श्री स्वामीसमर्थ महाराज सहस्रनामावलिः

श्री स्वामीसमर्थ महाराज सहस्रनामावलिः

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ॥ श्री गणेशाय नमः ॥ श्रीस्वामीसमर्थाय नमः । अथ श्रीस्वामीसमर्थ सहस्रनामावलीः । अद्यपूर्वोच्चरित एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मनः पुराणोक्तफलप्राप्त्यर्थं धर्मार्थकाममोक्षस्त्यधिद्वारा श्रीस्वामीसमर्थायप्रीत्यर्थे पठनं करिष्ये ॥ ॐ श्रीस्वामिने नमः । ॐ समर्थाय नमः । ॐ धरणीनन्दनाय नमः । ॐ भूवैकुण्ठवासिने नमः । ॐ भक्तकार्यकल्पद्रुम श्रीस्वामिने नमः । ॐ परमात्मने नमः । ॐ अनन्ताय नमः । ॐ त्रिगुणात्मकाय नमः । ॐ निर्गुणाय नमः । ॐ सर्वज्ञाय नमः । १० ॐ दयानिधये नमः । ॐ कमलनेत्राय नमः । ॐ अव्यक्ताय नमः । ॐ गुणवन्ताय नमः । ॐ स्वयम्प्रकाशाय नमः । ॐ निराकाराय नमः । ॐ कृतकर्मणे नमः । ॐ अकाराय नमः । ॐ जनेश्वराय नमः । ॐ सनातनाय नमः । २० ॐ महावेगाय नमः । ॐ नराय नमः । ॐ एकपदे नमः । ॐ विश्वात्मने नमः । ॐ अकालाय नमः । ॐ गहनाय नमः । ॐ सहस्रदृशे नमः । ॐ चराचरप्रतिपालाय नमः । ॐ भुवनेश्वराय नमः । ॐ प्रत्यगात्मने नमः । ३० ॐ ईशाय नमः । ॐ तपोनिधये नमः । ॐ कल्याणरूपाय नमः । ॐ देहत्रयविनिर्गते नमः । ॐ अक्कलकोटवासिने नमः । ॐ निजाय नमः । ॐ भगवन्ताय नमः । ॐ सत्त्वकृते नमः । ॐ जगते नमः । ॐ शब्दब्रह्मप्रकाशवते नमः । ४० ॐ अन्तरात्मने नमः । ॐ विश्वनायकाय नमः । ॐ ब्रह्मणे नमः । ॐ अकुलाय नमः । ॐ गोचराय नमः । ॐ सहिष्णवे नमः । ॐ महर्षये नमः । ॐ धनेश्वराय नमः । ॐ प्रकृतिपराय नमः । ॐ अकृताय नमः । ५० ॐ दयासागराय नमः । ॐ कृतज्ञाय नमः । ॐ संशयार्णवखण्डनाय नमः । ॐ चन्द्रसूर्याग्निलोचनाय नमः । ॐ नित्ययुक्ताय नमः । ॐ अखण्डाय नमः । ॐ त्रिशूलधराय नमः । ॐ उग्राय नमः । ॐ नयाय नमः । ॐ जन्मजन्मादये नमः । ६० ॐ सङ्गरहिताय नमः । ॐ यतिवराय नमः । ॐ आश्रमपूजिताय नमः । ॐ महान्तकाय नमः । ॐ गुणकराय नमः । ॐ अश्विने नमः । ॐ दोषत्रयविभेदिने नमः । ॐ सुलक्षणाय नमः । ॐ विश्वपतये नमः । ॐ आश्रमस्थाय नमः । ७० ॐ गुप्ताय नमः । ॐ कर्मविवर्जिताय नमः । ॐ भुवनेशाय नमः । ॐ अगोचराय नमः । ॐ पुण्यवर्धनाय नमः । ॐ तत्त्वाय नमः । ॐ निग्रहाय नमः । ॐ जयन्ताय नमः । ॐ संसारश्रमनाशनाय नमः । ॐ ब्रह्मरूपाय नमः । ८० ॐ भावविनिर्गताय नमः । ॐ न्यग्रोधाय नमः । ॐ प्रकाशात्मने नमः । ॐ चतुर्भावाय नमः । ॐ विश्वनाथाय नमः । ॐ शमाय नमः । ॐ अक्षरातीताय नमः । ॐ गदाग्रजाय नमः । ॐ दर्पणाय नमः । ॐ सङ्गविवर्जिताय नमः । ९० ॐ मन्त्राय नमः । ॐ कृतलक्षणाय नमः । ॐ आगमाय (अगमाय) नमः । ॐ धर्मिणे नमः । ॐ संशयार्णवशोषकाय नमः । ॐ तीक्ष्णतापहराय नमः । ॐ निशाकराय नमः । ॐ जयाय नमः । ॐ अग्रण्ये नमः । ॐ लयातीताय नमः । १०० ॐ संसारतमनाशनाय नमः । ॐ गुणौषधाय नमः । ॐ करुणाकराय नमः । ॐ देहशून्याय नमः । ॐ अगुरवे नमः । ॐ पुराणाय नमः । ॐ महाकर्त्रे नमः । ॐ सूक्ष्मात्मने नमः । ॐ चैत्रमासाय