% Text title : Shiva Namavali from Shatarchanakrita Shiva Stuti % File name : shivastutiHshatarchanakRRitA.itx % Category : shiva, shivarahasya, nAmAvalI % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 13 | 489-509॥ see corresponding stotra % Latest update : May 11, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Namavali from Shatarchanakrita Shiva Stuti ..}## \itxtitle{.. शतर्चनकृता शिवस्तुत्यन्तर्गते शिवनामावलिः ..}##\endtitles ## OM श्रीमन्महेशविभवे नमः । OM वृषभध्वजाय नमः । OM ध्वस्तान्धकाय नमः । OM मकरध्वजदाहकाय नमः । OM दम्भापहाय नमः । OM गरुडध्वजपूजिताय नमः । OM भालेक्षणाय नमः । OM पाशापहाय नमः । OM पशुपाशविमोचकाय नमः । OM पञ्चाननाय नमः । 10 OM परमाद्भुतविक्रमाय नमः । OM पाराय नमः । OM पालितसुरासुरमानवाय नमः । OM मायापहाय नमः । OM मकरन्दरसापहाय नमः । OM मानप्रदाय नमः । OM मधुराय नमः । OM महेश्वराय नमः । OM मानातिगाय नमः । OM मदमोहविवर्जिताय नमः । 20 OM मुक्तिप्रदाय नमः । OM मुनिमानसमन्दिराय नमः । OM मुक्ताकलापकलितामलकुन्तलाय नमः । OM मुग्धाननाय नमः । OM मुदिताय नमः । OM मुकुन्दगाय नमः । OM सर्वोत्तमाय नमः । OM सकलाय नमः । OM समाश्रयाय नमः । OM सर्गस्थितिप्रलयकारणकारणाय नमः । 30 OM सत्यप्रियाय नमः । OM सरसाय नमः । OM समङ्गलाय नमः । OM भद्राय नमः । OM भव्यविभवाय नमः । OM भवौषधाय नमः । OM भस्मप्रभासमभिभावितभूषणाय नमः । OM अर्केन्दुवह्निनयनाय नमः । OM गणप्रियाय नमः । OM भव्याय नमः । 40 OM भव्यभगनेत्रविदारकाय नमः । OM भाग्यास्पदाय नमः । OM भवतापविनाशकाय नमः । OM भक्ताभिवाञ्छितविचित्रफलप्रदाय नमः । OM भोगीन्द्रेभोगिमणिराजितकन्धराय नमः । OM भोगस्फुरन्मरकतोज्जवलकुण्डलाय नमः । OM भोगानुयोगविकसन्मकुटप्रभाय नमः । OM भूताधिपाय नमः । OM भुजगाधिपकङ्कणाय नमः । OM भूतप्रियाय नमः । 50 OM भुवनस्थितिकारणाय नमः । OM भूभूधरप्रभृतिभूतगणोदराय नमः । OM दिव्याय नमः । OM दिव्यचरिताय नमः । OM दिगम्बराय नमः । OM दिव्याम्बराय नमः । OM दितिजानलशामकाय नमः । OM दीनार्तिहाय नमः । OM दिननाथनिषेविताय नमः । OM सोमाय नमः । 60 OM सोमरुचिरञ्जितशेखराय नमः । OM सोमाग्निभानुविततामललोचनाय नमः । OM सोपेन्द्रचन्द्रविधिवन्दितपादुकाय नमः । OM कालान्तकाय नमः । OM कमनीयजटाधराय नमः । OM कालाय नमः । OM कालविजयाय नमः । OM कलाधराय नमः । OM कल्याणदाय नमः । OM कनकाचलकार्मुकाय नमः । 70 OM पुण्याय नमः । OM पुण्यहृदयाय नमः । OM पुरातनाय नमः । OM पूताय नमः । OM पूतजनचिन्तितसत्क्रियाय नमः । OM पुण्यप्रियाय नमः । OM पुरकाननपावकाय नमः । OM विश्वाधिकाय नमः । OM विधिविष्णुविधारकाय नमः । OM वित्ताधिपाय नमः । 80 OM विबुधाबुधसर्जकाय नमः । OM विस्तारदाय नमः । OM विजयाय नमः । OM विशोधकाय नमः । OM नित्याय नमः । OM नित्यनिरवद्यगुणोज्ज्वलाय नमः । OM नीतिप्रदाय नमः । OM नियताय नमः । OM निवृत्तिदाय नमः । OM नीहारशैलनिलयाय नमः । 90 OM नियामकाय नमः । OM निर्धर्मकाय नमः । OM निगमागमनिश्चिताय नमः । OM निर्णीतवस्तुनिचयाय नमः । OM निरामयाय नमः । OM निर्धूतपातकहिताय नमः । OM निरञ्जनाय नमः । OM मृत्युञ्जयाय नमः । OM मृतिकालविवर्जिताय नमः । OM मृद्धेमरत्नरजताकरवृद्धिकाय नमः । 100 OM मृल्लिङ्गपूजकमनोरथपूरकाय नमः । OM गानप्रियाय नमः । OM गतिर्नृत्तविशारदाय नमः । OM गाथामयाय नमः । OM गजकृत्तिवरच्छदाय नमः । OM गम्यागमाय नमः । OM गगनाङ्गणनर्तकाय नमः । OM दान्ताय नमः । OM दाननिपुणाय नमः । OM दयामयाय नमः । 110 OM दारिद्र्यदुःखविपिनैकदवानलाय नमः । OM दानाय नमः । OM दानरहिताय नमः । OM दवप्रियाय नमः । OM यज्ञाय नमः । OM यज्ञपुरुषाय नमः । OM यशोमयाय नमः । OM यज्ञादिकर्मफलदाय नमः । OM यतिप्रियाय नमः । OM यज्ञप्रियाय नमः । 120 OM यजनादियताश्रयाय नमः । OM श्रीविष्णुनेत्रकमलार्चितपादुकाय नमः । OM श्रीसेविताद्रितनयातनुसंयुताय नमः । OM श्रीभूरुहारुणनवच्छदपूजिताय नमः । 124 ॥ इति शिवरहस्यान्तर्गते शतर्चनकृता शिवस्तुत्यन्तर्गते शिवनामावलिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 13 | 489\-509॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 13 . 489-509 .. Notes: The Śatarcanakṛtā Śivastutyāntargate ŚivaNāmāvaliḥ ##शतर्चनकृता शिवस्तुत्यान्तर्गते शिवनामावलिः ## has been derived from the Śatarcanakṛtā Śivastutiḥ ##shatarchanakR^itA shivastutiH ## that can be referred to from the link given below. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}