% Text title : Saptaratrotsavaprakarah % File name : saptarAtrotsavaprakAraH.itx % Category : vishhnu, vAdirAja, vishnu % Location : doc\_vishhnu % Author : vAdirAjayati % Proofread by : Revathy Rajaraman, Uma Mahesh % Latest update : April 27, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. SaptaratrotsavaprakaraH ..}## \itxtitle{.. saptarAtrotsavaprakAraH ..}##\endtitles ## देवोपदेवाः पितरो योगीन्द्राश्चक्रवर्तिनः । श्रीविष्णुपार्षदाः सर्वेऽप्यायान्तूत्सवरक्षकाः ॥ 1॥ घ्नन्त्वन्तरायान्परितः कृन्तन्तु परिपन्थिनः । सन्तारयन्तु कर्माब्धि सन्तु सन्तोषदाः सदा ॥ 2॥ हीनतां पूरयन्त्वेते हानिर्मास्त्वत्र काचन । ज्ञानानन्दमयः श्रीमान् श्रीनाथः प्रीयतां प्रभुः ॥ 3॥ सप्तरात्रोत्सवास्सर्वे सार्थकास्सन्तु सन्ततं । तृप्तोऽस्तु लक्ष्मीरमणोऽस्माकं युष्मदनुग्रहात् ॥ 4॥ इन्द्रो महैश्वर्यदः स्यादस्मिन्नुत्सवकर्मणि । हुतं तु सुहुतं कुर्यात्सप्तजिह्वो हुताशनः ॥ 5॥ यमो नियमयेच्छत्रून्निरृतिर्हन्तु राक्षसान् । वरुणो वारयेद्विघ्नान्वायुर्ज्ञानप्रदोऽस्तु नः ॥ 6॥ धनदस्तु धनं भूरि दद्यादुत्सवपूर्तये । चन्द्रः शान्तकरो भूयादाह्लादयतु च प्रजाः ॥ 7॥ विद्रावयेदभद्राणि रुद्रो रौद्रपराक्रमः । अनन्तोऽनन्तफलदमिमं कुर्यान्महोत्सवम् ॥ 8॥ ब्रह्मा सर्वाणि कर्माणि सम्यञ्चीह करोतु नः । हरे भवत्प्रसादेन मोक्षाख्यफलसद्धये ॥ 9॥ अङ्कुरारोपणं पूर्वं किङ्करैः क्रियते तव । पार्षदाः पान्त्वहोरात्रमस्मिन्नुत्सवकर्मणि ॥ 10॥ विष्णोस्सर्वाणि भूतानि रक्षन्तु परितो दिशं । विष्वक्सेनश्च विघ्नेशो विष्वक्स्वस्वगणैर्युतौ ॥ 11॥ निकृन्ततां चान्तरायं शान्तिं च कुरुतां सदा । पञ्चोत्सवाः पञ्चदिनेष्वथो विष्णुरथोत्सवः ॥ 12॥ पश्चादवभृथस्नानं द्रष्टॄणां सन्तु तुष्टये । प्राग्रत्नमण्टपे कुर्यादुत्सवं श्रीपतेः सुधीः ॥ 13॥ पश्चात्सिंहोत्सवं कुर्याद्गजोत्सवमतः परं । शेषोत्सवं ततः कुर्यात्तार्क्ष्योत्सवमतः परम् ॥ 14॥ रथोत्सवं ततः कुर्यादलङ्कृत्य जनार्दनं । सर्वोत्सवस्य श्रीभर्तुः सर्वोत्सवशिरोमणिः ॥ 15॥ रथोत्सवोऽयं दद्यान्नो मनोरथमहोत्सवं । सप्तरात्रोत्सवान्यस्तु भक्त्या सेवेत मानवः ॥ 16॥ सप्तलोकोपरिस्थोऽस्य विष्णुर्हस्तगतो भवेत् । नमोऽस्तु विष्णवे तुभ्यं श्रियै चास्तु नमोनमः ॥ 17॥ नमोऽस्तु परिवारेभ्यो देवेभ्यः शिवमस्तु नः । तृपतस्त्रिविक्रमस्सर्वोत्तमस्सप्तभिरुत्सवैः ॥ 18॥ दद्यादायुः श्रियं भक्तिं मुक्तिं च भजतां सतां । जनास्सुकृतिनस्सन्तु मनोऽस्तु मधुसूदने ॥ 19॥ भक्तिर्भवेद्भवो नश्येन्नश्येयुरघराशयः । पूर्वापूर्वक्रमज्ञप्त्यै सप्तरात्रमहर्निशम् ॥ 20॥ इमं स्तवं यस्तु पठेद्वादिराजसमीरितं । दिनेदिने तस्य भवेदायुः श्रेयश्च मङ्गलम् ॥ 21॥ आहूय देवतास्सर्वा मन्त्रेणानेन मान्त्रिकः । आरभेतोत्सवं विष्णोर्भेरीताडनपूर्वकम् ॥ 22॥ वाचयित्वा स्वस्त्ययनं स्तोत्रमेदद्दिवौकसां । अङ्कुरारोपणत्पूर्वं पठेयुर्हरिकिङ्कराः ॥ 23॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं सप्तरात्रोत्सवप्रकारः सम्पूर्णः । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । ## Proofread by Revathy Rajaraman, Uma Mahesh \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}