% Text title : Onkaraproktam Muktisadhanartham Shivarchanopadesham 2 % File name : shivArchanopadesham2muktisAdhanArthaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 610-632|| % Latest update : May 3, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Onkaraproktam Muktisadhanartham Shivarchanopadesham 2 ..}## \itxtitle{.. o~NkAraproktaM muktisAdhanArthaM shivArchanopadesham 2 ..}##\endtitles ## OMkAra uvAcha \- bhajadhvaM pArvatInAthaM manovAkkAyakarmabhiH | manasA karmaNA vAchA shivaM yo bhajate sadA || 610|| taM tArayati gaurIsho ghorasaMsArasAgarAt | maheshArchanamevaikaM bhuktimuktipradaM smR^itam || 611|| tadeva ghorasaMsAramahAsAgaratArakam | shrImahesha mahesheti mahesheti triruchcharan || 612|| sadyo mahAghasa~Nghebhyo muchyate nAtra saMshayaH | mahesheti paraM nAma bhuktimuktipradaM smR^itam || 613|| tatastadeva satataM smartavyaM muktikA~NkShibhiH | muktikAntA.a.akarShako.asau shivamantraH shrutishrutaH || 614|| gopanIyo.api mokShArthaM vedAntaiH prakaTIkR^itaH | ato maheshvaraM sAmbaM sAvadhAnena santatam || 615|| bhajadhvaM bhavasantApavichChittyarthaM mudA surAH | shivAnyo na gatiryasmAdbhavatAM muktikA~NkShiNAm || 616|| tato bhajadhvaM muktyarthaM shivameva sadA mudA | mokShArthI yaH shivAdanyamArAdhayitumichChati || 617|| sa unmatta iti j~neyo vedamArgabahiShkR^itaH | tR^iptyarthaM kaNTakagrAsI yathA tR^iptiM na vindati || 618|| shivetarastatastadvanna muktimabhivindati | shivetarArchane shraddhA yasya sa~njAyate bhramAt || 619|| tajjanma gatamevAtra vR^ithA kaNTakajanmavat | na varaM tAdR^ishaM janma yatprApya bhuvi mAnavaH || 620|| shivetarArchane shraddhAM kurute mohasaMyutaH | janma tAdR^igvaraM devA yAdR^ishaM prApya mAnavaH || 621|| maheshArAdhane shraddhAM kurute bhuktimuktidam | garbhadhAraNajaM duHkhaM tanmAtuHsaphalaM bhavet || 622|| yadgarbhAnnirgataH putraH shivabhaktirato bhavet | tadeva kulamutkR^iShTaM dhanyayityabhimanmahe || 623|| yasminkule samutpannaH shivapUjArato bhavet | tadeva kulamutkR^iShTaM dhanyamityabhimanmahe || 624|| kimarthaM bahunoktena shivabhaktirmumukShubhiH | nityamavyabhichAreNa kartavyA satyamuchyate || 625|| \- \- kashyapa uvAcha | ityo~NkAravachaH shrutvA viShNubrahmAdayaH surAH | shivArchanaratAH santastapastepurdurAsadam || 626|| pashyemA~nChA~NkarAndhanyAnnmaheshArAdhanotsukAn | eteShAM sha~NkarAdanyaH pUjyo nAstyeva sarvadA || 627|| shivAnyaM nArchayantyete svapne.api shivatatparAH | na te namanti mohenApyashivaM saMshitavratAH || 628|| namanti chandrarekhA~NkaM trishUlA~NkaM maheshvaram | bilvapatrAdibhiH samyakpUjayanti namanti cha || 629|| shivali~NgaM pUjayanti praNamanti stuvanti cha | pashyanti cha prayatneva shivali~NgaM samarchitam || 630|| ete nirvyAjabhaktyaivaM janmanA shivapUjakAH | shIghra muktA bhaviShyanti maheshAnugrahAnmune || 631|| pUjaya tvaM mahAdevaM shraddhayA parayA mune | mahAdevaprasAdena shIghra mukto bhaviShyasi || 632|| || iti shivarahasyAntargate o~NkAraproktaM muktisAdhanArthaM shivArchanopadeshaM 2 sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 610\-632|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 610-632 .. Notes: Oṃkāra ##oMkAra## delivers the upadeśa ##upadesha## to Brahmā ##brahmA##, Viṣṇu ##viShNu## et al Deva-s ##devAH##, about Cultivating Worship of Śiva ##shiva## i.e. Śivārcana ##shivArchana## as the means to Experiencing the World as well as Liberation from it - viz. Bhukti ##bhukti## and Mukti##mukti##). Ṛṣi Kaśyapa ##R^iShi kashyapa## narrates that hearing so from Oṃkāra ##oMkAra##, the Brahmā ##brahmA##, Viṣṇu ##viShNu## et al Deva-s ##devAH## ardently engaged themselves in i.e. Śivārcana ##shivArchana##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}