% Text title : Onkaraproktam Muktisadhanartham Shivarchanopadesham 1 % File name : shivArchanopadesham1muktisAdhanArthaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 515.1-525|| % Latest update : May 3, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Onkaraproktam Muktisadhanartham Shivarchanopadesham 1 ..}## \itxtitle{.. o~NkAraproktaM muktisAdhanArthaM shivArchanopadesham 1 ..}##\endtitles ## kashyapa uvAcha \- puro~NkAraM mUrtimantaM shivadhyAnaparAyaNam || 514|| brahmaviShNvAdayo devA dR^iShTvA prochurmumukShavaH | devA UchuH tvamo~NkAro.asyatastattvaM tvayaiva j~nAyate tataH || 515|| kiM dhyeyaM satataM muktyai tadvichArya vadasva naH | shrI o~NkAra uvAcha \- mokShArthaM shiva evaiko dhyeyaH sarvairaharnisham || 516|| sarvamanyatparityajya sAdaraM bhaktipUrvakam | yaH pitA bhavatAM devAH sa eva shiva uchyate || 517|| sa eva pArvatInAtha yaH sarvasurasattamaH | sa eva shrImahAdevaH sa eva tripurAntakaH || 518|| sa eva vedajanakaH sa evAndhakasUdanaH | saM eva viShNusaMhartA sa eva madanAntakaH || 519|| sa eva brahmasaMhartA sa evendravinAshakaH | sa eva mamasaMhartA sa evAkhilashAsakaH || 520|| etAdR^ishaM shivaM matvA sachchidAnandalakShaNam | pUjayadhvaM prayatnena muktayarthaM sarvasAdhanaiH || 521|| shivArchanaM shivadhyAnaM shivanAmAnukIrtanam | shivakShetranivAsashcha muktisAdhanamuchyate || 522|| shivArchanaM cha vidhivannAnAvedAntasammatam | tanmokShadamiti proktaM maheshenAtitattvataH || 523|| \- \- purA pR^iShTo mahAdevaH shivayA j~nAnarUpayA | kiM mokShadamiti prItyA tadA.a.aha bhagavA~nChivaH || 524|| shrIsadAshiva uvAcha \- shive madarchanaM dhyAnaM mannAmnAmanukIrtanam | madiShTakShetravAsashcha muktisAdhanamakShatam || 525|| || iti shivarahasyAntargate o~NkAraproktaM muktisAdhanArthaM shivArchanopadeshaM 1 sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 515.1\-525|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 515.1-525 .. Notes: Brahmā ##brahmA##, Viṣṇu ##viShNu## et al Deva-s ##devAH## observe the Form of Oṃkāra ##oMkAra## engaged in Śivadhyāna ##shivadhyAna## and are curious to know from him about who should be worshiped in order to attain Mukti ##mukti##. Oṃkāra ##oMkAra## delivers the upadeśa ##upadesha## about Cultivating worship of Śiva ##shiva##; and, that Śivārcanam ##shivArchanam##, Śivadhyānam ##shivadhyAnam##, Śivanāmānukīrtanam ##shivanAmAnukIrtanam## and Śivakṣetranivāsa ##shivakShetranivAsa## is the means to Liberation (Muktisādhana ##muktisAdhana##). He conveys that upon being requested by Śivā ##shivA##, the same was also told by Śiva ##shiva##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}