अभिलाषाष्टकम्

अभिलाषाष्टकम्

यतीन्द्रनैगमागमादिगीतकीर्तिसञ्चय समस्तविश्वजान्तप प्रपन्नदुःखमोचन । मृडादिलेखवन्दित स्वतन्त्र नन्दनन्दन (शिवादि देव वन्दित) कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ १॥ सदभ्रसान्द्रचिक्कणातिनीलचूर्णकुन्तल (सूक्ष्म, निरन्तर, कुटिल, मयूरापिच्छ, मणिः ङीषन्तोऽपि) शिखण्डरुक्मसन्मणीखचत्किरीटकुण्डल । मृगाक्षिकञ्जनेत्र मन्दहाससारुणाधर कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ २॥ कपोलगोलसुन्दराननप्रभाविलज्जित प्रपूर्णचन्द्रमण्डल त्रिरेखकम्बुकन्दर । उरस्थकौस्तुभादिक प्रफुल्लपुष्पलम्बन कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ३॥ नभस्थतारकागणप्रवेष्टहीरकाङ्गद (प्रवेष्ट एवं भुजा) प्रकोष्ठहेमकङ्कणाङ्गुलीवराङ्गुलीयक । सवेत्रवेणुरक्त पञ्चशोखकञ्जकोमल (हस्त) कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ४॥ तडिच्छचीशकार्मुकोपमोत्तमौत्तरीयक दुकूलपीतमेदिनीसमुद्रमेखलाकटे । कटाग्रपादलम्बमाननिष्प्रवाण्यधोंऽशुक कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ५॥ प्रशस्तरत्नकिङ्किणीपदारविन्दनूपुर रवाक्षरप्रसक्तधीमुनीन्द्रमानसप्रिय । पुनर्भवप्रवालवृन्दरक्तकाश्यपीस्थल (पुनर्भवं एवं नखं, प्रवालवृन्द एवं विद्रुमः, काश्यपीस्थल एवं पृथ्वी) कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ६॥ नवातसीप्रसूनसन्निभाभिराममेचक शरीरपञ्चमार्गणातिमोहनाङ्गमण्डन । अनन्तसौख्यसागराऽसमाधिकादिविग्रह कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ७॥ इतोप्यनल्पसौभगस्वभक्तभक्तिदन्त्रक त्रिलोकवैभवप्रद त्रिकर्मपाशनाशक । स्वकीयहृत्सरोरुहस्थ सद्गते नमोऽस्तु ते कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ८॥ इतीदमद्भुताष्टकं निशम्य नन्दनन्दनो ददाति सन्ततं जनं प्रति स्वकीयदर्शनम् । कृतं गवादिपालदासनानकीयसाधुना व्रजेशकृष्णदर्शनाभिलाषिणा सुमाथुरे ॥ ९॥ इति श्रीस्वामिदासशिष्यगोपालदासेन विरचितं अभिलाषाष्टकं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : AbhilaSha Ashtakam 3
% File name             : abhilAShAShTakam3.itx
% itxtitle              : abhilAShAShTakam 3 (yatIndranaigamAgamAdigItakIrtisanchaya)
% engtitle              : abhilAShAShTakam 3
% Category              : aShTaka, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : gopAladAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : vairAgyabhAskaraH shlokasangraha by gopAladAsa
% Indexextra            : (Scan)
% Latest update         : November 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org