% Text title : Shivaproktam Shivapujopakaranam % File name : shivapUjopakaraNamshivaproktaM.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 17 | 1-61॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Shivapujopakaranam ..}## \itxtitle{.. shivaproktaM shivapUjopakaraNam ..}##\endtitles ## (शिवगौरीसंवादे) श्रीशिव उवाच \- अथातः सम्प्रवक्ष्यामि पूजोपकरणं शिवे । आधिकार्यपि पूजायामुच्यते शृणु सादरम् ॥ 1॥ ब्रह्मक्षत्रियविट्छूद्रदेवगन्धर्वमानवाः । यक्षादयोऽपीष्टसिद्ध्यै मामीशं पूजयन्ति हि ॥ 2॥ ब्राह्मणैर्देवमुनिभिर्देवैश्चाहरहः शिवे । वेदमन्त्रैरहं पूज्यस्तदन्यैस्तन्त्रमार्गतः ॥ 3॥ आदौ मत्पूजनात्पूर्वं यत्कर्तन्यं तदुच्यते । कर्तव्यकरणाभावे नाधिकारी भविष्यति ॥ 4॥ प्रातः शौचादिकं कृत्वा स्नानं कार्यं प्रयत्नतः । रुद्रसूक्तैर्मार्जनं च कर्तव्यं स्नानतत्परैः ॥ 5॥ जले निमज्ज्य मामीशं ध्यात्वा साम्बं महेश्वरम् । महादेवेति मन्त्रोऽयं जपनीयोऽष्टशः शिवे ॥ 6॥ ततः प्रयत्नतो देवि कर्तव्यं जलतर्पणम् । परिधानं ततः कार्यं वस्त्रचीरादिभिः शिवे ॥ 7॥ तदतन्तरमाचम्य भस्म ग्राह्यं प्रयत्नतः । सद्योजातादिभिर्भस्म ततः समभिमन्त्रयेत् ॥ 8॥ ततः शरीरं सर्वाङ्गं भस्मनोद्धूलयेत्ततः । त्रिपुण्ड्रधारणं कृत्वा जाबालोपनिषत्क्रमात् ॥ 9॥ रुद्राक्षधारणं कार्यं ततोऽङ्गेषु यथाक्रमम् । ततः सन्ध्या प्रयत्नेन कर्तव्या सकुशाम्भसा ॥ 10॥ गोमयेन भुवं सम्यगनुलिप्योत्क्षिप्पेज्जलम् । कुशासनोपविष्टः सन्पूजाद्रव्याणि साधयेत् ॥ 11॥ अष्टौ पात्राणि सङ्ग्राह्याण्यर्घ्यार्थमतिशोभिते ॥ 12॥ तानि सम्प्रोक्ष्य सकुशं जलं तेषु प्रपूरयेत् । पूजयित्वा ततो मन्त्री शुद्धशैवं जपेत्ततः ॥ 13॥ सौवर्णं राजतं ताम्रमथवा मृण्मयं शिवे । शिवलिङ्गाभिषेकाय पात्रं ग्राह्यं प्रयत्नतः ॥ 14॥ बिल्वपत्राणि तत्पात्रे स्थापनीयानि यत्नतः । तदुपर्येव संस्थाप्यं शिवलिङ्गं प्रयत्नतः ॥ 15॥ ततो रौद्रेण मन्त्रेण सम्प्रोक्ष्यार्चनसाधनम् । भस्मनाङ्गानि सम्मृज्य सङ्कल्पं च समाचरेत् ॥ 16॥ ततः कुन्देन्दुधवलं मामुमारमणं शिवम् । ध्यात्वा नमः शिवायेति मन्त्रेण समुपस्पृशेत् ॥ 17॥ जलकुम्भं भस्मपूतं स्पृष्ट्वा मूलमनुं पठेत् । मूलमन्त्रस्तु सर्वत्र शिवपञ्चाक्षरः स्मृतः ॥ 18॥ पठनीयोऽन्यमन्त्रान्ते मूलमन्त्रस्तु सर्वतः । मूलमन्त्रोपमन्त्रास्तु सर्वेमन्त्रा यतः स्मृताः ॥ 19॥ सुगन्धिजलमीशान पवित्र कलशाहृतम् । अभिषेकार्थममलमर्घ्यार्थं च महेश्वर ॥ 20॥ इत्युक्त्वा शङ्करं ध्यात्वा सर्वदेवशिखामणिम् । पञ्चाक्षरजपः कार्यो दशवारं प्रयत्नतः ॥ 21॥ ततोऽष्टमूर्तये मह्यमर्घ्याण्यपि निवेदयेत् । अर्घ्यमन्त्राश्च विविधास्तेऽप्युन्ते मयाधुना ॥ 22॥ पृथिवीविश्वरूपेश पृथिवीजनक प्रभो । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ 23॥ जलरूप महादेव जलप्रभवकारण । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ 24॥ तेजोरूप महेशान तेजोजनक शङ्कर । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ 25॥ वायुस्वरूप मायात्मन्वायुप्रभवकारण । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ 26॥ आकाशरूप सर्वेश व्योमोत्पत्त्येककारण । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ 27॥ सूर्यस्वरूप सूर्येश शिव सूर्यैककारण । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ 28॥ चन्द्रस्वरूप चन्द्रात्मंश्चन्द्रशेखर सर्वग । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ 29॥ यज्वमूर्ते जगन्मूर्ते यज्ञकर्मफलप्रद । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ 30॥ अष्टावर्घ्याणि देयानि मन्त्रैरेतैर्यथाक्रमम् । श्वेतशाल्यक्षताप्लुष्टबिल्वपत्रयुतैर्जलैः ॥ 31॥ ततः पञ्चामृतैः शुद्धैरभिषेकं समाचरेत् । पञ्चामृतस्नानमध्ये जलस्नानं समाचरेत् ॥ 32॥ क्षीरं गव्यमिदं शुद्धं जलसंयुतमीश्वर । अभिषेकार्थमानीतं गृहाणेदं महेश्वर ॥ 33॥ दधिगव्यमिदं शुद्धं परिष्कृतमुमापते । अभिषेकार्थमानीतं गृहाणेदं महेश्वर ॥ 34॥ घृतमेतन्महादेव सुगन्धं गव्यमुत्तमम् । अभिषेकार्थमानीतं गृहाणेदं महेश्वर ॥ 35॥ नवं मधु समानीतमिदं कीटाद्यदूषितम् । अभिषेकार्थमानीतं गृहाणेदं महेश्वर ॥ 36॥ शर्करेयं समानीता सीताकीटाप्रदूषिता । अभिषेकार्थमानीता गृहाणेमां महेश्वर ॥ 37॥ एवं पञ्चामृतैरीशमभिषिच्य ततः परम् । साङ्गेन नमकेनेशं साङ्गं मामभिषेचयेत् ॥ 38॥ जलधारामविच्छिन्नां भक्तया सम्पादयेदपि । सा धाराऽमृतधारा सा मुक्तिधारा मम प्रिया ॥ 39॥ ततस्तुः कल्पनीयं वै बिल्वपत्रोत्तरासनम् । हेमादिनिर्मितं दिव्यं मूलमन्त्रेण भक्तितः ॥ 40॥ ततो नवेन शुद्धेन वस्त्रेण परिवृत्य माम् । सितेन भस्मना सम्यगर्चयेन्मूलमन्त्रतः ॥ 41॥ चन्दनेन सुगन्धेन मूलमन्त्रेण पूजयेत् । मध्ये त्वेकैकपूजान्ते देयमाचमनं मम ॥ 42॥ ततः शाल्यक्षतैःश्वेतैरर्चयेन्मां तिलान्वितैः । ततो बिल्वदलैः शुद्धैरर्चयेदघनाशकैः ॥ 43॥ बिल्वपत्रं गृहाणेश बिल्वपत्रप्रिय प्रभो । प्रसीद भगवन् शम्भो पातकानि हरस्व मे ॥ 44॥ अमुं मन्त्रं समुच्चार्य मूलमन्त्रमपि प्रिये । बिल्वपत्रैः समभ्यर्च्य पुष्पैरपि समर्चयेत् ॥ 45॥ साज्येनागरुसारेण सुगन्धेन महेश्वरि । धूपस्ततः कल्पनीयो मह्यं यत्नपुरःसरम् ॥ 46॥ धूपं गृहाण देवेश सुगन्धं सवृतं शिव । पातकानि हरस्वेश धूपदानेन सादरम् ॥ 47॥ दीपं गृहाण देवेश पातकध्वान्तनाशक । प्रसीद पार्वतीनाथ दोनवन्धो दयानिधे ॥ 48॥ इति दत्त्वा धूपदीपौ नैवेद्यं परिकल्पयेत् । ततः परं कल्पनीयं करोद्वर्तनमादरात् ॥ 