ॐ अग्निसहस्रनामावलिः ऋचासहिता

ॐ अग्निसहस्रनामावलिः ऋचासहिता

१. ॐ अग्नये नमः । (१-१-१) २. ॐ वसुपतये नमः । (२-१-११) ३. ॐ होत्रे नमः । (१-१-८) ४. ॐ दीदिवये नमः । (१-१-८) ५. ॐ रत्नधातमाय नमः । (१-१-१) ६. ॐ आध्रस्यचित्पित्रे नमः । (१-३१-१४) ७. ॐ शीर्षतो जाताय नमः । (१०-८८-१६) ८. ॐ सुक्रतवे नमः । (१-१२८-४) ९. ॐ यूने नमः । (१-१२-६) १०. ॐ भासाकेतवे नमः । (१०-२०-३) ११. ॐ बृहत्केतवे नमः । (५-८-२) १२. ॐ बृहदर्चसे नमः । (५-२५-७) १३. ॐ कविक्रतवे नमः । (१-१-२) १४. ॐ सत्याय नमः । (१-१-५) १५. ॐ सत्ययजाय नमः । (६-१६-४६) १६. ॐ दूताय नमः । (१-२१-१) १७. ॐ विश्ववेदसे नमः । (१-१२-१) १८. ॐ अपस्तमाय नमः । (१०-११५-२) १९. ॐ स्वेदमेवर्धमानाय नमः । (१-१-८) २०. ॐ अर्हते नमः । (१-९४-२) २१. ॐ तनूकृते नमः । (१-३१-१) २२. ॐ मृळयत्तमाय नमः । (१-९४-१४) २३. ॐ क्षेमाय नमः । (१०-२०-६) २४. ॐ गुहाचरते नमः । (३-१-१) २५. ॐ पृथिव्या नाभये नमः । (१-५९-२) २६. ॐ सप्तमानुषाय नमः । (८-३९-८) २७. ॐ अद्रेः सूनवे नमः । (१०-२०-७) २८. ॐ नराशंसाय नमः । (१-१३-३) २९. ॐ बर्हिषे नमः । (१-१३-५) ३०. ॐ स्वर्णराय नमः । (६-१५-४) ३१. ॐ ईळिताय नमः । (१-१३९-७) ३२. ॐ पावकाय नमः । (१-२२-१०) ३३. ॐ क्षामारेरिहते नमः । (१०-४५-४) ३४. ॐ घृतपृष्ठाय नमः । (५-४-३) ३५. ॐ वनस्पतये नमः । (१-१३-११) ३६. ॐ सुजिह्वाय नमः । (१-१०-८) ३७. ॐ यज्ञन्ये नमः । (१-१५-१२) ३८. ॐ उक्षते नमः । (१-१२२-४) ३९. ॐ सत्यमन्मने नमः । (१-७३-२) ४०. ॐ सुमद्रथाय नमः । (८-५६-५) ४१. ॐ समुद्राय नमः । (४-५८-१) ४२. ॐ सुत्यजाय नमः । (८-६०-१६) ४३. ॐ मित्राय नमः । (३-५-३) ४४. ॐ मियेध्याय नमः । (१-२६-१) ४५. ॐ नृमणे नमः । (१०-४५-१) ४६. ॐ अर्यम्णे नमः । (५-३-२) ४७. ॐ पूव्ययि नमः । (१-२६-५) ४८. ॐ चित्ररथाय नमः । (१०-१-५) ४९. ॐ स्पार्हाय नमः । (४-१-१२) ५०. ॐ सुप्रथसे नमः । (२-२-१) ५१. ॐ सहसोयह्णे नमः । (१-२६-१०) ५२. ॐ यज्वने नमः । (३-१४-१) ५३. ॐ रजसा विमानाय नमः । (३-२६-७) ५४. ॐ रक्षोघ्ने नमः । (४-४-१) ५५. ॐ अथर्यवे नमः । (७-१-१) ५६. ॐ अध्रिगवे नमः । (३-२१-४) ५७. ॐ सहन्त्याय नमः । (१-२७-८) ५८. ॐ यज्ञियाय नमः । (३-१-२१) ५९. ॐ धूमकेतवे नमः । (१-२७-११) ६०. ॐ वाजाय नमः । (२-१-१२) ६१. ॐ अङ्गिरस्तमाय नमः । (१-३१-२) ६२. ॐ पुरुचंद्राय नमः । (१-२७-११) ६३. ॐ वपुषे नमः । (१-१४१-२) ६४. ॐ रेवते नमः । (३-२३-२) ६५. ॐ अनिमानाय नमः । (१-२७-११) ६६. ॐ विचर्षणये नमः । (१-३१-६) ६७. ॐ द्विमात्रे नमः । (१-३१-२) ६८. ॐ मेधिराय नमः । (११-३१-२) ६९. ॐ देवानां देवाय नमः । (१-३१-१) ७०. ॐ शंतमाय नमः । (१-१२८-७) ७१. ॐ वसवे नमः । (१-३१-३) ७२. ॐ चोदिष्ठाय नमः । (८-१०२-३) ७३. ॐ वृषभाय नमः । (१-३१-५) ७४. ॐ चारवे नमः । (१-१४-१३) ७५. ॐ पुरोगे नमः । (१०-१२४-१) ७६. ॐ पुष्टिवर्धनाय नमः । (१-३१-५) ७७. ॐ रायोधर्त्रे नमः । (५-१५-१) ७८. ॐ मन्द्रजिह्वाय नमः । (४-११-५) ७९. ॐ कल्याणाय नमः । (१-३१-९) ८०. ॐ वसुवित्तमाय नमः । (१-४५-७) ८१. ॐ जामये नमः । (१-७५-४) ८२. ॐ पूष्णे नमः । (२-१-६) ८३. ॐ वावशानाय नमः । (१०-५-५) ८४. ॐ व्रतपे नमः । (१-३१-१०) ८५. ॐ अस्तृताय नमः । (६-१६-२०) ८६. ॐ अन्तराय नमः । (१०-५३-१) ८७. ॐ सम्मिश्लाय नमः । (१०-६-४) ८८. ॐ अंगिरसां ज्येष्ठाय नमः । (१-१२७-२) ८९. ॐ गवां त्रात्रे नमः । (१-३१-१२) ९०. ॐ महिव्रताय नमः । (१-४५-३) ९१. ॐ विशांदूताय नमः । (१-३६-५) ९२. ॐ तपुर्मूर्ध्ने नमः । (७-३-१) ९३. ॐ स्वध्वराय नमः । (१-१२७-१) ९४. ॐ देववीतमाय नमः । (१-३६-९) ९५. ॐ प्रत्नाय नमः । (३-९-८) ९६. ॐ धनस्पृते नमः । (१-३६-१०) ९७. ॐ अवित्रे नमः । (३-१९-५) ९८. ॐ तपुर्जंभाय नमः । (१-५८-५) ९९. ॐ महागयाय नमः । (१-६६-२०) १००. ॐ अरुषाय नमः । (३-७-५) १०१. ॐ अतिथये नमः । (१-४४-४) १०२. ॐ अस्यद्मसद्वने नमः । (६-४-४) १०३. ॐ दक्षपतये नमः । (१-९५-६) १०४. ॐ सहाय नमः । (१-३६-१८) १०५. ॐ तुविष्मते नमः । (४-५-३) १०६. ॐ शवसासूनवे नमः । (१-२७-२) १०७. ॐ स्वधान्वे नमः । (१-१४४-७) १०८. ॐ ज्योतिषे नमः । (४-१०-३) १०९. ॐ अप्सुजे नमः । (८-४३-२८) ११०. ॐ अध्वराणां रथ्ये नमः । (१-४४-२) १११. ॐ श्रेष्ठाय नमः । (१-४४-४) ११२. ॐ स्वाहुताय नमः । (१-४४-४) ११३. ॐ वातचोदिताय नमः । (१-५८-५) ११४. ॐ धर्णसये नमः । (५-८-४) ११५. ॐ भोजनाय नमः । (१-४४-५) ११६. ॐ त्रात्रे नमः । (१-४४-५) ११७. ॐ मधुजिह्वाय नमः । (१-४४-६) ११८. ॐ मनुर्हिताय नमः । (८-१९-२१) ११९. ॐ नमस्याय नमः । (१-७२-५) १२०. ॐ ऋग्मियाय नमः । (४-२३-३) १२१. ॐ जीराय नमः । (१-४४-४) १२२. ॐ प्रचेतसे नमः । (१-४४-११) १२३. ॐ प्रभवे नमः । (८-४३-२१) १२४. ॐ आश्रिताय नमः । (४-७-६) १२५. ॐ रोहिदश्वाय नमः । (४-१-८) १२६. ॐ सुप्रणीतये नमः । (१-७३-१) १२७. ॐ स्वराजे नमः । (१-३६-७) १२८. ॐ गृत्साय नमः । (३-१-२) १२९. ॐ सुदीदिताय नमः । (३-८-१) १३०. ॐ दक्षाय नमः । (३-१४-७) १३१. ॐ विवस्वतो दूताय नमः । (४-७-४) १३२. ॐ बृहद्भासे नमः । (१-४५-८) १३३. ॐ रयिवते नमः । (६-५-७) १३४. ॐ रयये नमः । (२-१-१२) १३५. ॐ अध्वराणां पतये नमः । (१-४४-९) १३६. ॐ सभ्राजे नमः । (८-१९-३२) १३७. ॐ घृष्वये नमः । (४-२-१३) १३८. ॐ दास्वते नमः । (१-१२७-१) १३९. ॐ विशां प्रियाय नमः । (५-१-९) १४०. ॐ घृतस्नवे नमः । (५-२६-२) १४१. ॐ अदितये नमः । (१-९४-१५) १४२. ॐ स्वर्वते नमः । (१-५९-४) १४३. ॐ श्रुत्कर्णाय नमः । (१-४४-१३) १४४. ॐ नृतमाय नमः । (१-७७-४) १४५. ॐ यमाय नमः । (१-६६-८) १४६. ॐ अंगिरसे नमः । (१-३१-१७) १४७. ॐ सहसः सूनवे नमः । (१-५८-८) १४८. ॐ वसूनामरतये नमः । (१०-५८-७) १४९. ॐ क्रतवे नमः । (१-६७-२) १५०. ॐ सप्तहोत्रे नमः । (३-२१-१४) १५१. ॐ केवलाय नमः । (१-१३-१०) १५२. ॐ अप्याय नमः । (१-१४५-५) १५३. ॐ विभाव्ने नमः । (१-५८-९) १५४. ॐ मघोने नमः । (१-५८-९) १५५. ॐ धुनये नमः । (१-७९-१) १५६. ॐ समिधानाय नमः । (१-१४३-२) १५७. ॐ प्रतरणाय नमः । (२-१-१२) १५८. ॐ पृक्षाय नमः । (१-१४१-२) १५९. ॐ तमसि तस्थुषे नमः । (६-९-७) १६०. ॐ वैश्वानराय नमः । (१-५९-१) १६१. ॐ दिवोमूर्ध्ने नमः । (८-४४-१६) १६२. ॐ रोदस्योररतये नमः । (१-५९-२) १६३. ॐ प्रियाय नमः । (१-२६-७) १६४. ॐ यज्ञानां नाभये नमः । (६-७-२) १६५. ॐ अत्रये नमः । (२-८-५) १६६. ॐ सदे नमः । (८-४३-१४) १६७. ॐ सिन्धूनाञ्जामये नमः । (१-६५-७) १६८. ॐ आहुताय नमः । (२-८-२) १६९. ॐ मातरिश्वने नमः । (३-२६-२) १७०. ॐ वसुधितये नमः । (१-१२८-८) १७१. ॐ वेधसे नमः । (१-६५-१०) १७२. ॐ ऊर्ध्वयि नमः । (१०-७०-१) १७३. ॐ तक्से नमः । (३-१-२) १७४. ॐ हिताय नमः । (१-१२८-७) १७५. ॐ अश्विने नमः । (७-१-१२) १७६. ॐ भूर्णये नमः । (१-६६-२) १७७. ॐ इनाय नमः । (१०-३-१) १७८. ॐ वामाय नमः । (१०-१५२-१) १७९. ॐ जनीनां पतये नमः । (१-६६-८) १८०. ॐ अन्तमाय नमः । (५-२४-१) १८१. ॐ पायवे नमः । (६-१५-८) १८२. ॐ मर्तेषु मित्राय नमः । (१-६७-१) १८३. ॐ अर्याय नमः । (४-१-७) १८४. ॐ श्रुष्टये नमः । (१-६७-१) १८५. ॐ साधवे नमः । (१-६७-२) १८६. ॐ अहये नमः । (१-७९-१) १८७. ॐ ऋभवे नमः । (३-५-६) १८८. ॐ भद्राय नमः । (१-६७-२) १८९. ॐ अपुर्याय नमः । (१-६७-१) १९०. ॐ हव्यदातये नमः । (३-२-८) १९१. ॐ चिकित्वते नमः । (१-६८-६) १९२. ॐ विश्वशुचे नमः । (७-१३-१) १९३. ॐ पृणते नमः । (१०-१२२-४) १९४. ॐ शंसाय नमः । (४-६-११) १९५. ॐ संज्ञातरूपाय नमः । (१-६९-९) १९६. ॐ अपां गर्भाय नमः । (७-९-३) १९७. ॐ तुविश्रवस्तमाय नमः । (३-११-६) १९८. ॐ गृघ्नवे नमः । (१-७०-११) १९९. ॐ शूराय नमः । (१-७०-११) २००. ॐ सुचन्द्राय नमः । (१-७४-६) २०१. ॐ अश्वाय नमः । (१०-१८८-१) २०२. ॐ अदब्धाय नमः । (१-७६-२) २०३. ॐ वेधस्तमाय नमः । (१-७५-२) २०४. ॐ शिशवे नमः । (१०-१-२) २०५. ॐ वाजश्रवसे नमः । (३-२६-५) २०६. ॐ हर्यमाणाय नमः । (३-६-४) २०७. ॐ ईशानाय नमः । (१-१५-११) २०८. ॐ विश्वचर्षणये नमः । (१-२७-९) २०९. ॐ पुरुषशस्ताय नमः । (१-७३-२) २१०. ॐ वाध्र्यश्वाय नमः । (१०-६९-१२) २११. ॐ अनूनवर्चसे नमः । (१०-१४६-२) २१२. ॐ कनिक्रदते नमः । (१-१२८-३) २१३. ॐ हरिकेशाय नमः । (३-२-१३) २१४. ॐ रथ्ये नमः । (३-२-८) २१५. ॐ मर्याय नमः । (१-७७-३) २१६. ॐ स्वश्वाय नमः । (४-२-४) २१७. ॐ राजते नमः । (१-१-८) २१८. ॐ तुविष्वणये नमः । (१-५८-४) २१९. ॐ तिग्मजम्भाय नमः । (१-७९-६) २२०. ॐ सहस्राक्षाय नमः । (१-७९-१२) २२१. ॐ तिग्मशोचिषे नमः । (१-२९-१०) २२२. ॐ द्रुहन्तराय नमः । (१-१२५-३) २२३. ॐ ककुदे नमः । (८-४६-२) २२४. ॐ उक्थ्याय नमः । (१-७९-१२) २२५. ॐ विशा गोपे नमः । (१-९४-५) २२६. ॐ महिष्ठाय नमः । (८-१०३-८) २२७. ॐ भारताय नमः । (२-७-१) २२८. ॐ मृगाय नमः । (१-१४५-५) २२९. ॐ शतात्मने नमः । (१-१४९-३) २३०. ॐ उरुज्रयसे नमः । (१-१२७-१०) २३१. ॐ वीराय नमः । (८-२३-१४) २३२. ॐ चेकितानाय नमः । (३-२९-७) २३३. ॐ धृतव्रताय नमः । (८-६४-२५) २३४. ॐ तनूरुचे नमः । (२-१-९) २३५. ॐ चेतनाय नमः । (२-५-१) २३६. ॐ अपूर्व्याय नमः । (३-१३-५) २३७. ॐ व्यध्वने नमः । (१-१४१-७) २३८. ॐ चक्रये नमः । (३-१६-४) २३९. ॐ धियावसवे नमः । (१-५८-९) २४०. ॐ विश्वेषु सिन्धुषु श्रिताय नमः । (८-३९-८) २४१. ॐ अनेहसे नमः । (३-९-१) २४२. ॐ ज्येष्ठाय नमः । (८-७४-४) २४३. ॐ चनोहिताय नमः । (३-११-२) २४४. ॐ अदाभ्याय नमः । (१-३१-१०) २४५. ॐ चुदाय नमः । (१-१४३-६) २४६. ॐ ऋतुपे नमः । (३-२०-४) २४७. ॐ अमृक्ताय नमः । (३-११-६) २४८. ॐ शवसस्पतये नमः । (१-१४५-१) २४९. ॐ गुहासते नमः । (१-१४१-३) २५०. ॐ वीरुधां गर्भाय नमः । (२-१-१४) २५१. ॐ सुमेधसे नमः । (३-१५-५) २५२. ॐ शुष्मिणस्पतये नमः । (१-१४५-१) २५३. ॐ सृप्रदानवे नमः । (१-९६-३) २५४. ॐ कवितमाय नमः । (३-१४-१) २५५. ॐ श्वितानाय नमः । (६-६-२) २५६. ॐ यज्ञसाधनाय नमः । (१-१४५-३) २५७. ॐ तुविद्युम्नाय नमः । (३-१६-३) २५८. ॐ अरुणस्तूपाय नमः । (३-२९-३) २५९. ॐ विश्वविदे नमः । (३-२९-७) २६०. ॐ गौतुवित्तमाय नमः । (८-१०३-१) २६१. ॐ श्रुष्टीवते