अष्टमूर्तिरक्षास्तोत्रम्

अष्टमूर्तिरक्षास्तोत्रम्

हे शर्व भूरूप पर्वतसुतेश हे धर्म वृषवाह काञ्चीपुरीश । दववास सौगन्ध्य भुजगेन्द्रभूष पृथ्वीश मां पाहि प्रथमाष्टमूर्ते ॥ १॥ हे दोषमल जाड्यहर शैलजाप हे जम्बुकेशेश भव नीररूप । गङ्गार्द्र करुणार्द्र नित्याभिषिक्त जललिङ्ग मां पाहि द्वितीयाष्टमूर्ते ॥ २॥ हे रुद्र कालाग्निरूपाघनाशिन् हे भस्मदिग्धाङ्ग मदनान्तकारिन् । अरुणाद्रिमूर्तेर्बुर्दशैल वासिन् अनलेश मां पाहि तृतीयाष्टमूर्ते ॥ ३॥ हे मातरिश्वन् महाव्योमचारिन् हे कालहस्तीश शक्तिप्रदायिन् । उग्र प्रमथनाथ योगीन्द्रिसेव्य पवनेश मां पाहि तुरियाष्टमूर्ते ॥ ४॥ हे निष्कलाकाश-सङ्काश देह हे चित्सभानाथ विश्वम्भरेश । शम्भो विभो भीमदहर प्रविष्ट व्योमेश मां पाहि कृपयाष्टमूर्ते ॥ ५॥ हे भर्ग तरणेखिललोकसूत्र हे द्वादशात्मन् श्रुतिमन्त्र गात्र । ईशान ज्योतिर्मयादित्यनेत्र रविरूप मां पाहि महसाष्टमूर्ते ॥ ६॥ हे सोम सोमार्द्ध षोडशकलात्मन् हे तारकान्तस्थ शशिखण्डमौलिन् । स्वामिन्महादेव मानसविहारिन् शशिरूप मां पाहि सुधयाष्टमूर्ते ॥ ७॥ हे विश्वयज्ञेश यजमानवेष हे सर्वभूतात्मभूतप्रकाश । प्रथितः पशूनां पतिरेक ईड्य आत्मेश मां पाहि परमाष्टमूर्ते ॥ ८॥ परमात्मनः खः प्रथमः प्रसूतः व्योमाच्च वायुर्जनितस्ततोग्निः अनलाज्जलोभूत् अद्भ्यस्तु धरणिः सूर्येन्दुकलितान् सततं नमामि । दिव्याष्टमूर्तीन् सततं नमामि संविन्मयान् तान् सततं नमामि ॥ ९॥ इति श्रीईश्वरनन्दगिरिविरचितं अष्टमूर्तिरक्षास्तोत्रं सम्पूर्णम् । Proofread by Sunder Hattangadi
% Text title            : aShTamUrtirakShAstotram
% File name             : aShTamUrtirakShAstotram.itx
% itxtitle              : aShTamUrtirakShAstotram (Ishwaranandagirivirachitam)
% engtitle              : aShTamUrtirakShAstotram
% Category              : deities_misc, aShTaka, raksha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : The Samvat Master, Iswarananda Giriji, Mount Abu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Source                : Shri Chitrapura Stuti Manjari,3rd ed. 2008
% Acknowledge-Permission: Shri Chitrapur Math - Publications Committee https://chitrapurmath.net/
% Latest update         : March 2, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org