49॥ ततः परं धूपदीपौ ताम्बूलं च ततः परम् । ततः पुनर्दीपदा देयावत्यन्तभक्तितः ॥ 50॥ गृहाण परमेशान ताम्बूलमिदमुत्तमम । एलालवङ्गकर्पूरपरिष्कृतमुमापते ॥ 51॥ ततः प्रदक्षिणा कार्या द्वादशैकादशाथवा । ततः प्रणामाः कर्तव्या एक विंशतिसङ्ख्यया ॥ 52॥ नर्तनं च ततः कार्यं साम्बध्यानपुरस्सरम् । शिवपञ्चाक्षरः शुद्धो जपनीयः प्रयत्नतः ॥ 53॥ अष्टोत्तरसहस्रं तु न्यासध्यानपुरःसरम् । शिवपञ्चाक्षरो जप्यो यद्वा न्यासादिकं विना ॥ 54॥ ततः परं बिल्वपत्रैः पुष्पैर्नानाविधैरपि । पुनः पूजा प्रयत्नेन कर्तव्या मह्यमादरात् ॥ 55॥ ततो नानाविधैः स्तोत्रैः स्तोतव्योऽहं प्रयत्नतः । ततश्छत्रं चामरं च दर्पणं च निवेदयेत् ॥ 56॥ पुनर्नत्वा क्षमस्वेति संस्पृशेद्ध्यानपूर्वकम् । स्पर्शं कृत्वा पुनर्मन्त्रममुमेव पठेच्छिवे ॥ 57॥ अयं मे इति मन्त्रेण स्पृष्ट्वा हस्ततलेन माम् । अष्टोत्तरशतं मन्त्रो जपनीयः षडक्षरः ॥ 58॥ एवं पूजाऽन्वहं कार्या त्रिषु लोकेषु सादरम् । नित्यपूजेयममले भुक्तिमुक्तिफलप्रदा ॥ 59॥ प्रातः सन्ध्यां विधायादौ पूजनीयोऽन्वहं शिवे । कार्यमन्यन्न कर्तव्यं मामनभ्यर्च्य सादरम् ॥ 60॥ एवं प्रयत्नतः कार्यं शक्तेन मम पूजने । यथाकथञ्चित् कर्तव्यमशक्तेनापि सर्वथा ॥ 61॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवपूजोपकरणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 17 | 1\-61॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 17 . 1-61 .. Notes: Śiva ##shiva## details to Pārvatī ##pArvatI## about the means and procedures of conducting Śiva Pūjā ##shiva pUjA##. He mentions about worshipping His AṣṭaMūrtī ##aShTamUrtI## forms (that correspond to the AṣṭaVasu ##अष्टवसु##) viz., Viśvarūpeśa ##विश्वरूपेश## (Pṛthivī ##पृथिवी##), Mahādeva ##महादेव## Jala ##जल##, Maheśa ##महेश## टेज ##तेज##, Māyātman ##मायात्मन्## Vāyu ##वायु##, Sarveśa ##सर्वेश## Ākāśa ##आकाश##, Sūryeśa ##सूर्येश## Sūrya ##सूर्य##, Candraśekhara ##चन्द्रशेखर## Candra ##चन्द्र##, Jaganmūrtī ##जगन्मूर्ती## Yajñamūrtī ##यज्ञमूर्ती##; and that He is the Source of their creation. He further tells about the use of Pañcāmṛta ##pa~nchAmR^ita##, japa ##japa## of His Mūla Mantra ##mUla mantra## - the Pañcākṣara Mantra ##पञ्चाक्षर मन्त्र##, Dhyāna ##ध्यान## of His AṣṭottaraSahasranāma ##aShTottarasahasranAma## and AṣṭottaraŚataanāma ##aShTottarashatanAma##, and japa ##japa## of His Ṣaḍakṣara Mantra ##ShaDakShara mantra##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}