% Text title : Shivaproktam Shivapujaphalanugrahavarnanam % File name : shivapUjAphalAnugrahavarNanamshivaproktaM.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 17 | 67-125॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Shivapujaphalanugrahavarnanam ..}## \itxtitle{.. शिवप्रोक्तं शिवपूजाफलानुग्रहवर्णनम् ..}##\endtitles ## (शिवगौरीसंवादे) श्रीशिव उवाच \- ततोऽर्च्यस्य महेशस्य पूजा कार्या ममैव हि । मदर्चनपरो नित्यं यस्त्रिकालं भविष्यति ॥ 67॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । भस्मोद्धूलनसंसक्तो यस्त्रिकालं भविष्यति ॥ 68॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । त्रिपुण्ड्रधारणासक्तो यस्त्रिकालं भविष्यति ॥ 69॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पञ्चाक्षरजपासक्तो यस्त्रिकालं भविष्यति ॥ 70॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मदेकशरणो नित्यं यो मामभ्यर्चयिष्यति ॥ 71॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मत्कथाश्रवणासक्तो मन्मना यो भविष्यति ॥ 72॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मद्भक्तया सन्ततं युक्तो यो मद्याजी भविष्यति ॥ 73॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मामेव सततं ध्यात्वा यस्तु हृष्टो भविष्यति ॥ 74॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । रुद्राध्यायेन सततं यो मां संस्नापयिष्यति ॥ 75॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । बिल्वपत्रैस्त्रिशाखैर्मां यो नित्यं पूजयिष्यति ॥ 76॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । अर्चयिष्यति यो नित्यमखण्डैः शालित्तण्डुलैः ॥ 77॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यस्तु नित्यं तिलैः कृष्णैः श्वेतैर्वा पूजयिष्यति ॥ 78॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यवैर्यः सततं भक्तया पूजयिष्यति मामजम् ॥ 79॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । गोधूमैर्वैणकर्माषैर्यो मामभ्यर्चयिष्यति ॥ 80॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । असितैर्वा सितैर्वा मां सिद्धार्थैर्योऽर्चयिष्यति ॥ 81॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नीवारतण्डुलैः साग्रैर्योमामभ्यर्चयिष्यति ॥ 82॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । श्यामाङ्कतण्डुलैनित्यं यो मामभ्यर्चयिष्यति ॥ 83॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । विविधैमल्लिकापुष्पैर्यो मामभ्यर्चयिष्यति ॥ 84॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । प्रियङ्गुतण्डुलैनित्यं यो मामभ्यर्चयिष्यति ॥ 85॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । रत्नैर्मुक्ताफलैर्यो मां शिवमभ्यर्चयिष्यति ॥ 86॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नित्यं सुवर्णपुष्पैर्मा योऽर्चयिष्यति भक्तितः ॥ 87॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नित्यं चम्पकपुष्पैर्मां योऽर्चयिष्यति सादरम् ॥ 88॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नित्यं कुशेशयैर्यो मां शिवमभ्यर्चयिष्यति ॥ 89॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कमलैरमलैर्भक्त्या यो मामभ्यर्चयिष्यति ॥ 90॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नीलोत्पलैः पुण्डरीकैर्यो मामभ्यर्चयिष्यति ॥ 91॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कल्हारैः परया भक्तया यो मामभ्यर्चयिष्यति ॥ 92॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पुन्नागैः सततं भक्तया यो मामभ्यर्चयिष्यति ॥ 93॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । शतपत्रैरनर्घ्यैर्मा योऽर्चयिष्यति सादरम् ॥ 94॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कदम्बपुष्पैरमलैर्यो मामभ्यर्चयिष्यति ॥ 95॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नागचम्पकपुष्पैर्मां योऽर्चयिष्यति सादरम् ॥ 96॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । सितासितैः पारिजातैः यो मामभ्यर्चयिष्यति ॥ 97॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । अर्चयिष्यति मां यस्तु करवीरैः सितासितैः ॥ 98॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । धुत्तूरकुसुमैः शुद्धैर्योऽर्चयिष्यति मां विभुम् ॥ 99॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । विविधैरर्कपुष्पैर्मां योऽर्चयिष्यति भक्तितः ॥ 100॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । द्रोणपुष्पैः शमीपुष्पैर्योऽर्चयिष्यति सादरम् ॥ 101॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यस्तु दाडिमपुष्पैर्मां साम्बमभ्यर्चयिष्यति ॥ 102॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नित्यमर्जुनपुष्पैर्मां योऽर्चयिष्यति सादरम् ॥ 103॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यस्तु कन्दलपुष्पैर्मामर्चयिष्यति सादरम् ॥ 104॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यो विष्णुक्रान्तकुसुमैर्नित्यमभ्यर्चयिष्यति ॥ 105॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यो नित्यं बृहतीपुष्पैर्मामीशं पूजयिष्यति ॥ 106॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । जम्बूपुष्पैराम्रपुष्पैर्यो मामभ्यर्चयिष्यति ॥ 107॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यस्तु वेतसपुष्पैर्मां सादरं पूजयिष्यति ॥ 108॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कुशपुष्पैः काशपुष्पैर्यो मामभ्यर्चयिष्यति ॥ 109॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । बन्धूकपुष्पैरमलैर्यो मामभ्यर्चयिष्यति ॥ 110॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पलाशपुष्पैरमलैर्योऽर्चयिष्यति सादरम् ॥ 111॥ तमुर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यो लोध्रपुष्पैरमलैरर्चयिष्यति मामजम् ॥ 112॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । जम्ब्वाम्रतुलसीपत्रैर्योऽर्चयिष्यति सादरम् ॥ 113॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । नारिकेलफलैर्यस्तु मामर्चयति सादरम् ॥ 114॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पूजयिष्यति यो भक्त्या नित्यं दमनकेन माम् ॥ 115॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पूजयिष्यति मां यस्तु जम्ब्वाम्रबदरीफलैः ॥ 116॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यो मां द्राक्षाफलैरीशम्मर्चयिष्यति सादरम् ॥ 117॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पूजयिष्यति यो भक्त्या मां पक्वैः कदलीफलैः ॥ 118॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । पक्वैश्च दाडिमैः शुद्धैर्योऽर्चयिष्यति सादरम् ॥ 119॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । दूर्वाऽपामार्गदर्भैर्मां भक्त्या योऽभ्यर्चयिष्यति ॥ 120॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । भृङ्गराजशमीपत्रैर्यो मामभ्यर्चयिष्यति ॥ 121॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । मदालये दीपमालां यस्तु नित्यं करिष्यति ॥ 122॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । कर्पूरदीपदो यस्तु मह्यं भक्तया भविष्यति ॥ 123॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । साज्यगुग्गुलुधूपेन यो मां सन्धूपयिष्यति ॥ 124॥ तमूर्ध्वं नेतुमिच्छामि प्रतिज्ञेयं मम प्रिये । यः साज्यागरुधूपेन नित्यं मां पयिष्यति ॥ 125॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवपूजाफलानुग्रहवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 17 | 67\-125॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 17 . 67-125 .. Notes: Śiva ##shiva## further details to Pārvatī ##pArvatI## about the means and procedures of conducting Śiva Pūjā ##shiva pUjA## with various articles that can be offered to Him. He tells Her that He wishes to lead the worshipper higher as a result of the same.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}