% Text title : Brahmaproktam Kashi Vishveshvara Shivapujopadesham % File name : kAshIvishveshvarashivapUjopadeshambrahmAproktaM.itx % Category : shiva, shivarahasya, upadesha, advice, tIrthakShetra, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 15 | 178-219॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmaproktam Kashi Vishveshvara Shivapujopadesham ..}## \itxtitle{.. ब्रह्माप्रोक्तं काशी विश्वेश्वर शिवपूजोपदेशम् ..}##\endtitles ## यत्र काश्यां महादेवो जन्तुमात्रस्य सादरम् । देहान्ते परमं मन्त्रं शैवं दातुमिहोद्यतः ॥ 178॥ तत्र काश्यां महादेवो लीलारूपधरः शिवः । उमया सहितः प्रीत्या विचरत्यम्बिकापतिः ॥ 179॥ यत्र काश्यां महादेवः स्वभक्तेभ्यो यथायथम् । ददाति नित्यं सर्वार्थान्सा कशी श्रुतिसम्मता ॥ 180॥ पश्यन्तु पुण्यपुरुषं शिवपूजापरायणम् । एवमेतस्य सततं पूजनं क्रियते मया ॥ 181॥ अयं धन्यतमो मर्त्यः काशीं प्राप्य महेश्वरम् । पूजयित्वा स्थितः प्रीत्या बिल्वपत्रादिसाधनैः ॥ 182॥ चैत्रशुक्लाष्टमीं प्राप्य सोऽङ्गमुद्धूल्य भस्मना । कृत्वा विश्वेश्वरस्यार्चां जजापायं षडक्षरम् ॥ 183॥ अन्नपूर्णां ततः सम्यक् सम्पूज्य तदनन्तरम् । अष्टोत्तरशतं चक्रे मौनेनायं प्रदक्षिणाम् ॥ 184॥ नमस्कारांस्ततश्चक्रे शतमष्टोत्तरं मुदा । पुनः समर्चयामास देवीं त्रिभुवनेश्वरीम् ॥ 185॥ ततः सायं पुनः प्रीत्या कृत्वा विश्वेश्वरार्चनम् । अन्नपूर्णालये प्रीत्या चक्रे जागरणं सुराः ॥ 186॥ वाचयन् शङ्करस्यैव कथाः श्राव्या मनोहराः । उपवासं चकारायं निराहारेण सादरम् ॥ 187॥ तस्यां रात्रौ महानासीत्सम्मर्दः सुरसत्तमाः । प्रदक्षिणनमस्काराः सम्मर्देऽपि कृता मुदा ॥ 188॥ आवहन्तीति मन्त्रेण कृतो होमो मुनीश्वरैः । क्षीरेणाज्येन मधुना सर्वसम्पत्प्रवृद्धिदः ॥ 189॥ अनेनापि कृतो होमः क्षीराज्यादिभिरादरात् । आवहन्तीति मन्त्रेण सर्वसम्पत्तिकाम्यया ॥ 190॥ ततः प्रातः समुत्थाय विश्वेशार्चनपूर्वकम् । अन्नपूर्णामपि प्रीत्या पूजयामास सादरम् ॥ 191॥ ततोऽयं भोजयामास शैवाञ्छैवसतीस्तथा । स्वयं च पारणां चक्रे शिवध्यानपुरःसरम् ॥ 192॥ ईदृशोऽयं पुरा काश्यां स्थित्वापि तदनन्तरम् । चैत्रशुक्लाष्टमीं प्राप्य नार्चयामास शङ्करीम् ॥ 193॥ देव्येनं प्रेरयामास गन्तुं देशान्तरं ततः । अथायं विप्रवर्योऽपि नर्मदां प्राप्य निर्मलाम् ॥ 194॥ कृतस्नानस्ततो दिष्ट्या सर्पदष्टो मृतोऽभवत् । ततोऽयं भूपतिर्जातः सर्वभूचक्रपालकः ॥ 195॥ सर्वसौभग्यसम्पन्नः पुत्रपौत्रसमन्वितः । ततो मृतोऽयं राजेन्द्रो विमानवरमाश्रितः ॥ 196॥ गीतः स्तुतश्च गन्धर्वैर्मम लोकमुपागतः । मयाऽयं पूज्यते भक्त्या मत्सभासद्भिरव्ययम् ॥ 197॥ सम्पूज्यते सुरा नित्यं सादरं भक्तिपूर्वकम् । कल्पाष्टकमुषित्वात्र ततो भूत्वाऽमराधिपः ॥ 198॥ काशीं प्राप्य मुदा तत्र देहात्यागं करिष्यति । शिवयोः पूजनं पूर्वं कृतमेतेन यत्नतः ॥ 199॥ यतस्ततः पुनः काशीं सम्प्राप्यायं शिवाज्ञया । सर्वसंसारविच्छित्यै काश्यां सन्त्यक्तजीवितः ॥ 200॥ मोक्ष महेशकृपया प्राप्नोत्येव न संशयः । एतादृशैर्द्विजवरैः पुरा काशीमुपाश्रितैः ॥ 201॥ मुक्तिः प्राप्ता महेशस्य कृपया सत्यमुच्यते । कलौ तु मानुषं जन्म भवत्यत्यन्तदुर्लभम् ॥ 202॥ तत्र चेन्मानुषं जन्म कर्तव्य शिवपूजनम् । मनुष्येष्वपि चेज्जन्म ब्राह्मण्यं ब्राह्मणाद्यद्यदि ॥ 203॥ तदा त्ववश्यं कर्तव्यं श्रीशिवाभ्यर्चनं मुदा । अत्यन्तदुर्लभं जन्म कलौ प्राप्यापि मानुषम् ॥ 204॥ यदि नाराध्यते शम्भुस्तस्य जन्म निरर्थकम् । शिवैकशरणो भूत्वा कलौ यदि वसेन्नरः ॥ 205॥ तस्य मोक्षो भवत्येव नात्र कार्या विचारणा । यथा बिना सुवर्णेन दुर्लभे हेमकुण्डले ॥ 206॥ तथा विना महादेवपूजां मोक्षोऽपि दुर्लभः । यथा विना भोजनेन तृप्तिरत्यन्तदुर्लभा ॥ 207॥ तथा विना महादेवपूजां मोक्षोऽपि दुर्लभः । यथा चक्षुर्विना ज्ञानं चाक्षुषं त्वतिदुर्लभम् ॥ 208॥ तथा विना महादेवपूजां मोक्षोऽपि दुर्लभः । यथा वृष्टिं विना सस्यवृद्धिरत्यन्तदुर्लभा ॥ 209॥ तथा विना महादेवपूजां मोक्षोऽपि दुर्लभः । देवत्वमेव देवानां मोक्षस्य प्रतिबन्धकम् ॥ 210॥ ततः कृतापि सा पूजा नाधुना मोक्षदायिनी । कदा देवत्वसम्बन्धनाशोऽस्माकं भविष्यति ॥ 211॥ कदा दास्यति गौरीशो मोक्षं विश्वेशपूजया । पुरा शङ्करमभ्यर्च्य ब्रह्मत्वं प्रार्थितं मया ॥ 212॥ यद्दत्तं शङ्करेणेदं कदैतन्मे विनङ्क्ष्यति । पुरा शङ्करमभ्यर्च्य विष्णुनाप्यति यत्नतः ॥ 213॥ विष्णुत्वं प्रार्थितं तेन तत्प्राप्तं शङ्कराज्ञया । एवं शङ्करमभ्यर्च्य देवैरन्यैश्च सादरम् ॥ 214॥ महादेवप्रसादेन तत्तत्पदमुपार्जितम् । इदानीं मानुषं जन्म विष्णुः प्रार्थयते स्वयम् ॥ 215॥ मयाऽपि प्रार्थ्यते नित्यं तत्कदा वा भविष्यति । इदानीं विष्णुरनिशं शिवपूजापरायणः ॥ 216॥ शिवपूजां तनोत्येव मुक्तिकामोऽतियत्नतः । भवद्भिश्च महादेवः पूजनीयः सुराः सदा ॥ 217॥ एवमाराधितो देवः कृपां किं न करिष्यति । भवदागमने हेतुर्ज्ञात एव मयाऽधुना ॥ 218॥ तत्तपो भवतां दुःखं न करिष्यति सर्वथा । यामोऽद्य वैष्णवं धाम विष्णुः किं वा करिष्यति ॥ 219॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं काशी विश्वेश्वर शिवपूजोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 15 | 178\-219॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 15 . 178-219 .. Notes: While delivering the Upadeśa ##upadesha## to Deva-s ##devAH##, Brahmā ##brahmA## details to them about worshiping Śiva ##shiva## at Kāśī ##kAshI##, especially at Viśveśvara Liñga ##vishveshvara li~Nga##. He reiterates severally about the merits of residing, worshiping Śiva ##shiva## in various ways, and dying there; all this especially, with respect to attainment of Mukti ##mukti##. ## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}