% Text title : Shivaproktam Shivabhaktirphalopadesham2 % File name : shivabhaktirphalopadesham2shivaproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 13 | 574-609.1॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Shivabhaktirphalopadesham 2 ..}## \itxtitle{.. शिवप्रोक्तं शिवभक्तिर्फलोपदेशम् 2 ..}##\endtitles ## \- शिवपार्तवतीसंवादे \- श्री सदाशिव उवाच \- मयि यस्यं समुद्भूता भक्तिरव्यभिचारिणी । स दुःखसागरं तीर्त्वा मयि संविशति प्रिये ॥ 574॥ यस्य भक्तिरविच्छिन्ना मयि जाताऽनपायिनी । तस्याहं सुलभो देवि दुर्लभोऽपि न संशयः ॥ 575॥ यो मां यत्नैर्महादेवं भजन्ति श्रद्धयान्विताः । भावये तानहं देवि हृदये मणिवत्सदा ॥ 576॥ स्वतन्त्रोऽपि महादेवः सोऽहं भक्तैर्वशीकृतः । अवश्योऽप्यहमीशानो मद्भक्तवशगोऽस्म्यहम् ॥ 577॥ मां न जानन्ति सहसा शैवमार्गबहिर्गताः । शैवमार्गरता एवं जानन्ति भुवि मां शिवे ॥ 578॥ वेदैरपि न विज्ञातं यत्तत्त्वं मम शाश्वतम् । तद्विज्ञातमुमे शैवैर्ममानुग्रहभाजनैः ॥ 579॥ मामनन्यसमं नित्यं देवदेवं पिनाकिनम् । विज्ञाय शैवाः सन्ततं पूजयन्ति मुमुक्षवः ॥ 580॥ त्यक्ताहाराः पूजयन्ति केचिच्छैवाः सदापि माम् । उपोष्यान्वहमासायमतः सम्पूज्य मां प्रभुम् ॥ 581॥ भोजयित्वा च मद्भक्तान्योऽश्नाति स मम प्रियः । नित्यं नक्तव्रतं देवि यः करिष्यति यत्नतः ॥ 582॥ स भूयो गर्भदुःखानि न प्राप्नोत्येव सर्वदा । नित्यं नक्तव्रतं देवि सुलभं भुक्तिमुक्तिदम् ॥ 583॥ तद्विधानं च वक्ष्यामि सावधानमनाः शृणु । प्रातरादिषु कालेषु स्नात्वोद्धूल्य यथाविधि ॥ 584॥ त्रिपुण्डुधारणं कार्यं तथा रुद्राक्षधारणम् । ततो मृन्मयलिङ्गानामष्टोत्तरशतं क्रमात् ॥ 585॥ प्रातरादिषु कालेषु पूजनीयं प्रयत्नतः । पूजा तिलाक्षतैः कार्या बिल्वपत्रैश्च कोमलैः ॥ 586॥ करवीरादिपुष्पैश्च तत्तत्कालसमुद्भवैः । दीपमाला कल्पनीया कृष्णगोघृतवर्धिता ॥ 587॥ प्रतिकालं च सा माला कर्तव्या शतसङ्ख्यया । प्रतिकालं पलशतं कृष्णगोघृतमुत्तमम् ॥ 588॥ धूपश्चागरुसारेण कल्पनीयो विशेषतः । गोक्षीरपाचितैरन्नैरपूपैर्लड्डुकैरपि ॥ 589॥ मधुक्षीराज्यसंयुक्तैर्नैवेद्यैरपि कल्पयेत् । ताम्बूलं कल्पयित्वाऽथ पुनर्धूपं प्रकल्पयेत् ॥ 590॥ ततो नीरजनं देयं शतदीपविराजितम् । षट्सहस्रं प्रजप्तव्यः शैवः पञ्चाक्षरो मनुः ॥ 591॥ रुद्राध्यायजपः कार्यो मौनेन विधिपूर्वकम् । ततः प्रदक्षिणा कार्याः यत्नादष्टोत्तरं शतम् ॥ 592॥ आसायमेवं सम्पूज्य मामनाद्यन्तमव्ययम् । सायङ्काले ततः कार्यं तथैव मम पूजनम् ॥ 