi nArada## that one can attain Kāśī ##kAshI## only with the Grace of Mahādeva ##mahAdeva##; and highlights the importance of worshiping Śiva ##shiva## in the month of Kārtika ##kArtikamAsa##, especially during the four Mondays of the month ##kArtika somavAra## in order to acquire that Grace. Kāśī Viśveshvara ##kAshI vishveshvara## is especially worshiped on Ūrja/Kārtika Śukla Caturdaśī ##Urja/kArtika shukla chaturdashI##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}