% Text title : Shivaproktam Shivabhaktirphalopadesham1 % File name : shivabhaktirphalopadesham1shivaproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 553-573|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Shivabhaktirphalopadesham 1 ..}## \itxtitle{.. shivaproktaM shivabhaktirphalopadesham 1 ..}##\endtitles ## shive surANAM martyAnAM madbhaktirmadanugrahAt | bhavatyananyayA bhaktyA mAmevAbhyupayanti te || 553|| yo mAmavyAjabhaktyaiva vij~nAyAbhyarchayiShyati | tamahaM sarvaduHkhebhyo mochayAmi shive dhruvama || 554|| malli~NgabhaktirevaikA saMsArArNavatAriNI | nAsti madbhaktisadR^ishaM saMsArArNavatArakam || 555|| madbhaktiyukto mAmIshaM sarvadevagaNAdhipam | yaH pUjayati yatnena sa mokShamadhigachChati || 556|| tiShThannAsannaTanshambhuM yaH sadA mAM smariShyati | sa nirdagdhamahApApo mAmupaiShyatyasaMshayam || 557|| puNyakShetreShu sarveShu puNyarkSheShvapi sAdaram | kShIrAdyaiH snApayedyo mAM sa mokShamadhigachChati || 558|| bhasmanA snApayedyo mAM shodhitena shive shivam | sa mAM pravishya subhage matsvarUpo bhaviShyati || 559|| svArjitairbilvapatrairmAM yaH pUjayati bhaktitaH | sa mAM pravishya subhage matsvarUpo bhaviShyati || 560|| rudrAdhyAyarato bhUtvA yo mAmannaiH pratarpayet | sa mAM pravishya subhage matsvarUpo bhaviShyati || 561|| yo mAM goghR^itasaMyuktairdIpaiH sandIpayenmudA | sa mAM pravishya subhage matsvarUpo bhaviShyati || 562|| yo mAM pradakShiNairnityaM praNAmaishchApi toShayet | sa mAM pravishya subhage matsvarUpo bhaviShyati || 563|| yo bhasmadhUlito nityaM rudrAdhyAyaM japenmudA | sa mAM pravishya subhage matsvarUpo bhaviShyati || 564|| yo bhasmadhUlito nityaM shaivaM pa~nchAkSharaM japet | sa mAM pravishya subhage matsvarUpo bhaviShyati || 565|| yaH prINayetstotrapAThairnR^ityaishcha karatAlanaiH | sa mAM pravishya subhage matsvarUpo bhaviShyati || 566|| yo vAchayenmatprashaMsAM sAnumodaM madAlaye | sa mAM pravishya subhage matsvarUpo bhaviShyati || 567|| yo madbhaktamatiprItyA bhojayetpAyasAdibhiH | sa mAM pravishya subhage matsvarUpo bhaviShyati || 568|| yo madbhaktAya cha vastrANi datvA samprINayenmudA | sa mAM pravishya subhage matsvarUpo bhaviShyati || 569|| yo madbhaktAya cha ratnAni dadyAtsvarNaM cha sAdaram | sa mAM pravishya subhage matsvarUpo bhaviShyati || 570|| yo madbhaktAya rudrAkShAndadyAtprItipuraHsaram | sa mAM pravishya subhage matsvarUpo bhaviShyati || 571|| madbhaktAya cha yo dadyAdratnali~NgAni sAdaram | sa mAM pravishya subhage matsvarUpo bhaviShyati || 572|| evaM matkarmaniratA mamaivAnugrahAchChive | mAM prApnuvanti jvalane havIShIva na saMshayaH || 573|| || iti shivarahasyAntargate shivaproktaM shivabhaktirphalopadeshaM 1 sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 553\-573|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 553-573 .. Notes: Śiva ##shiva## describes to Parvatī ##pArvatI##, the merits of having Devotion and conducting Worship unto Him - especially that the one who does the same, becomes One with Him and becomes like Him. Some Śloka-s in this context are given on this webpage.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}