593॥ ततः परं प्रयत्नेन गोघृतैस्तिलसंयुतैः । होमः कार्यो बिल्वपत्रैः सहस्रत्रयमादरात् ॥ 594॥ भोजनीयास्ततो यत्नान्मद्भक्ताः पायसादिभिः । सुवर्णदक्षिणा देया मद्भक्तेभ्यस्ततःपरम् ॥ 595॥ एवं कृत्वा विधानेन स्वकृतं कर्म सादरम् । निवेदनीयं पूजान्ते मह्यं श्रद्धापुरःसरम् ॥ 596॥ स महापापराशिभ्यो मुक्तो भवति सर्वथा । एवं नक्तव्रतं देवि यः करिष्यति यत्नतः ॥ 597॥ स वंशकोटिसम्युक्तो मत्स्वरूपं प्रयास्यति । नक्तव्रतं प्रयत्नेन क्रियते येन सर्वदा ॥ 598॥ तेन व्रतानि सर्वाणि चीर्णान्येव वरानने ॥ 599॥ स निराशीति विज्ञेयो यो नक्ताशी सदा भवेत् । सर्वेषां तपसां श्रेष्ठं मतं नक्ताशनं शिवे ॥ 600॥ नक्ताशनरता धीरा भस्मनिष्ठा जितेन्द्रियाः । गर्भवासादिदुःखेभ्यो निवर्तन्ते न संशयः ॥ 601॥ गर्भवासादिदुर्लङ्घ्यमहानरकभीरवः । कुर्वन्ति सावधानेन नक्तव्रतमिदं शिवे ॥ 602॥ पूजा मम प्रियतरा नक्तव्रतरतैः कृता । नक्तव्रतरता यस्मान्मम प्रियतमाः प्रिये ॥ 603॥ यस्य नक्तव्रते श्रद्धा तथा भस्मानुलेपने । तथा लिङ्गार्चने श्रद्धा स जीवन्मुक्त उच्यते ॥ 604॥ यस्य प्रीतिर्मयि श्रद्धा विश्वासोऽपि मदर्चने । स ममातिप्रियतमो स ममात्मा वरानने । मयि प्रीतिर्न सहसा जायते वस्तुतो नृणाम् ॥ 605॥ यदि प्रीतिर्मयि भवेत्तदा मुक्तिरदूरतः । मुक्तिदोऽहं महादेवो न मत्तोऽन्योऽस्ति मुक्तिदः ॥ 606॥ यतोऽहं सर्वदेवानामधिपो मुक्तिनायकः । मद्भक्ता एव मुच्यन्ते घोरसंसारसागरात् ॥ 607॥ नान्यभक्ता विमुच्यन्ते संसारात्सत्यमुच्यते । शिवे मद्भक्तभक्तानां यो भक्तः सोऽपि मुच्यते ॥ 608॥ मयि सद्भक्तिमान् श्रेष्ठो मुच्यते नेदमद्भुतम् । 609\.1| ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवभक्तिर्फलोपदेशं 2 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 13 | 574\-609.1|| ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 13 . 574-609.1 .. Notes: Śiva ##shiva## describes to Parvatī ##pArvatI##, the merits of having Devotion and the mode of conducting Worship unto Him - especially during nighttime; and that He bestows the fruit of Liberation from cycles of rebirth. He explains that Devotion to Him arises due to His Grace alone, i.e. Sivānugraha ##shivAnugraha##; and He being Muktināyaka ##मुक्तिनायक##, confers Jīvanmukti ##जीवन्मुक्ति## on ardent devotees.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}