नमः । (३-२७-२) २६२. ॐ श्रेणिदते नमः । (१०-२०-३) २६३. ॐ दात्रे नमः । (३-१३-३) २६४. ॐ पृथुपाजसे नमः । (३-५-१) २६५. ॐ सहस्कृताय नमः । (१-४५-९) २६६. ॐ अभिश्रिये नमः । (१-९८-१) २६७. ॐ सत्यवाचे नमः । (७-२-३) २६८. ॐ त्वेषाय नमः । (१-६६-१६) २६९. ॐ मात्रोः पुत्राय नमः । (३-२-२) २७०. ॐ महिन्तमाय नमः । (१०-११४-६) २७१. ॐ घृतयोनये नमः । (५-८-६) २७२. ॐ दिदृक्षेयाय नमः । (३-१-१२) २७३. ॐ विश्वदेव्याय नमः । (१-१४८-१) २७४. ॐ हिरण्ययाय नमः । (४-५८-५) २७५. ॐ अनुषत्याय नमः । (३-२६-१) २७६. ॐ कृष्णजंहसे नमः । (१-१४१-७) २७७. ॐ शतनीथाय नमः । (१०-६९-७) २७८. ॐ अप्रतिष्कुताय नमः । (३-२३-३) २७९. ॐ इळायास्पुत्राय नमः । (३-२९-३) २८०. ॐ ईळेन्याय नमः । (१-६९-५) २८१. ॐ विचेतसे नमः । (२-१०-१) २८२. ॐ वाघतामुशिजे नमः । (३-३-८) २८३. ॐ वीताय नमः । (४-७-६) २८४. ॐ अर्काय नमः । (३-२६-७) २८५. ॐ मानुषाय नमः । (१-४४-१०) २८६. ॐ अजस्राय नमः । (१०-६-२) २८७. ॐ विप्राय नमः । (१-१२७-१) २८८. ॐ श्रोत्रे नमः । (३-२६-२) २८९. ॐ उविये नमः । (२-३५-८) २९०. ॐ वृषाय नमः । (३-२७-१४) २९१. ॐ आयोयुवानाय नमः । (४-१-११) २९२. ॐ आबाधाय नमः । (८-२३-३) २९३. ॐ वीळुजम्भाय नमः । (३-८९-१३) २९४. ॐ हरिव्रताय नमः । (३-३-५) २९५. ॐ दिवःकेतवे नमः । (३-२-१४) २९६. ॐ भुवोमूर्ध्ने नमः । (१०-८८-६) २९७. ॐ सरण्यते नमः । (३-१-१९) २९८. ॐ दुर्दभाय नमः । (४-९-२) २९९. ॐ सुरुचे नमः । (१-१२२-१) ३००. ॐ दिव्येनशोचिषाराजते नमः । (३-२-४) ३०१. ॐ सुदीतये नमः । (३-२७-१) ३०२. ॐ इषिराय नमः । (३-२-१४) ३०३. ॐ बृहते नमः । (१-४५-८) ३०४. ॐ सुदृशीकाय नमः । (५-४-२) ३०५. ॐ विशां केतवे नमः । (१०-१५६-५) ३०६. ॐ पुरुहूताय नमः । (१-४४-७) ३०७. ॐ उपस्थसदे नमः । (१०-१५६-५) ३०८. ॐ पुरोयाव्णे नमः । (८-८४-८) ३०९. ॐ पुर्वणीकाय नमः । (६-१०-२) ३१०. ॐ अनिवृताये नमः । (३-२९-६) ३११. ॐ सत्पतये नमः । (२-१-४) ३१२. ॐ द्युमते या नमः । (२-२-६) ३१३. ॐ यज्ञस्य विदुषे नमः । (१०-५३-१) ३१४. ॐ अव्यथ्याय नमः । (२-३५-५) ३१५. ॐ दुर्वर्तवे नमः । (६-६-५) ३१६. ॐ भूर्जयते नमः । (१०-४६-६) ३१७. ॐ अपदे नमः । (४-१-१) ३१८. ॐ अमृताय नमः । (१-२६-१) ३१९. ॐ सौभगस्येशाय नमः । (३-१६-१) ३२०. ॐ स्वराज्याय नमः । (२-८-५) ३२१. ॐ देवहूतमाय नमः । (३-१३-६) ३२२. ॐ कीलालपे नमः । (१०-९१-१४) ३२३. ॐ वीतिहोत्राय नमः । (३-२४-२) ३२४. ॐ धृतनिर्णिजे नमः । (३-२७-५) ३२५. ॐ सनश्रुताय नमः । (३-११-४) ३२६. ॐ शुचिवर्णाय नमः । (५-२-३) ३२७. ॐ तुविग्रीवाय नमः । (५-२-१२) ३२८. ॐ भारत्यै नमः । (१-१४२-९) ३२९. ॐ शोचिषस्पतये नमः । (५-६-६) ३३०. ॐ सोमपृष्ठाय नमः । (८-४३-११) ३३१. ॐ हिरिश्मश्रवाय नमः । (५-७-७) ३३२. ॐ भद्रशोचिषे नमः । (५-४-७) ३३३. ॐ जुगुर्वपाये नमः । (१-१४२-८) ३३४. ॐ ऋत्विजे नमः । (१-१-१) ३३५. ॐ पूर्वेभिरृषिभिरीड्याय नमः । (१-१-२) ३३६. ॐ चित्तश्रवस्तमाया नमः । (१-१-५) ३३७. ॐ भीमाय नमः । (१-७०-११) ३३८. ॐ स्तियानां वृषभाय नमः । (७-५-२) ३३९. ॐ नूतनैरीड्याय नमः । (१-१-२) ३४०. ॐ आसुराय नमः । (३-२८-११) ३४१. ॐ स्तभूयमानाय नमः । (३-७-४) ३४२. ॐ अध्वराणां गोपे नमः । (१-१-८) ३४३. ॐ विश्पतये नमः । (१-२२-२) ३४४. ॐ अस्मयवे नमः । (६-४८-२) ३४५. ॐ ऋतस्य गोपे नमः । (१०-११८-७) ३४६. ॐ जीराश्वाय नमः । (१-१४१-१२) ३४७. ॐ जोह्हूत्राय नमः । (२-१०-१) ३४८. ॐ दम्पतये नमः । (१-१२७-८) ३४९. ॐ कवये नमः । (१-१२-६) ३५०. ॐ ऋतजाताय नमः । (१-३६-१९) ३५१. ॐ द्युक्षवचसे नमः । (६-१५-४) ३५२. ॐ जुह्वास्याय नमः । (१-१२-६) ३५३. ॐ अमीवचातनाय नमः । (१-१२-७) ३५४. ॐ सोमगोपे नमः । (१०-४५-५) ३५५. ॐ शुक्रशोचिषे नमः । (२-२-३) ३५६. ॐ घृताहवनाय नमः । (१-१२-५) ३५७. ॐ आयजये नमः । (८-२३-१७) ३५८. ॐ असन्दिताय नमः । (४-४-२) ३५९. ॐ सत्यधर्मणे नमः । (१-१२-७) ३६०. ॐ शशमानाय १०-१४२-६ ३६१. ॐ शुशुनयी नमः । (८-२३-५) ३६२. ॐ वातजूताय नमः । (१-५८-४) ३६३. ॐ विश्वरूपाय नमः । (१-१३-१०) ३६४. ॐ त्वष्ट्रे नमः । (२-१-५) ३६५. ॐ चारुतमाया नमः । (५-१-९) ३६६. ॐ महते नमः । (१-२७-११) ३६७. ॐ इळायै नमः । (१-१४२-९) ३६८. ॐ सरस्वत्यै नमः । (२-१-११) ३६९. ॐ हर्षते नमः । (१-१२७-६) ३७०. ॐ तिसृभ्यो देवीभ्यः नमः । (१-१३-९) ३७१. ॐ मयोभूभ्यः नमः । (१-१३-९) ३७२. ॐ अर्वते नमः । (६-१२-६) ३७३. ॐ सुपेशोभ्यां नमः । (१-१३-७) ३७४. ॐ दैवीभ्यां होतृभ्यां नमः । (१-१३-८) ३७५. ॐ स्वर्पतये नमः । (८-४४-१८) ३७६. ॐ सुभासे नमः । (८-२३-२०) ३७७. ॐ दैवीभ्यो द्वार्भ्यः नमः । (१-१३-६) ३७८. ॐ जराबोधाय नमः । (१-२७-१०) ३७९. ॐ हूयमानाय नमः । (१०-१२२-५) ३८०. ॐ विभावसवे नमः । (१-४४-१०) ३८१. ॐ सहसावते नमः । (१-१८६-५) ३८२. ॐ मर्मृजेन्याय नमः । (२-१०-१) ३८३. ॐ हिंस्राय नमः । (१०-८७-३) ३८४. ॐ अमृतस्य रक्षित्रे नमः । (६-७-७) ३८५. ॐ द्रविणोदसे नमः । (२-१-७) ३८६. ॐ भ्राजमानाय नमः । (९-५-१०) ३८७. ॐ धृष्णवे नमः । (३-१६-२२) ३८८. ॐ ऊर्जां पतये नमः । (१-२६-१) ३८९. ॐ पित्रे नमः । (१-३१-१०) ३९०. ॐ सदायविष्ठाय नमः । (१-२६-२) ३९१. ॐ वरुणाय नमः । (२-१-४) ३९२. ॐ वरेण्याय नमः । (१-२६-२) ३९३. ॐ भाजयवे नमः । (२-१-४) ३९४. ॐ पृथवे नमः । (२-१०-४) ३९५. ॐ वन्द्याय नमः । (१-३१-१२) ३९६. ॐ अध्वराणां सम्राजते नमः । (१-२७-१) ३९७. ॐ सुशेवाय नमः । (१-२७-२) ३९८. ॐ धियै नमः । (१-९५-८) ३९९. ॐ ऋषये नमः । (३-२१-३) ४००. ॐ शिवाय नमः । (१-३१-१) ४०१. ॐ पृथुप्रगाम्णे नमः । (१-२७-२) ४०२. ॐ विश्वायवे नमः । (१-२७-३) ४०३. ॐ मीढुषे नमः । (१-२७-२) ४०४. ॐ थन्त्रे नमः । (१०-४६-१) ४०५. ॐ शुचते नमः । (६-३-३) ४०६. ॐ सख्ये नमः । (१-३१-१) ४०७. ॐ अनवद्याय नमः । (१-३१-९) ४०८. ॐ पप्रथानाय नमः । (५-१५-४) ४०९. ॐ स्तवमानाय नमः । (१-१४७-५) ४१०. ॐ विभवे नमः । (१-३१-२) ४११. ॐ रायवे नमः । (१-३१-२) ४१२. ॐ श्वैत्रेयाय नमः । (५-१९-३) ४१३. ॐ प्रथमाय नमः । (१-३१-२) ४१४. ॐ द्युसाय नमः । (२-२-१) ४१५. ॐ बृहदुक्ष्णे नमः । (१०-६९-७) ४१६. ॐ सुकृत्तराय नमः । (१-३१-४) ४१७. ॐ वयस्कृते नमः । (१०-७-७) ४१८. ॐ अग्निदे नमः । (२-१-२) ४१९. ॐ तोकस्यत्रात्रे नमः । (१-३१-१२) ४२०. ॐ प्रीताय नमः । (१-६६-४) ४२१. ॐ विदुष्टराय नमः । (४-७-८) ४२२. ॐ तिग्माग्नीकाय नमः । (१-९५-२) ४२३. ॐ होत्रवाहाय नमः । (५-२६-७) ४२४. ॐ विगाहाय नमः । (२-३-५) ४२५. ॐ स्वतवते नमः । (४-२-६) ४२६. ॐ भृमये नमः । (१-३१-१६) ४२७. ॐ जुजुषाणाय नमः । (१०-१५०-२) ४२८. ॐ सप्तरश्मये नमः । (१-१४६-१) ४२९. ॐ ऋषिकृते नमः । (१-३१-१६) ४३०. ॐ तुर्वणये नमः । (१-१२८-३) ४३१. ॐ शुचये नमः । (१-३१-१७) ४३२. ॐ भूरिजन्मने नमः । (१०-५-१) ४३३. ॐ समनगे नमः । (७-९-४) ४३४. ॐ प्रशस्ताय नमः । (१-३६-९) ४३५. ॐ विश्वतस्पृथवे नमः । (२-१-१२) ४३६. ॐ वाजस्य राज्ञे नमः । (१-३६-१२) ४३७. ॐ श्रुत्यस्य राज्ञे नमः । (१-३६-१२) ४३८. ॐ विश्वभरसे नमः । (४-१-१९) ४३९. ॐ वृष्णे नमः । (१-३६-८) ४४०. ॐ सत्यतातये नमः । (४-४-१४) ४४१. ॐ जातवेदसे नमः । (१-४४-१) ४४२. ॐ त्वाष्ट्राय नमः । (३-७-४) ४४३. ॐ अमर्त्याय नमः । (१-४४-१) ४४४. ॐ वसुश्रवसे नमः । (५-२४-२) ४४५. ॐ सत्यशुष्माय नमः । (१-५९-४) ४४६. ॐ भाऋजीकाय नमः । (१-४४-३) ४४७. ॐ अध्वश्रिये नमः । (१-४४-३) ४४८. ॐ सप्रथस्तमाय नमः । (१-४५-७) ४४९. ॐ पुरुरूपाय नमः । (५-८२-५) ४५०. ॐ बृहद्भानवे नमः । (१-२७-१२ ।) ४५१. ॐ विश्वदेवाय नमः । (१-१४१-१२) ४५२. ॐ मरुत्सखाय नमः । (८-१०३-१४) ४५३. ॐ रुशदूर्मये नमः । (१-५८-४) ४५४. ॐ जेहमानाय नमः । (१०-३-६) ४५५. ॐ भृगवते नमः । (४-७-४) ४५६. ॐ वृत्रघ्ने नमः । (२-१-११) ४५७. ॐ क्षयाय नमः । (३-२-१३) ४५८. ॐ वामस्यरातये नमः । (१०-१४०-५) ४५९. ॐ कृष्टीनां राज्ञे नमः । (१-५९-५) ४६०. ॐ रुद्राय नमः । (८-७२-३) ४६१. ॐ शचीवसवे नमः । (८-६०-१२) ४६२. ॐ दक्षैः सुदक्षाय नमः । (१०-१९-३) ४६३. ॐ इन्धानाय नमः । (१-१४३-७) ४६४. ॐ विश्वकृष्टये नमः । (१-५९-७) ४६५. ॐ बृहस्पतये नमः । (३-२६-२) ४६६. ॐ अपांसधस्थाय नमः । (१०-४६-२) ४६७. ॐ वसुविदे नमः । (८-२३-१६) ४६८. ॐ रण्वाय नमः । (१-६५-५) ४६९. ॐ भुज्मने नमः । (१-६६-५) ४७०. ॐ विशांपतये नमः । (१-१२७-८) ४७१. ॐ सहस्रवल्शाय नमः । (९-५-१०) ४७२. ॐ धरुणाय नमः । (५-१५-१) ४७३. ॐ वह्वसे नमः । (१-६०-१) ४७४. ॐ शम्भवे नमः । (१-६५-५) ४७५. ॐ सहन्तमाय नमः । (१-१२७-९) ४७६. ॐ अच्छिद्रोतये नमः । (१-१४५-३) ४७७. ॐ चित्रशीचिषे नमः । (५-१७-२) ४७८. ॐ हृषीवते नमः । (१-१२७-६) ४७९. ॐ विशामतिथये नमः । (३-२६-२) ४८०. ॐ दुर्धरीतवे नमः । (१०-२०-२) ४८१. ॐ सपर्येण्याय नमः । (६-१-६) ४८२. ॐ वेदिषदे नमः । (१-१४०-१) ४८३. ॐ चित्राय नमः । (१-९४-५) ४८४. ॐ आतनये नमः । (२-१-१०) ४८५. ॐ दैव्यः केतवे नमः । (१-२७-१२) ४८६. ॐ तिग्महेतये नमः । (४-४-४) ४८७. ॐ कनीनाञ्जारय नमः । (१-६६-८) ४८८. ॐ आनवाय नमः । (८-७४-४) ४८९. ॐ ऊर्जाहुतये नमः । (८-३९-४) ४९०. ॐ ऋताय नमः । (१-६५-३) ४९१. ॐ चेत्याव नमः । (६-१-५) ४९२. ॐ प्रजानते नमः । (३-२९-१८) ४९३. ॐ सर्पिरासुतये नमः । (२-७-६) ४९४. ॐ गुहाचतते नमः । (१-६५-१) ४९५. ॐ चित्रमहसे नमः । (१०-१२२-१) ४९६. ॐ द्व्रन्नाय नमः । (६-१२-४) ४९७. ॐ सूराय नमः । (८-५६-५) ४९८. ॐ नितोशनाय नमः । (६-१-८) ४९९. ॐ क्रत्वा चेतिष्ठाय नमः । (१-६५-९) ५००. ॐ ऋतचिदे नमः । (१-१४५-५) ५०१. ॐ त्रिवरूथाय नमः । (६-१५-९) ५०२. ॐ सहस्रजिते नमः । (५-२६-६) ५०३. ॐ संदृशे नमः । (१-६६-१) ५०४. ॐ जूर्णये नमः । (८-७२-९) ५०५. ॐ क्षोदसे नमः । (१-६५-६) ५०६. ॐ आयवे नमः । (१०-२०-७) ५०७. ॐ उषर्बुधे नमः । (१-६५-९) ५०८. ॐ वाजसातमाय नमः । (१-७८-३) ५०९. ॐ नित्याय नमः । (१-६६-१) ५१०. ॐ सूनवे नमः । (६-४-४) ५११. ॐ जन्याय नमः । (१०-९१-२) ५१२. ॐ ऋतप्रजाताय नमः । (१-६५-१०) ५१३. ॐ वृत्रहन्तमाय नमः । (१-७८-४) ५१४. ॐ वर्षिष्ठाय नमः । (५-७-१) ५१५. ॐ स्पृहयद्वर्णाय नमः । (२-११-५) ५१६. ॐ घृणये नमः । (६-१६-३८) ५१७. ॐ जाताय नमः । (१-६६-८) ५१८. ॐ यरास्तमाय नमः । (२-८-१) ५१९. ॐ वनेषु जायवे नमः । (१-६७-१) ५२०. ॐ पुत्रः सन्पित्रे नमः । (१-६९-२) ५२१. ॐ शुक्राय नमः । (१-६९-२) ५२२. ॐ दुरोणयवे नमः । (८-६०-१९) ५२३. ॐ आशहेमाय नमः । (२-३५-१) ५२४. ॐ क्षयते नमः । (३-२५-३) ५२५. ॐ घोराय नमः । (४-६-६) ५२६. ॐ देवावां केतेवे नमः । (३-१-१७) ५२७. ॐ अह्नवाय नमः । (८-६०-१६) ५२८. ॐ दुरोकशोचिषे नमः । (१-६६-५) ५२९. ॐ पलिताय नमः । (१०-४-५) ५३०. ॐ सुवर्चसे नमः । (१-१५-१) ५३१. ॐ बहुलाय नमः । (२-१-१२) ५३२. ॐ अभ्दुताय नमः । (२-७-६?) ५३३. ॐ रपीणां राज्ञे नमः । (८-१९-८) ५३४. ॐ निषत्ताय नमः । (१-५८-३) ५३५. ॐ धूर्षदे नमः । (१-४३-७) ५३६. ॐ रूक्षाय नमः । (६-३-७) ५३७. ॐ ध्रुवाय नमः । (६-१५-७) ५३८. ॐ हरये नमः । (७-१०-१) ५३९. ॐ धर्माय नमः । (३-१७-१) ५४०. ॐ द्विजन्मने नमः । (१-६०-१) ५४१. ॐ सुतुकाय नमः । (१०-३-१) ५४२. ॐ शुशुक्वते नमः । (१-६९-१) ५४३. ॐ जाराय नमः । (१-६९-१) ५४४. ॐ उक्षिताय नमः । (१-३६-१९) ५४५. ॐ नाद्याय नमः । (२-६५-१) ५४६. ॐ सिष्णवे नमः । (८-१९-३१) ५४७. ॐ दधये नमः । (१०-४६-१) ५४८. ॐ सिंहाय नमः । (१-९५-५) ५४९. ॐ ऊर्ध्वरोचिषे नमः । (६-१५-२) ५५०. ॐ अनानताय नमः । (७-६-४) ५५१. ॐ शेवाय नमः । (१-५८-६) ५५२. ॐ पितूनांस्वाद्मने नमः । (१-६९-३) ५५३. ॐ आहावाय नमः । (६-७-२) ५५४. ॐ अप्सुसिंह इवश्रिताय नमः । (३-९-४) ५५५. ॐ वनानां गर्भाय नमः । (१-७०-३) ५५६. ॐ चरथां गर्भाय नमः । (१-७०-३) ५५७. ॐ यज्ञाय नमः । (७-१६-२) ५५८. ॐ पुरूवसवे नमः । (२-१-५) ५५९. ॐ क्षपावते नमः । (१-७०-५) ५६०. ॐ नृपतये नमः । (२-१-७) ५६१. ॐ मेध्याय नमः । (५-१-१२) ५६२. ॐ विश्वस्मै नमः । (१-१२८-६) ५६३. ॐ श्वेताय नमः । (३-१-४) ५६४. ॐ अपरीवृताय नमः । (२-१०-३) ५६५. ॐ स्थातां गर्भाय नमः । (१-७०-३) ५६६. ॐ शुक्रवर्चसे नमः । (१०-१४०-२) ५६७. ॐ परमे पदे तस्थुषे नमः । (१-७२-४) ५६८. ॐ देवानां मतींश्च जन्मविदुषे नमः । (१-७०-६) ५६९. ॐ श्येताय नमः । (१-७१-४) ५७०. ॐ शुचिव्रताय नमः । (८-४३-१६) ५७१. ॐ ऋतप्रवीताय नमः । (१-७०-७) ५७२. ॐ सुब्रह्मणे नमः । (७-१६-२) ५७३. ॐ सवित्रे नमः । (४-१३-२) ५७४. ॐ चित्तये नमः । (१-६७-१०) ५७५. ॐ अप्सुषदे नमः । (३-३-४) ५७६. ॐ चन्द्राय नमः । (५-१०-४) ५७७. ॐ पुराय नमः । (१०-८७-२२) ५७८. ॐ तूर्णितमाय नमः । (४-४-३) ५७९. ॐ स्पन्द्राय नमः । (६-१२-५आ) ५८०. ॐ देवेषु जागृवये नमः । (१-३१-९) ५८१. ॐ पुरएत्रे नमः । (१-७६-२) ५८२. ॐ सत्यतराय नमः । (१-७६-५) ५८३. ॐ ऋताव्ने नमः । (१-७७-१) ५८४. ॐ देववाहनाय नमः । (३-१७-१४) ५८५. ॐ अतन्द्राय नमः । (१-६२-६) ५८६. ॐ इन्द्राय नमः । (२-१-३) ५८७. ॐ ऋतुविदे नमः । (१०-२-५) ५८८. ॐ शोचिष्ठाय नमः । (५-२४-४) ५८९. ॐ शुचिदत्ते नमः । (५-७-७) ५९०. ॐ शिताय नमः । (८-२३-१३) ५९१. ॐ हिरण्यकेशाय नमः । (१-७९-१) ५९२. ॐ सुप्रीताय नमः । (६-१५-२) ५९३. ॐ वसूनां जनित्रे नमः । (१-७६-४) ५९४. ॐ असुराय नमः । (४-२-५) ५९५. ॐ ऋभ्वने नमः । (१०-२०-५) ५९६. ॐ सुशर्मणे नमः । (३-१५-१) ५९७. ॐ देवाव्ये नमः । (३-२९-८) ५९८. ॐ दाशुषे रत्नानि दधते नमः । (४-१५-३) ५९९. ॐ पूर्वय नमः । (७-६-३) ६००. ॐ दधृपो नमः । (१०-१६-७) ६०१. ॐ दिवस्पायवे नमः । (८-६०-१९) ६०२. ॐ पोत्रे नमः । (१-९४-६) ६०३. ॐ धीराय नमः । (१-९४-६) ६०४. ॐ सहस्रसासे नमः । (१-१८८-३) ६०५. ॐ सुमृळीकाय नमः । (४-१-२०) ६०६. ॐ देवकामाय नमः । (२-३-९) ६०७. ॐ नवजाताय नमः । (५-१५-३) ६०८. ॐ धनञ्जयाय नमः । (१-७४-३) ६०९. ॐ शश्वत्तमाय नमः । (१०-७०-३) ६१०. ॐ नीलपृष्ठाय नमः । (३-७-३) ६११. ॐ ऋष्वाय नमः । (१-१४६-२) ६१२. ॐ मन्द्रतराय नमः । (३-७-९) ६१३. ॐ अग्रियाय नमः । (६-१६-४८) ६१४. ॐ स्वर्चिषे नमः । (२-३-२) ६१५. ॐ अंशाय नमः । (२-१-४) ६१६. ॐ दारबे ७-६-१ ६१७. ॐ अस्रिधे नमः । (१-१३-९) ६१८. ॐ शितिपृष्ठाय नमः । (३-७-१) ६१९. ॐ नमोवरते नमः । (१-६५-१) ६२०. ॐ प्रविदुषे नमः । (५-२६-१) ६२१. ॐ तरुणाय नमः । (७-४-२) ६२२. ॐ चर्षणीनां सभ्राजे नमः । (३-१०-१) ६२३. ॐ विचक्षणाय नमः । (३-३-१०) ६२४. ॐ स्वंगाय नमः । (१०-१-१) ६२५. ॐ सुवीराय नमः । (१-३१-१०) ६२६. ॐ कृष्णाध्वने नमः । (२-४-६) ६२७. ॐ सुप्रतूर्तये नमः । (३-९-१) ६२८. ॐ इळाय नमः । (१-१३-४) ६२९. ॐ मह्यै नमः । (१-१४२-६) ६३०. ॐ यविष्ठ्याय नमः । (१-३६-६) ६३१. ॐ दक्षुषे नमः । (१-१४१-७) ६३२. ॐ अवृकाय नमः । (६-१५-३) ६३३. ॐ वाशीमते नमः । (१०-२०-६) ६३४. ॐ अवनाय नमः । (८-७२-१०) ६३५. ॐ घृताय नमः । (४-५८-१) ६३६. ॐ ईवते नमः । (४-१५-५) ६३७. ॐ अस्त्रे नमः । (४-४-१) ६३८. ॐ विश्ववाराय नमः । (३-१७-१) ६३९. ॐ चित्रभानवे नमः । (१-२७-६) ६४०. ॐ अपांनपदे नमः । (१-१४३-१) ६४१. ॐ नृचक्षसे नमः । (३-१५-३) ६४२. ॐ ऊर्जयते नमः । (२-३५-७) ६४३. ॐ शीरीया नमः । (३-९-८) ६४४. ॐ सहोजसे नमः । (१-५८-१) ६४५. ॐ अद्भुतक्रतवे नमः । (८-२३-८) ६४६. ॐ बहूनामवमाय नमः । (२-३५-१२) ६४७. ॐ अभिद्यवे नमः । (८-७५-६) ६४८. ॐ भानवे नमः । (३-२२-२) ६४९. ॐ मित्रमहाय नमः । (१-४४-१२) ६५०. ॐ भगाय नमः । (२-१-७) ६५१. ॐ वृश्चद्वनाय नमः । (६-६-१) ६५२. ॐ रोरुचानाय नमः । (४-१-७) ६५३. ॐ पृथिव्याः पतये नमः । (८-४४-१६) ६५४. ॐ आघृणाय नमः । (२-१-७) ६५५. ॐ दिवः सूनवे नमः । (३-२५-१) ६५६. ॐ दस्मवर्चसे नमः । (६-१३-२) ६५७. ॐ यन्तुराय नमः । (३-२७-११) ६५८. ॐ दुष्टराय नमः । (३-२४-१) ६५९. ॐ जयते नमः । (१०-४६-५) ६६०. ॐ स्वर्विदे नमः । (३-३-५) ६६१. ॐ गणश्रिये नमः । (८-२३-४) ६६२. ॐ रथिराय नमः । (७-७-४) ६६३. ॐ नाकाय नमः । (५-१७-२) ६६४. ॐ शुभ्राय नमः । (१०-४६-५) ६६५. ॐ अप्तुराया नमः । (३-२७-११) ६६६. ॐ ससाय नमः । (३-५-६) ६६७. ॐ हिरिशिप्राय नमः । (२-२-५) ६६८. ॐ विश्वमिन्वाय नमः । (३-२०-३) ६६९. ॐ भृगूणां रातये नमः । (३-२-४) ६७०. ॐ अद्वयते नमः । (३-२९-५) ६७१. ॐ सुहोत्रे नमः । (८-१०३-१२) ६७२. ॐ सुरणाय नमः । (३-२९-१४) ६७३. ॐ सुदिवे नमः । (१०-३-५) ६७४. ॐ मन्धात्रे नमः । (१०-२-२) ६७५. ॐ स्ववसाय नमः । (५-८-२) ६७६. ॐ पुंसे नमः । (४-३-१०) ६७७. ॐ अश्वदान्वे नमः । (५-१८-३) ६७८. ॐ श्रेष्ठशोचिष नमः । (८-१९-४) ६७९. ॐ यजीयसे नमः । (२-९-४) ६८०. ॐ हयताय नमः । (८-४४-५) ६८१. ॐ अर्णवाय नमः । (३-२२-२) ६८२. ॐ सुप्रतीकाय नमः । (१-१४३-३) ६८३. ॐ चित्रयामाय नमः । (३-२-१३) ६८४. ॐ स्वभिष्टये नमः । (८-१९-३२) ६८५. ॐ चक्षणये नमः । (६-४-२) ६८६. ॐ रुशते नमः । (४-७-९) ६८७. ॐ बृहत्सूराय नमः । (८-५०-५) ६८८. ॐ पृष्ठबन्धवे नमः । (३-२०-३) ६८९. ॐ शचीवते नमः । (३-२१-४) ६९०. ॐ संयताय नमः । (२-२-२) ६९१. ॐ चिकिदे नमः । (१०-३-१) ६९२. ॐ विशामीड्याय नमः । (८-२३-२०) ६९३. ॐ अहिंस्यमानाय नमः । (१-१४१-५) ६९४. ॐ वयोधसे नमः । (१-७३-१) ६९५. ॐ गिर्वणसे नमः । (२-६-२) ६९६. ॐ तपुषे नमः । (२-४-६) ६९७. ॐ वशान्नाय नमः । (८-४३-११) ६९८. ॐ उग्राय नमः । (१-१२७-११) ६९९. ॐ अद्वयाविने नमः । (३-२-१५) ७००. ॐ त्रिधातवे नमः । (८-२२-९) ७०१. ॐ तरणये नमः । (३-२९-१३) ७०२. ॐ स्वयवे नमः । (२-४-७) ७०३. ॐ त्रययाय्याय नमः । (६-२-७) ७०४. ॐ चर्षणीनां होत्रे नमः । (१-२७-२) ७०५. ॐ वीळवे नमः । (८-४४-२७) ७०६. ॐ प्रजापतये नमः । (९-५-९) ७०७. ॐ गुहमानाय नमः । (४-१-११) ७०८. ॐ निर्मथिताय नमः । (३-२३-१) ७०९. ॐ सुदानवे नमः । (३-२९-७) ७१०. ॐ इषिताय नमः । (१०-११०-३) ७११. ॐ यजते नमः । (५-८-१) ७१२. ॐ मेधाकाराय नमः । (१०-९१-८) ७१३. ॐ विप्रवीराय नमः । (१०-१८८-२) ७१४. ॐ क्षितीनां वृषभाय नमः । (१०-१८७-१) ७१५. ॐ अरतये नमः । (१-१२८-६) ७१६. ॐ वाजिन्तमाय नमः । (१०-११५-६) ७१७. ॐ कण्वतमाय नमः । (१०-११५-५) ७१८. ॐ जरित्रे नमः । (३-१५-५) ७१९. ॐ मित्रियाय नमः । (८-१९-४) ७२०. ॐ अजराय नमः । (१-५८-२) ७२१. ॐ रायस्पतये नमः । (१-१४९-१) ७२२. ॐ कूचिदर्थिने नमः । (४-७-६) ७२३. ॐ कृष्णयामाय नमः । (६-६-१) ७२४. ॐ दिविक्षयाय नमः । (३-२-१३) ७२५. ॐ घृतप्रतीकाय नमः । (१-१४३-७) ७२६. ॐ चेतिष्ठाय नमः । (१-६५-९) ७२७. ॐ पुरुक्षवे नमः । (१-६८-१०) ७२८. ॐ सत्वनाय नमः । (१०-११५-४) ७२९. ॐ अक्षिताय नमः । (८-१२-१०) ७३०. ॐ नित्यहोत्रे नमः । (१०-७-४) ७३१. ॐ पूतदक्षाय नमः । (३-१-३) ७३२. ॐ ककुद्मते नमः । (१०-८-२) ७३३. ॐ क्रव्यवाहनाय नमः । (१०-१६-११) ७३४. ॐ दिधिषाय्याय नमः । (१-७३-२) ७३५. ॐ दिद्युतानाय नमः । (३-२-४) ७३६. ॐ सुद्योत्मने नमः । (१-१४१-१२) ७३७. ॐ दस्युहंतमाय नमः । (६-१६-१५) ७३८. ॐ पुरुवाराय नमः । (२-२-२) ७३९. ॐ पुरुतमाय नमः । (६-६-२) ७४०. ॐ जर्हृषाणाय नमः । (१०-१६-७) ७४१. ॐ पुरोहिताय नमः । (१-१-१) ७४२. ॐ शुचिजिह्वाय नमः । (२-९-१) ७४३. ॐ जर्भुराणाय नमः । (२-१०-५) ७४४. ॐ रेजमानाय नमः । (१०-६-५) ७४५. ॐ तनूनपदे नमः । (३-२९-११) ७४६. ॐ आदितेयाय नमः । (१०-८८-११) ७४७. ॐ देवतमाय नमः । (१०-३-६) ७४८. ॐ दीर्घतन्तवे नमः । (१०-६९-७) ७४९. ॐ पुरन्दराय नमः । (६-१६-१४) ७५०. ॐ दिवियोनये १०-८८-७ ७५१. ॐ दर्शतश्रिये नमः । (१०-९१-२) ७५२. ॐ जरमाणाय नमः । (१०-१८८-५) ७५३. ॐ पुरुप्रियाय नमः । (१-१२-२) ७५४. ॐ ज्रयसानाय नमः । (१०-११५-४) ७५५. ॐ पुरुप्रैषाय नमः । (१-१४७-३६) ७५६. ॐ विश्वतूर्तये नमः । (२-३-८) ७५७. ॐ पितुष्पित्रे नमः । (६-१६-३५) ७९८. ॐ सहसानाय नमः । (१-१८९-८) ७५९. ॐ सञ्चिकितुषे नमः । (४-७-८) ७६०. ॐ दैवोदासाय नमः । (८-१०३-२) ७६१. ॐ सहोवृधाय नमः । (१-३६-२) ७६२. ॐ शोचिष्केशाय १-४५-६ ७६३. ॐ धृषाद्वर्णाय नमः । (१०-८७-२२) ७६४. ॐ सुजाताय नमः । (२-१-१५) ७६५. ॐ पुरुचेतनाय नमः । (६-१६-१९) ७६६. ॐ विश्वश्रुष्टये नमः । (१-१२८-१) ७६७. ॐ विश्ववार्याय नमः । (८-११-११) ७६८. ॐ आयजिष्ठाय नमः । (२-९-६) ७६९. ॐ सदानवाय नमः । (३-११-९) ७७०. ॐ दैवीनां क्षितीनां नेत्रे नमः । (३-२०-४) ७७१. ॐ विश्वादाय नमः । (८-४४-२६) ७७२. ॐ पुरुशोभनाय नमः । (५-२-४) ७७३. ॐ यज्ञवन्यवे नमः । (४-१-९) ७७४. ॐ वह्नितमाय नमः । (४-१-४) ७७५. ॐ रंसुजिह्वाय नमः । (४-१-८) ७७६. ॐ गुहाहिताय नमः । (४-७-६) ७७७. ॐ त्रिषधस्थाय नमः । (५-४-८) ७७८. ॐ विश्वधायसे नमः । (१-७३-३) ७७९. ॐ होत्राविदे नमः । (५-८-३) ७८०. ॐ विश्वदर्शताय नमः । (१-४४-१०) ७८१. ॐ चित्रराधसे नमः । (८-११-९) ७८२. ॐ सूनृतावते नमः । (१-५९-७) ७८३. ॐ सद्योजाताय नमः । (१०-११०-११) ७८४. ॐ परिष्कृताय नमः । (८-३९-९) ७८५. ॐ चित्रक्षत्राय नमः । (६-६-७) ७८६. ॐ वृद्धशोचिषे नमः । (५-१६-३) ७८७. ॐ वनिष्ठाय नमः । (७-१०-२) ७८८. ॐ ब्रह्मणस्पत्ये नमः । (२-१-३?) ७८९. ॐ वभ्रये नमः । (३-१-१२) ७९०. ॐ परस्पे नमः । (२-९-२) ७९१. ॐ उषसामिधानाय नमः । (१०-४५-५) ७९२. ॐ सासहये नमः । (३-१६-४) ७९३. ॐ सदृशे नमः । (८-११-८) ७९४. ॐ वाजिने नमः । (२-१०-१) ७९५. ॐ प्रशंस्याय नमः । (२-२-३) ७९६. ॐ मधुपृचे नमः । (२-१०-६) ७९७. ॐ चिकित्राय नमः । (१०-९१-४) ७९८. ॐ नक्ष्याय नमः । (७-१५-७) ७९९. ॐ सुदक्षाय नमः । (२-९-१) ८००. ॐ अदृपिताय नमः । (४-३-३) ८०१. ॐ वसिष्ठाय नमः । (२-९-१) ८०२. ॐ दिव्याय नमः । (६-६-१) ८०३. ॐ जुषाणाय नमः । (१०-१२२-२) ८०४. ॐ रघुयते नमः । (४-५-९) ८०५. ॐ प्रयज्यवे नमः । (३-६-२) ८०६. ॐ दुर्याय नमः । (७-१-११) ८०७. ॐ सुराघसे नमः । (४-२-४) ८०८. ॐ प्रयताय नमः । (४-५-१०) ८०९. ॐ अप्रमृष्याय नमः । (२-३५-६) ८१०. ॐ वातोपधूताय नमः । (१०-९१-७) ८११. ॐ महिनादृशेन्याय नमः । (१०-८८-७) ८१२. ॐ श्रीणामुदाराय नमः । (१०-४५-५) ८१३. ॐ रयीणां धरुणाय नमः । (१०-४५-५) ८१४. ॐ दीद्यते नमः । (१-४३-७) ८१५. ॐ रुरुक्वते नमः । (१-१४९-३) ८१६. ॐ द्रविणस्यवे नमः । (२-६-३) ८१७. ॐ अत्याय नमः । (३-७-९) ८१८. ॐ श्रियंवसानाय नमः । (२-१०-१) ८१९. ॐ प्रवपते नमः । (१०-११५-३) ८२०. ॐ यजिष्ठाय नमः । (१-३६-१०) ८२१. ॐ वस्याय नमः । (१-१४१-१२) ८२२. ॐ विदानाय नमः । (२-९-१) ८२३. ॐ दिविजे नमः । (८-४३-२८) ८२४. ॐ पनिष्ठाय नमः । (३-१-१३) ८२५. ॐ दम्याय नमः । (८-२३-२४) ८२६. ॐ परिज्मने नमः । (६-२-८) ८२७. ॐ सुहवाय नमः । (३-१५-१) ८२८. ॐ विरूपाय नमः । (३-१-१३) ८२९. ॐ जनानां जामये नमः । (१-७५-४) ८३०. ॐ विषिताय नमः । (६-१२-५) ८३१. ॐ वपुष्याय नमः । (४-१-८) ८३२. ॐ शुक्तेभिरंगैरज आततन्वते नमः । (३-१-५) ८३३. ॐ अद्रुहे नमः । (३-२२-४) ८३४. ॐ वरूथ्याय नमः । (५-२४-१) ८३५. ॐ सुद्रशीकरूपाय नमः । (४-५-१५) ८३६. ॐ ब्रह्मणे नमः । (२-१-२८) ८३७. ॐ विविदुषे नमः । (४-५-३) ८३८. ॐ चिकितवे नमः । (८-५६-५) ८३९. ॐ विभानवे नमः । (८-१०२-२) ८४०. ॐ धर्णये नमः । (१-१२७-७) ८४१. ॐ विधर्त्रे नमः । (२-१-३) ८४२. ॐ विविचये नमः । (५-८-३) ८४३. ॐ स्वनीकाय नमः । (२-१-८) ८४४. ॐ यह्वाय नमः । (१-३६-१) ८४५. ॐ प्रकेताय नमः । (१-९४-५) ८४६. ॐ वृषणाय नमः । (३-२९-३) ८४७. ॐ चकानाय नमः । (५-३-१०) ८४८. ॐ जुष्टाय नमः । (५-४-५) ८४९. ॐ मनोत्रे नमः । (२-९-४) ८५०. ॐ प्रमतये नमः । (१-३१-१०) ८५१. ॐ विहायसे नमः । (१-१२८-६) ८५२. ॐ जेन्याय नमः । (१-७१-४) ८५३. ॐ हविष्कृते नमः । (१-१३-३) ८५४. ॐ पितुमते नमः । (१-१४१-२) ८५५. ॐ शविष्ठाय नमः । (१-१२७-११) ८५६. ॐ मतये नमः । (१-९१-८) ८५७. ॐ सुपित्र्याय नमः । (१०-११५-६) ८५८. ॐ सहसिने नमः । (४-४-१) ८५९. ॐ दृशानाय नमः । (१०-४५-८) ८६०. ॐ शुचिप्रतीकाय नमः । (१-१४३-६) ८६१. ॐ विषुणवे नमः । (४-६-६) ८६२. ॐ मितद्रवे नमः । (४-६-५) ८६३. ॐ दविद्युतते नमः । (७-१०-१) ८६४. ॐ वाजपतये नमः । (४-१५-३) ८६५. ॐ विजावते नमः । (१-६९-३) ८६६. ॐ विश्वस्पनाभये नमः । (१०-५-३) ८६७. ॐ सनृजाय नमः । (१-१५-१२) ८६८. ॐ सुवृक्वये नमः । (२-४-१) ८६९. ॐ तिग्माय नमः । (४-६-८) ८७०. ॐ सुदंससे नमः । (२-२-३) ८७१. ॐ हरिताय नमः । (९-५-१०) ८७२. ॐ तमोघ्ने नमः । (१-१४०-१) ८७३. ॐ जनानां जेत्रे नमः । (१-६६-३) ८७४. ॐ ततुरये नमः । (१-१४५-३) ८७५. ॐ वनर्गवे नमः । (१-१४५-५) ८७६. ॐ प्रेष्ठाय नमः । (८-८४-१) ८७७. ॐ धनर्चाय नमः । (१०-४९-५) ८७८. ॐ सुषखाय नमः । (१०-९१-१) ८७९. ॐ धियंधये नमः । (७-१३-१) ८८०. ॐ मन्यवे नमः । (१०-८७-१३) ८८१. ॐ पयस्वते नमः । (१-२३-२३) ८८२. ॐ महिषाय नमः । (१०-१४०-६) ८८३. ॐ समानाय नमः । (४-५-७) ८८४. ॐ सूर्याय नमः । (३-१४-४) ८८५. ॐ घृणीवते नमः । (१०-१७६-३) ८८६. ॐ रथयवे नमः । (१०-७-५) ८८७. ॐ घृतश्रिये नमः । (१-१२८-४) ८८८. ॐ भ्रात्रे नमः । (८-४३-१६) ८८९. ॐ शिमीबते नमः । (१०-८-२) ८९०. ॐ भुवनस्य गर्भाय नमः । (१०-४५-१) ८९१. ॐ सहस्ररेतसे नमः । (४-५-३) ८९२. ॐ नृषदे नमः । (६-१५-३) ८९३. ॐ अप्रयुच्छते नमः । (१-१४३-८) ८९४. ॐ वेनाय नमः । (४-५८-४) ८९५. ॐ वपावते नमः । (६-१-३) ८९६. ॐ सुषुमते नमः । (१०-३-१) ८९७. ॐ शिशानाय नमः । (१०-८७-१) ८९८. ॐ मधुप्रतीकाय नमः । (१०-११८-४) ८९९. ॐ स्वयशसे नमः । (१-९५-२) ९००. ॐ सहीयसे नमः । (१०-१७६-४) ९०१. ॐ नव्याय नमः । (१-१४१-१०) ९०२. ॐ मुहुर्गिरे नमः । (१-१२८-३) ९०३. ॐ सुभगाय नमः । (१-३६-६) ९०४. ॐ रभस्वते नमः । (१०-३-७) ९०५. ॐ यज्ञस्य