% Text title : Yamaproktam Mahadevarchanamahimavarnanam % File name : mahAdevArchanamahimavarNanamyamaproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 17 | 175-201|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamaproktam Mahadevarchanamahimavarnanam ..}## \itxtitle{.. yamaproktaM mahAdevArchanamahimavarNanam ..}##\endtitles ## shrIyama uvAcha \- mahAdevArchane prItiryasya tiShThatyacha~nchalA | tasyApi muktiH bhAlAkShapUjakasya tu kiM punaH || 175|| prApyate sarvathA muktiH shivapUjakapUjakaiH | muktirna labhyate ki taiH sAkShAchCha~NkarapUjakaiH || 176|| shivali~NgArchanaM kR^itvA shivali~Ngasya sannidhau | yena tyaktA tanustena muktiH prApyaiva sarvathA || 177|| bhasmadhAraNamAtreNa muktiH samprApyate naraiH | tataH kathaM na samprApyA muktiH sha~NkarapUjayA || 178|| shivapUjanarudrAkShabhasmadhAraNatatparaH | kIkaTo.api tanuM tyaktvA shivarUpaM prayAnti hi || 179|| shivapUjanamAhAtmyaM shivo vettyeva nAparaH | tadanyaistatkathaM j~neyaM tattvato.asmAbhirIdR^ishaiH || 180|| ratnatattvaM vijAnti samyagratnaparIkShakAH | tathA shivArchanasyApi mAhAtmyaM vetti sha~NkaraH || 181|| ataH paraM hi taM vakShye shR^iNvantvatyantayatnataH | kartavyamapi chakShye.ahamapramAdena sAdaram || 182|| tripuNDramAtraM yadbhAle bhAsate bhasmanA kR^itam | tAndR^iShTvA priyamedhA sa prArchatArdhyAdisAdhanaiH || 183 || tripuNDrarudrAkShadharaH shivapUjAparAyaNaH | shiva eveti vij~nayo bhavadbhiH sarvathA bhaTAH || 184|| bhAsate bhAlamanishaM yasya kevalabhasmanA | tattu bhAlAkShabhAle.api likhyate naiva saMshayaH || 185|| bhasmarekhAtrayaM shuddhaM tadbhAlAkShAkSharatrayam | bhAlapaTTe bhasmarekhAsvarUpaistribhirakSharaiH || 186|| bhAlAkShatA bhAvinIti bhAlAkShAkSharalekhanam | ataH kevalabhasmA~NgAH shivapUjAparAyaNAH || 187|| shivAkArA iti j~neyAH satyaM satyaM na saMshayaH | bhasmoddhUlitasarvA~NgAndR^iShTvA sotsAhamanvaham || 188|| pUjayantyatiyatnena bhramAlasyavivarjitAH | rudrAkShamAlAbharaNAnbhasmadhAraNapUrvakam || 189|| pUjayantyatiyatnena bhramAlasyavivarjitAH | shivali~NgArchanAsaktAn bhasmadhAraNapUrvakam || 190|| pUjayantyatiyatnena bhramAlasyavivarjitAH | shivapradakShiNAsaktAn bhasmadhAraNapUrvakam || 191|| pUjayantyatiyatnena bhramAlasyavivarjitAH | dhUpadAn sha~NkarasthAne bhasmadhAraNapUrvakam || 192|| pUjayantyatiyatnena bhramAlasyavivarjitAH | dIpadAn sha~NkarasthAne bhasmadhAraNapUrvakam || 193|| pUjayantyatiyatnena bhramAlasyavivarjitAH | shivAgre nartanAsaktAnbhasmadhAraNapUrvakam || 197|| pUjayantyatiyatnena bhramAlasyavivarjitAH | somavAravrataparAn bhasmadhAraNapUrvakam || 195|| pUjayantyatiyatnena bhramAlasyavivarjitAH | pradoShapUjanAsaktAnbhasmadhAraNapUrvakam || 196|| pUjayantyatiyatnena bhramAlasyavivarjitAH | rudrAbhiShekasaMsaktAnbhasmadhAraNapUrvakam || 197|| pUjayantyatiyatnena bhramAlasyavivarjitAH | shivabhaktArchanaparAnbhasmoddhUlanapUrvakam || 198|| pUjayantyatiyatnena bhramAlasyavivarjitAH | bilvapatrArchanaparAn bhasmoddhUlanapUrvakam || 199|| pUjayantyatiyatnena bhramAlasyavivarjitAH | bilvaropaNasaMsaktAn bhasmoddhUlanapUrvakam || 200|| || iti shivarahasyAntargate yamaproktaM mahAdevArchanamahimavarNanaM sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 17 | 175\-201|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 17 . 175-201 .. Notes: Yama ##yama## outlines the merits of worshiping Mahādeva Śiva ##mahAdeva shiva## by several ways; and highlights the importance of application of Bhasma ##bhasma## in the process.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}