आचार्यपञ्चायतनस्तवनम्

आचार्यपञ्चायतनस्तवनम्

श्रीसर्वेश्वरो जयति । ॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥ सर्वेश्वरं हृदा वन्दे श्रीराधामाधवं प्रभुम् । वृन्दावननिकुञ्जस्थं यमुनातटशोभितम् ॥ १॥ हंसस्वरूपसर्वेशं जगत्कारणकारणम् । सनकादिस्वकाचार्यं वन्दे देवर्षिनारदम् ॥ २॥ पश्माचार्यनिम्बार्क श्रीसुदर्शनरूपिणम् । सर्वेश्वराऽर्चने हृद्यं श्रीमज्जगद्गुरुं भजे ॥ ३॥ शरणं बालकृष्णञ्च देवाचार्यं दयानिधिम् । मामकीनं गुरुं वन्दे कृपावत्सलमद्भुतम् ॥ ४॥ आचार्यपञ्चस्तवनं वरेण्यं सदाऽवधेयं निजहृत्प्रदेशे । युष्मत्प्रसादाद्रचयामि भक्त्या सर्वार्थदं सर्वसुखैककोषम् ॥ इति अनन्त श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्य श्री श्रीजी महाराजविरचितम् आचार्यपञ्चायतनस्तवनं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Acharya Panchayatana Stavanam
% File name             : AchAryapanchAyatanastavanam.itx
% itxtitle              : AchAryapanchAyatanastavanam (shrIjI virachitam)
% engtitle              : AchAryapanchAyatanastavanam
% Category              : deities_misc, gurudev, nimbArkAchArya, panchaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : shrIjI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scans 1, 2)
% Latest update         : January 28, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org