केतवे नमः । (१-१२७-६) ९०६. ॐ सुमनस्य मानाय नमः । (१०-५१-५) ९०७. ॐ देवाय नमः । (१-१-१) ९०८. ॐ श्रवस्याय नमः । (२-१०-१) ९०९. ॐ वयुनानिविदुषे नमः । (१-७२-७) ९१०. ॐ दिवस्पृथिव्योररतये नमः । (२-२-३) ९११. ॐ तनूपे नमः । (८-७१-१३) ९१२. ॐ विष्णवे नमः । (१०-१-३) ९१३. ॐ रथाय नमः । (३-११-५) ९१४. ॐ सुष्टुताय नमः । (५-१३-५) ९१५. ॐ ऋञ्जसानाय नमः । (१-९६-३) ९१६. ॐ विश्वस्य केतवे नमः । (१०-४५-६) ९१७. ॐ च्यवनाय नमः । (१०-६९-५) ९१८. ॐ सहस्याय नमः । (१-१४७-२) ९१९. ॐ हिरण्यरूपाय नमः । (२-३५-१०) ९२०. ॐ प्रमहसे नमः । (५-२८-४) ९२१. ॐ सुजंभाय नमः । (८-६०-१३) ९२२. ॐ रुशद्वसानाय नमः । (४-५-१५) ९२३. ॐ कृपनीळाय नमः । (१०-२०-३) ९२४. ॐ ऋंधते नमः । (१०-११०-२) ९२५. ॐ कृत्व्याय नमः । (६-२-८) ९२६. ॐ घृतान्नाय नमः । (७-३-१) ९२७. ॐ पुरुधप्रतीकाय नमः । (३-७-३) ९२८. ॐ सहस्रमुष्काय नमः । (८-१९-३२) ९२९. ॐ सुशम्ये नमः । (७-१६-२) ९३०. ॐ त्रिमूध्ने नमः । (१-१४६-१) ९३१. ॐ मन्द्राय नमः । (१-२६-७) ९३२. ॐ सहस्वते नमः । (१-१२७-१०) ९३३. ॐ इषयते नमः । (६-१-२) ९३४. ॐ तरुत्राय नमः । (६-१-१२) ९३५. ॐ तृषुच्युताय नमः । (१-१४०-३) ९३६. ॐ चंद्ररथाय नमः । (१-४१-१२) ९३७. ॐ भुरण्यवे नमः । (१-६८-९) ९३८. ॐ धासये नमः । (३-७-१) ९३९. ॐ सुवेदाय नमः । (४-७-६) ९४०. ॐ समिधासमिद्धाय नमः । (६-१५-७) ९४१. ॐ हिरण्यवर्णाय नमः । (२-३५-१०) ९४२. ॐ शमित्रे नमः । (२-३-१०) ९४३. ॐ सुदत्राय नमः । (७-८-३) ९४४. ॐ यज्ञस्य नेत्रे नमः । (२-५-२) ९४५. ॐ सुधिताय नमः । (३-२३-१) ९४६. ॐ सुशोकाय नमः । (१-७०-१) ९४७. ॐ कविप्रशस्ताय नमः । (५-१-८) ९४८. ॐ अमृतानां प्रथमाय नमः । (१-२४-२) ९४९. ॐ सहस्रश‍ृंगाय नमः । (५-१-८) ९५०. ॐ रयीणां रयिविदे नमः । (३-७-३) ९५१. ॐ ब्रध्नाय नमः । (३-७-५) ९५२. ॐ हृदिस्पृशे नमः । (४-१०-१) ९५३. ॐ प्रदिवाय नमः । (४-६-४) ९५४. ॐ दिविस्पृशे नमः । (१०-८८-१) ९५५. ॐ विश्वने नमः । (१०-३-६) ९५६. ॐ सुबन्धवे नमः । (३-१-३) ९५७. ॐ सुयजाय नमः । (५-८-३) ९५८. ॐ जरद्विषे नमः । (५-८-२) ९५९. ॐ अपाकचक्षसे नमः । (८-७५-७) ९६०. ॐ मधुहस्त्याय नमः । (५-५-२) ९६१. ॐ इद्धाय नमः । (१-६६-९) ९६२. ॐ घर्माय नमः । (१-११२-१) ९६३. ॐ त्रिपस्त्याय नमः । (८-३९-४) ९६४. ॐ द्रविणसे नमः । (३-७-१०) ९६५. ॐ प्रतिव्याय नमः । (८-२३-१) ९६६. ॐ पुरुष्टुताय नमः । (१-१४१-६) ९६७. ॐ कृष्णपवये नमः । (७-८-२) ९६८. ॐ सुशिप्राय नमः । (५-२२-४) ९६९. ॐ पिशंगरूपाय नमः । (२-३-९) ९७०. ॐ पुरुनिष्ठाय नमः । (५-१-६) ९७१. ॐ एकाय नमः । (१०-१-४) ९७२. ॐ हिरण्यदन्ताय नमः । (५-२-३) ९७३. ॐ सुमखाय नमः । (४-३-१४) ९७४. ॐ सुहव्याय नमः । (१-७४-५) ९७५. ॐ दस्माय नमः । (१-७७-३) ९७६. ॐ तपिष्ठाय नमः । (६-५-४) ९७७. ॐ सुसमिद्धाय नमः । (१-१३-१) ९७८. ॐ इर्याय नमः । (७-१३-३) ९७९. ॐ सुद्युते नमः । (१-१४०-१) ९८०. ॐ सुयज्ञाय नमः । (५-८-३) ९८१. ॐ सुमनसे नमः । (३-९-३) ९८२. ॐ सुरत्नाय नमः । (१०-७०-९) ९८३. ॐ सुश्रिये नमः । (३-३-५) ९८४. ॐ सुसंसदे नमः । (७-९-३) ९८५. ॐ सुरथाय नमः । (४-२-४) ९८६. ॐ सुसन्दृशे नमः । (१-१४३-३) ९८७. ॐ तन्वासुजाताय नमः । (३-१५-२) ९८८. ॐ वसुभिः सुजाताय नमः । (१०-७९-७) ९८९. ॐ सुदृशे नमः । (३-१७-४) ९९०. ॐ सुदेवाय नमः । (१-७४-५) ९९१. ॐ सुभराय नमः । (२-३-९) ९९२. ॐ सुबर्हिष्ये नमः । (४-१४-६) ९९३. ॐ ऊर्जोनपदे नमः । (१-५८-८) ९९४. ॐ रयिपतये नमः । (१-६०-४) ९९५. ॐ सुविदत्राय नमः । (२-९-६) ९९६. ॐ आपये नमः । (१-३१-१६) ९९७. ॐ अक्राय नमः । (१-१८९-७) ९९८. ॐ अजिराय नमः । (७-११-२) ९९९. ॐ गृहपतये नमः । (१-१२-६) १०००. ॐ पुरुवारपुष्टये नमः । (१-९६-४) १००१. ॐ विद्युदथाय नमः । (३-१४-१) १००२. ॐ सुसवित्रे नमः । (३-१८-५) १००३. ॐ चतुरक्षाय नमः । (१-३१-१३) १००४. ॐ इष्टये नमः । (१-१४३-८) १००५. ॐ दीद्यानाय नमः । (१-१२७-३) १००६. ॐ इन्दवे नमः । (९-५-९) १००७. ॐ उरुकृते नमः । (८-७५-११) १००८. ॐ घृतकेशाय नमः । (८-६०-२) १००९. ॐ आशवे नमः । (४-७-४) ॥ इति श्रीगोकर्णाभिजनस्य दीक्षितदामोदरसूनोः साम्बदीक्षितस्य कृतौ अग्निसहस्रनामावलिः ॥
% Text title            : Agni Sahasranamavalih 1000 Names
% File name             : agnisahasranAmAvaliHRichA.itx
% itxtitle              : agnisahasranAmAvaliH RichAsahitA (sAmbadIkShitena saNkalitam)
% engtitle              : agnisahasranAmAvaliH
% Category              : sahasranAmAvalI, deities_misc, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Sambadikshita from Gokarna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : See corresponding sahasranAmastotram
% Indexextra            : (stotram, nAmAvalI)
% Acknowledge-Permission: Shri Kamakoti Kosha Sthanam, Madras, 1973
% Latest update         : August 15, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org