आचार्यनवरत्नमालिकास्तवः

आचार्यनवरत्नमालिकास्तवः

यस्य स्मरणमात्रेण पापौघः शून्यतां ब्रजेत् । ज्ञानपद्मस्य सूर्यो यः शङ्करो नः प्रसीदतु ॥ १॥ संसारसर्पदष्टानां महाजाङ्गलिको गुरुः । अवतीर्णो भिषङ्नाथः शङ्करो नः प्रसीदतु ॥ २॥ चिन्मयानन्दमूर्तिर्यः संसारार्णवतारकः । महाकारुणिको योगी शङ्करो नः प्रसीदतु ॥ ३॥ यद्वाग्गङ्गाप्रवाहेण पूताः स्युः पामरा जनाः । भस्मीकृतास्तु कामाग्न्या शङ्करो नः प्रसीदतु ॥ ४॥ नष्टमार्गान्भवाटव्यां दुःखपूर्णाश्च विह्वलान् । मार्गबन्धुः सदा पाति शङ्करो नः प्रसीदतु ॥ ५॥ दुःखद्वारपिधानं यः शिष्याणां विदितात्मनाम् । प्रेम्णा करोति सततं तं वन्दे लोकशङ्करम् ॥ ६॥ दृष्टयैव पावयन्तीं करुणातटिनीं सदैव परिपूर्णाम् । वरतुङ्गोत्तुङ्गझरीं शरणं करवाणि देशिकेन्द्रस्य ॥ ७॥ ज्ञानदं करुणाकरं बुधसेवितं मुनिपुङ्गवं शारदावदनाम्बुजं स्मितशोभितं स्तुतिभानुना । चारुणा सुविकासयन्तमघौषधं भवरोगिणां चन्द्रशेखरमाश्रये किं करिष्यति मेऽज्ञता ॥ ८॥ भक्तिः पूर्णा करतलगतः कर्मशास्त्रप्रवाहो योगस्तीर्णः सकलविभवो मन्त्रराजप्रयोगः । ज्ञानं सर्वे सकलसुखदं सर्वदा लब्धमेव प्राप्तो यस्मात्परमसुकृतादेशिकेन्द्रप्रसादः ॥ ९॥ रामस्वामिसुधीहस्तगुम्फितां रत्नमालिकाम् । अङ्गीकरोतु कृपया चन्द्रशेखरभारती ॥ इति के. एस्. रामस्वामिशास्त्रिणा विरचितः आचार्यनवरत्नमालिकास्तवः सम्पूर्णः । (दिवान् बहदूर-बि. ए., बि. एल्.-इत्यादि बिरुदालङ्कृतेन के. एस्. रामस्वामिशास्त्रिणा विरचितः) (Author: Brahmasri Diwan Bahadur K. S. Ramaswami Sastrigal, B. A., B. L., Retired District Judge, Kumbakonam.) A garland of nine verses depicting the Great qualities of His Holiness Sii Chandrasekhara Bharati and appealing to HiM to bless His devotees. Proofread by Ravi Venkatraman
% Text title            : Acharya Navaratnamalika StavaH
% File name             : AchAryanavaratnamAlikAstavaH.itx
% itxtitle              : AchAryanavaratnamAlikAstavaH (rAmasvAmishAstriNA virachitaH)
% engtitle              : AchAryanavaratnamAlikAstavaH
% Category              : deities_misc, gurudev, nava
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : rAmasvAmishAstri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravi Venkatraman
% Description/comments  : Bhakta Kusumanjali  Handful of Devtional Flowers on the Occasion of the Shri Chandrashekara Nakshatramahotsava (1912-1938) of Sri Chandrasekhara Bharati Swami of Sringeri
% Indexextra            : (Scan)
% Latest update         : October 17, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org