% Text title : Skandaproktam Somarudrarchanamahattvam % File name : somarudrArchanamahattvamskandaproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 14 | 135-153॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandaproktam Somarudrarchanamahattvam ..}## \itxtitle{.. स्कन्दप्रोक्तं सोमरुद्रार्चनमहत्त्वम् ..}##\endtitles ## उमया सहितो देवः सोम इत्यभिधीयते । उमा ज्ञानमयी शक्तिः सैव विद्येति गीयते ॥ 135॥ विद्याः सर्वा उमारूपा विद्यानामीश्वरः शिवः । विष्णुब्रह्मादिदेवानां प्रभुः साम्बः सदाशिवः ॥ 136॥ रुद्रपिण्डसमुत्पन्ना ब्राह्मणा रुद्रदेवताः । ततः कार्यं द्विजैनित्यं श्रीरुद्रस्यैव पूजनम् ॥ 137॥ देवाश्च ब्राह्मणोत्पन्नाः शिवान्या ब्राह्मणाः सुराः । ततो देवैश्च कर्तव्यं रुद्रस्यैव हि पूजनम् ॥ 138॥ विश्वाधिको ऋषी रुद्रो महान्यद्यपि स स्वयम् । तथापि नित्योऽजन्यत्वाद्भावज्ञानात्मकः स्वयम् ॥ 139॥ स्वाधिकः पूज्यते लोके पूजा च स्वाधिके मता । स्वतोऽधमे च तुल्ये वा पूजा नैव विधीयते ॥ 140॥ न शिवादधिको यस्माद्विश्वाधिक इति श्रुतः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 141॥ स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् । पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ॥ 142॥ उतामृतत्त्वस्येशान्नो यदन्नेनातिरोहति । एतावानस्य महिमा अतोज्यायांश्च पुरुषः ॥ 143॥ पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषो देवदेवोत्तोमोत्तमः ॥ 144॥ पुरुषो वैरुद्र (इत्येव) श्रुतिरेषा यतो मता । यो रुद्रोऽग्नावप्सु रुद्रो यो रुद्रस्त्वोषधीष्वपि ॥ 145॥ यो विश्वा भुवनान्येको विवेश स परात्परः । विश्वं भूतं च भुवनं चित्रं च बहुधा तु यत् ॥ 146॥ तज्जातं जायमानं च रुद्राद्रुद्रात्मकं विदुः । ऋचो यजूंषि सामानि रुद्रादेव हि जज्ञिरे ॥ 147॥ छन्दांसि जज्ञिरे रुद्राज्जज्ञिरे विविधाः प्रजाः । सोमो मत्तानां जनिता सोमो हि जनिता दिवः ॥ 148॥ सशैलायाः पृथिव्याश्च जनिता सोम एव हि । अग्नेश्च जनिता सोमो नान्यस्य जनिता ध्रुवम् ॥ 149॥ सूर्याणां जनिता सोमो द्वादशानामपि प्रभुः । चन्द्रस्य जनिता सोमः कलानां जनिता तथा ॥ 150॥ रुद्रस्य जनिता सोमो यमस्य वरुणस्य च । विष्णोश्च जनिता सोमो ब्रह्मणः पवनस्य च ॥ 151॥ नदीनां जनितां सोमः समुद्राणामपि प्रभुः । मनसो जनिता सोमः स्कन्दंस्य गणपस्य च ॥ 152॥ आकाशस्यापि जनिता चौषधीनामपामपि । ब्रह्मणो रुद्रमभ्यर्च्यमनभ्यर्च्य तु यो भ्रमात् ॥ 153॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं सोमरुद्रार्चनमहत्त्वं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 14 | 135\-153॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 14 . 135-153 .. ## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}