% Text title : Brahmaproktam Shivarchanopadesham 2 % File name : shivArchanopadesham2brahmAproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 15 | 93-119॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmaproktam Shivarchanopadesham 2 ..}## \itxtitle{.. ब्रह्माप्रोक्तं शिवार्चनोपदेशम् 2 ..}##\endtitles ## न भयं शिवभक्तानामभयप्रदमीश्वरम् । यतोऽर्चयन्ति सततमप्रमत्ताः शिवार्चका ॥ 93॥ उदेतु भानुरप्येष पश्चिमायां दिशीश्वरि । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ 94॥ भवन्तु सागराः सर्व उद्वेलाः क्षोभहेतवः । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ 95॥ कम्पमेत्वनिशं भूमिः सशैलवनकानना । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ 96॥ अमायामुदयं यातु चन्द्रः सर्वकलायुतः । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ 97॥ प्रकाशन्तां तु नक्षत्रा अपि नित्यमहर्निशम् । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ 98॥ धूसराः सन्तु सर्वास्ता दिशः प्रतिदिशस्तथा । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ 99॥ पतन्त्वशनिसङ्घाश्च बहवः सततं भुवि । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ 100॥ देवाः किं बहुनोक्तेन सर्वथा शाङ्करैर्जनः । पदे पदेऽपि कल्याणं प्राप्तव्यं नात्र संशयः ॥ 101॥ शङ्करासक्तचित्तानां शङ्करः करुणाकरः । ददाति मङ्गलं नित्यं मङ्गलापतिरीश्वरः ॥ 102॥ ध्यातो ददाति गौरीशः मङ्गलं मङ्गलाश्रयः । मङ्गलापतिसंसक्तचित्तानां नास्त्यमङ्गलम् ॥ 103॥ अत एव मुनिश्रेष्ठाः शिवतत्त्वविशारदाः । अनेकजन्मभिर्येन तप्तं घोरतरं तपः ॥ 104॥ तेनैव शङ्करे भक्तिः क्रियतेऽनन्यचेतसा । अनन्यभाङ्महादेवं योऽर्चयिष्यति सर्वदा ॥ 105॥ स एव धन्यः पुण्यात्मा तस्याप्राप्यं न किञ्चन । जयेति शङ्करादन्यं केचिन्मायाविमोहिताः ॥ 106॥ वदन्ति तेषां भद्राणि नैव कल्पशतैरपि । अप्रमेयमनाद्यन्तं नित्यं शङ्करमीश्वरम् ॥ 107॥ अनाराध्य जडाः केचिदर्चयन्त्यन्यदैवतम् । ईश्वरत्वेन सम्भाव्यानीश्वरं ये भजन्ति ते ॥ 108॥ स्वेष्टं न प्राप्नुवन्त्येव लभन्तेऽनिष्टमप्यहो । शिव एव शिवप्राप्त्यै ध्येयो नित्यं मनीषिभिः ॥ 109॥ ईश्वरः सर्वभूतानां शिवो हि श्रुतिभिः श्रुतः । अतः सर्वात्मना नित्यं भजनीयो महेश्वरः ॥ 110॥ यः शङ्करं विहायान्यं सुरमर्चयितुं यतेत् । सम्मुखस्थां सुधां त्यक्त्वाक्षाराम्भः पातुमिच्छति ॥ 111॥ यस्प्रास्त्यनन्यगा भक्तिर्महादेवे महेश्वरे । स एव कृतकृत्यश्च स एव सुभगोत्तमः ॥ 112॥ यस्यास्त्यनन्यगा भक्तिर्महादेवे सुरोत्तमे । तस्य तज्जन्मविगमे मुक्तिरेव न संशयः ॥ 113॥ शिवे परमकल्याणनिदाने परमेश्वरे । धन्या एव हि कुर्वन्ति भक्तिं मुक्तिप्रदायिनीम् ॥ 114॥ यं यं सदाशिवो नित्यमनुगृह्णाति वै सुराः । तस्यैव शङ्करे श्रद्धा भक्तिश्चापि भवेद्ध्रुवम् ॥ 115॥ यः शङ्करं समालोक्य नाभिनन्दति सत्वरम् । स दग्धचित्तो मोहेन ज्ञेयः पापकुलाश्रयः ॥ 116॥ पूजितः प्रणतः स्पृष्टश्चिन्तितः संस्तुतः शिवः । ददाति सौख्यमतुलं मुक्तिमप्यनरोत्तमः ॥ 117॥ स भाग्यवान्स पुण्यात्मा स धन्यो धन्यपूजितः । तस्यैव पितरौ धन्यौ तस्यैव कुलमुत्तमम् ॥ 118॥ येन साम्बो महादेवः पूज्यते सर्वदा मुदा । सर्वोत्तमं महादेवं विदित्वा योऽर्चयिष्यति ॥ 119॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शिवार्चनोपदेशं 2 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 15 | 93\-119॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 15 . 93-119 .. Notes: Upon being approached by distressed Deva-s ##devAH##, Brahmā ##brahmA## gives Upadeśa ##upadesha## to them worshipping Śiva ##shiva##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}