% Text title : Sadashivaproktam Shivapujamahimopadesham % File name : shivapUjAmahimopadeshamsadAshivaproktaM.itx % Category : shiva, shivarahasya, pUjA, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 15 | वावृत्तश्लोकाः ॥ % Latest update : May 3, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sadashivaproktam Shivapujamahimopadesham ..}## \itxtitle{.. सदाशिवप्रोक्तं शिवपूजामहिमोपदेशम् ..}##\endtitles ## पार्वत्युवाच \- महेश देवदेवेश तव पूजनमन्वहम् । कथं कार्यं साधनानि कानि शम्भो तवार्चने ॥ 1॥ श्रीशिव उवाच \- नन्दिकेशः पुरा देवि मामभ्यर्च्य प्रयत्नतः । पूजाविधानं पप्रच्छ ममैव परमात्मनः ॥ 2॥ (नन्दिकेश उवाच) गौरीवल्लभ देवेश सर्वज्ञ करुणानिधे । शिवपूजाविधानं मे निरूपय कृपानिधे ॥ 3॥ शिवस्य पूजनात्पूर्वं कि कर्तव्यं प्रयत्नतः । शिवपूजाविधानानि कानि पापहराणि च ॥ 4॥ कीदृशः शिवपूजायामधिकारी महेश्वर । कीदृशेन कृता पूजा तव प्रियकरा विभो ॥ 5॥ कथं ध्येयोऽसि भगवन्पूजनीयः कथं भवान् । कथं वा पूजितो मोक्षं प्रयच्छसि सदाशिव ॥ 6॥ सदाशिव उवाच \- साधु साधु गणश्रेष्ठ प्रश्नोऽयं शुभदस्तव । वक्ष्ये पूजाविधि सम्यक् शृणु सर्वार्थसाधनम् ॥ 7॥ मह्यं विधाय यां पूजां मद्भक्तो मत्परायणः । मुच्यते सर्वपापेभ्यः सेयं पूजा मयोच्यते ॥ 8॥ पूज्योऽहमेव देवेभ्यः सर्वेभ्यो देवपुङ्गवः । सर्वोत्कर्षेण पूज्योऽहं सर्वेभ्योऽप्युत्तमोत्तमः ॥ 9॥ देवाधिदेवं विश्वेशं महादेवं जगत्प्रभुम् । सर्वोत्कर्षेण सम्पूज्य मुच्यते सर्वकिल्बिषैः ॥ 10॥ यो नित्यं शिवपूजायां निरतः शिवतत्परः । स विष्णुमुख्यैरमरैः पूजनीयो न संशयः ॥ 22॥ शिवपूजापरं दृष्ट्वा देवा विष्णुपुरोगमाः । पूजनीयं प्रस्तुवन्ति प्रणमन्ति मुहुर्मुहुः ॥ 23॥ अयं धन्यतमो मर्त्यः शिवपूजापरायणः । भाग्यवानिति सर्वेऽपि मन्यन्ते त्रिदशाः सदा ॥ 24॥ यद्देहापगमे मोक्षो यस्य तस्यैव देहिनः । महादेवस्य पूजायां मतिर्भवति नान्यथा ॥ 25॥ सर्वोत्कर्षं शिवं मत्वा मामर्चयति यो नरः । तस्मै दास्यामि कैवल्यं नान्यस्मै सत्यमुच्यते ॥ 26॥ यस्यासाधारणी भक्तिर्मयि सर्वोत्तमे शिवे । स एव मुक्तिकान्तायाः कान्तो भवति नेतरः ॥ 27॥ सर्वदेवाधिदेवं मां शिवं योऽभ्यर्चयिष्यति । स देवोरगगन्धर्वयक्षपूज्यो भविष्यति ॥ 28॥ यो मत्पूजापरो मर्त्यस्तद्द्वारि सकलाः सुराः । कृताञ्जलिपुटा नित्यं स्थास्यन्त्येव न संशयः ॥ 29॥ अनन्यशरणो यस्तु शिवपूजापरायणः । न तस्य सम्पदो दूरे सत्यं सत्यं न संशयः ॥ 30॥ तस्यैर्श्वयं तस्य विद्या यस्य भक्तिः सदाशिवे । तस्यैव मुक्तिरप्यन्ते सत्यं सत्यं न संशयः ॥ 31॥ स एव सर्वभाग्यानामालयो भवति ध्रुवम् । शिवे किं बहुना यस्तु श्रद्धया शिवमर्चयेत् ॥ 37॥ न तस्य नरकावासः स मे भक्तः स मे प्रियः । एकमेव महादेवं भक्तया योऽभ्यर्चयिष्यति ॥ 38॥ स शाङ्कर इति ज्ञेयः स एव मम सम्मतः । एकोऽहं पूजितो नित्यं दास्यामि परमां गतिम् ॥ 39॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । अनन्यशरणो यस्तु सर्वधर्मान्विहाय माम् ॥ 40॥ अर्चयिष्यति पुण्यात्मा स एव मम सम्मतः । यः शङ्करैकशरणो यः शिवैकार्चनप्रियः ॥ 41॥ स एव सर्वधर्माणामाश्रयो भवति ध्रुवम् । धर्मार्थकाममोक्षार्थं मामभ्यर्च्य सदाशिवम् ॥ 42॥ धर्मार्थकाममोक्षाणामाश्रयो भवति ध्रुवम् । ऐहिकाऽऽमुष्मिकं वापि यो मत्तः काङ्क्षते फलम् ॥ 43॥ स मामभ्यर्च्य विश्वेशं समवाप्नोति तत्फलम् । मामभ्यर्च्य महादेवं स्वशक्त्या मन्मनाः सदा ॥ 44॥ कदाचिदपि दुःखानि न प्राप्नोत्येव मानवः । यो मदर्पितसत्कर्मा मदाराधनतत्परः ॥ 45॥ स मद्भक्तस्ततस्तेन कृता पूजा मम प्रिया । परमेश्वरमाराध्यं सर्वैश्वर्यपतिं शिवम् ॥ 46॥ पूजनीयोऽत एवाहं पूजनीयो नरैरपि । ब्रह्मोपेन्द्रप्रभृतयो देवाः सर्वे मुनीश्वराः ॥ 49॥ मामर्चयन्ति मामेव शरणं प्राप्नुवन्ति च । सर्वेभ्य एव देवेभ्यो यतोऽस्मि सुमहानहम् ॥ 50॥ तत एव महादेव वदन्ति निगमाश्च माम् । न मत्तोऽभ्यधिको देवः सर्वेभ्योऽपि महानहम् ॥ 51॥ अत एव महादेवः प्रथितो निगमेष्वहम् । यं यमुद्दिश्य कर्माणि करिष्यन्ति फलेप्सवः ॥ 52॥ तानि कर्माणि मय्येव प्रविशन्ति फलप्रदे । फलप्रदाता भगवान्कर्मणामहमेव हि ॥ 53॥ तस्मान्मदन्यफलदः कर्मणां नास्ति सर्वथा । यं यं यं देवमुद्दिश्य नमस्काराः कृता नरैः ॥ 54॥ ते सर्वेऽपि नमस्काराः प्रविशन्ति च मां प्रिये । यं यं देवं समुद्दिश्य या या पूजा कृता मुदा ॥ 55॥ सा मयि प्रविशत्येव पूजा सर्वापि सर्वथा । राज्ञे साक्षाद्धनं दातुमशक्तो मनुजः सदा ॥ 56॥ अधिकारिमुखादेव प्रवेशयति भूपतिम् । साक्षान्मत्पूजने यस्तु समर्थस्तेन सर्वदा ॥ 57॥ ममैव पूजा कर्तव्या नान्यदेवस्य सर्वदा । द्रव्यदाने समर्थो यस्साक्षाद्राज्ञे नरस्तथा ॥ 58॥ राज्ञे द्रव्यं ददात्येव साक्षान्मानपुरःसरम् । अतः साक्षाद्धनं दत्तं येन राज्ञे मनीषिणा ॥ 59॥ तेन राजप्रसादोऽपि प्राप्यते सर्वसौख्यदः । यं साक्षाद्वेत्ति राजानं यस्तु राजप्रसादतः ॥ 60॥ स राजान्यान्प्रधानांस्तु नाराधयति सर्वथा । एवमेव मदर्चायामधिकादरवान्नरः ॥ 61॥ मदन्यं नार्चयेदेव मदन्यः फलदो न हि । किमन्याराधनेनापि मदन्योऽभीष्टदस्तु कः ॥ 62॥ ततोऽहमेक एवार्यैः पूजनीयः प्रयत्नतः । शिवान्यः फलदोऽस्तीति प्रवदन्त्यशिवास्तु ये ॥ 63॥ तादृशानशिवान्स्पृष्ट्वा सचेलः स्नानमाचरेत् । मदन्यः कर्मफलदः कथं भवितुमर्हति ॥ 64॥ ॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्तं शिवपूजामहिमोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 15 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 15 . वावृत्तश्लोकाः .. Notes: Upon being requested, Śiva ##shiva## gives Upadeśa ##upadesha## to Pārvatī ##pArvatI## about the merits of worshipping Him. ## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}