% Text title : Shri Tikakritpada Ashtakam % File name : TIkAkRRitpAdAShTakam.itx % Category : deities\_misc, gurudev, aShTaka % Location : doc\_deities\_misc % Author : gurjAlA(bALA)chArya % Proofread by : Pranav Tendulkar % Description/comments : Mantra Stotra Sangraha % Acknowledge-Permission: Vishwa Madhwa Maha Parishat % Latest update : November 14, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Tikakritpada Ashtakam ..}## \itxtitle{.. shrITIkAkR^itpAdAShTakam ..}##\endtitles ## योऽधत्त प्रथमो गवां गुणनिधेर्गोविन्दभक्तो गुरो\- भारान् हृदये बहिश्च गुरुणा प्रेम्णा भविष्यद्विधेः । टीकाऽस्मद्वचसामुदेष्यति वरे गौः प्रौढशिष्येष्विति छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ 1॥ ऊढः सत्तुरगं पिपासुरुदकं गौर्वत् पिबन्नास्यतः शिष्यस्ते भविता पुराऽर्जुन इव द्रोणस्य तस्माद्यशः । भूयादित्युदितेन सौख्यवचसा योऽक्षोभ्यराजेक्षितः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ 2॥ किं ते भूप पुराऽऽर्जितं शुभकृतं यस्त्वां वृणीतुं मनो दघ्रेऽक्षोभ्यमुनीश्वरेण वशिना शापे तथाऽनुग्रहे । भूतानागतवेदिनेति चतुरैः कैश्चिनिजैश्चोदितः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ 3॥ इत्येवं बहुधा वशीकृतमना गत्वा समीपं गुरो\- नत्वा तं पठ शास्त्रमद्भुतमिदं सम्यग्विरक्तो भव । श्रीरामं सुखतीर्थपूजितपदं भक्त्याऽर्चयेतीरितः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ 4॥ इत्याद्युक्तममोघचित्तवचसां विश्वस्य वेदोपमं साष्टाङ्गं प्रणिपत्य तं तु समयं तुर्याश्रमं प्रापितः । व्याजह्रे न मया किमप्यधिगतं सन्ध्यादिकं वेति यः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ 5॥ भोस्त्वं श्रीसुखतीर्थतीर्थमतुलं टीकिष्यसेऽनुग्रहात् तस्यैवेह सुधां प्रदास्यसि जने योग्ये दिवीन्द्रो यथा । आदिष्टो गुरुणा जयेति गदितस्त्र्यष्टादशग्रन्थकृत् छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ 6॥ तर्काशीविषमूर्ध्नि ताण्डवमहो श्रीव्यासराट्केकिनो यस्य श्रीसुधया व्यधुविर्हरणाच्छ्रान्तात्मनां यस्य च । नानादुर्मतखण्डनेऽद्भुतसुधाविप्लुट्शरण्याऽपि मे छिन्द्याच्छीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ 7॥ विद्यारण्यजयं शृगालमठगः स्तम्भो यदीयः स्फुटं वक्त्यद्यापि वसन्नथोपकुरुतेऽनाथान् स्वभक्तांश्च यः । वृष्टिग्राम इतोऽपि यच्छुभजपव्याख्यापदाङ्कं गुहात् छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ 8॥ इत्येतद्गुरुजालबालरचितं भक्त्या पठनष्टकं कागिन्यामुदये विधाय विधिवत् स्नानं नमन् माधवम् । नत्वा कोत्तलवायुजं रघुपतिं रक्षन्तमक्षोभ्यराट\- नित्यानुव्रतमञ्जसा श्रुतिपसत्यानन्दमुख्यान् यतीन् ॥ 9॥ अश्वत्थं च परीत्य सप्तसु दिनेषु श्रीजयेन्द्रं नमन् सद्यः पापविमुक्तिमेति भवति श्रीमांश्च सश्रीः सुधीः । यो वा दीनमना अनन्यशरणो भक्त्याऽलसो मादृशः सिद्धिं याति ततोऽधिकां बुधजनः साक्षात् सुधा साक्षिणी ॥ इति गुर्जाला(बाळा)चार्यकृत श्रीटीकाकृत्पादाष्टकं सम्पूर्णम् । ## Proofread by Pranav Tendulkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}