नमः । ॐ भूमिजाय नमः । ११० ॐ नरर्षभाय नमः । ॐ विश्वपालकाय नमः । ॐ कृतनाशाय नमः । ॐ अग्रपूज्याय नमः । ॐ गुरवे नमः । ॐ सुखदाय नमः । ॐ तत्त्वविदे नमः । ॐ आश्रमिणे नमः । ॐ प्रमादिने नमः । ॐ जन्ममृत्युजरातीताय नमः । १२० ॐ नित्यमुक्ताय नमः । ॐ युगावहाय नमः । ॐ ब्रह्मयोगिने नमः । ॐ अगाधबुद्धये नमः । ॐ दर्पदाय नमः । ॐ कलाय (कालाय) नमः । ॐ सूक्ष्माय नमः । ॐ वषट्काराय नमः । ॐ शतानन्दाय नमः । ॐ आद्यनिर्गमाय नमः । १३० ॐ गगनाधाराय नमः । ॐ कृतयज्ञाय नमः । ॐ महायशसे नमः । ॐ भावनिर्मुक्ताय नमः । ॐ सुरेशाय नमः । ॐ पुष्पवते नमः । ॐ चारुलिङ्गाय नमः । ॐ नहुषाय नमः । ॐ जङ्गमाय नमः । ॐ धराधराय नमः । १४० ॐ हारकाङ्गदभूषणाय (हीरकाङ्गदभूषणाय) नमः । ॐ अचलोपमाय नमः । ॐ गिरीशाय नमः । ॐ तेजिष्ठाय नमः । ॐ करुणानिधये नमः । ॐ अचिन्त्याय नमः । ॐ देवसिंहाय नमः । ॐ नित्यप्रियाय नमः । ॐ सत्यस्थाय नमः । ॐ महातपसे नमः । १५० ॐ आरोहणाय नमः । ॐ परन्तपाय नमः । ॐ एकाय नमः । ॐ गगनाकृतये नमः । ॐ अर्चिताय नमः । ॐ विश्वव्यापकाय नमः । ॐ कृपाघनाय नमः । ॐ त्वद्रे (अद्रये) नमः । ॐ सुहृदे नमः । ॐ ज्योतिर्मयाय नमः । १६० ॐ भिक्षुरूपाय नमः । ॐ नभसे नमः । ॐ अबलाय नमः । ॐ चिदानन्दाय नमः । ॐ भक्तकामकल्पद्रुमाय नमः । ॐ शरणागतरक्षिताय (शरणागतरक्षणाय) नमः । ॐ दमनाय नमः । ॐ सुन्दराय नमः । ॐ करुणाघनाय नमः । ॐ विषयरहिताय नमः । १७० ॐ अच्युताय नमः । ॐ ब्रह्मर्षये नमः । ॐ पूर्णात्मने नमः । ॐ निरालम्बाय नमः । ॐ गिरिरुहाय (गिरिगुहाय) नमः । ॐ महामन्त्राय नमः । ॐ तेजसे नमः । ॐ न्यग्रोधरूपाय नमः । ॐ कृपासागराय नमः । ॐ जगद्पुरुषेय नमः । १८० ॐ अमलाय नमः । ॐ प्रभवे नमः । ॐ देवासुरेश्वराय नमः । ॐ गदात्रिशूलधराय नमः । ॐ सुराध्यक्षाय नमः । ॐ यतिवराय नमः । R ॐ धनुर्वेदाय नमः । ॐ भेदान्तकाय नमः । ॐ अजगरमोक्षदायकाय (अजगरमोक्षदाय) नमः । ॐ महारेतसे नमः । १९० ॐ स्तुत्याय नमः । ॐ चिद्विलासाय नमः । ॐ ज्ञानरूपाय नमः । ॐ कथिताय नमः । ॐ अजिताय नमः । ॐ विभवे नमः । ॐ नियमाश्रिताय नमः । ॐ ज्योतिषे नमः । ॐ सुरेश्वराय नमः । ॐ लोकपालाय नमः । २०० ॐ गुणभावनाय नमः । ॐ अजराय नमः । ॐ तपोमयाय नमः । ॐ पृथ्वीपतये नमः । ॐ सुतपसे नमः । ॐ दयाघनाय नमः । ॐ नभःस्थलाय नमः । ॐ कृताकृताय नमः । ॐ बहिस्त्यागिने नमः । ॐ अतर्क्याय नमः । २१० ॐ निहन्त्रे (निहेत्रे) नमः । ॐ विकारशून्याय नमः । ॐ सर्वमन्त्रसिद्धये नमः । ॐ भगवते नमः । ॐ शान्ताय नमः । ॐ आरोग्यसुखदाय नमः । ॐ प्रशान्ताय नमः । ॐ मान्याय नमः । ॐ उपेन्द्राय नमः । ॐ चिद्गतये नमः । २२० ॐ अतिसंहर्त्रे (अरिसंहर्त्रे) नमः । ॐ जगदार्जवपालनाय नमः । ॐ करुणासागराय नमः । ॐ सर्वनिष्ठाय नमः । ॐ गम्भीरलोचनाय नमः । ॐ न्यग्रोधाय नमः । R ॐ अन्नदाय नमः । ॐ देवासुरवरप्रसादाय नमः । ॐ सर्वतोमुखाय नमः । ॐ गतये नमः । २३० ॐ आनन्दिने नमः । ॐ पुरुषाय नमः । ॐ महानादाय नमः । ॐ अतीन्द्रियाय नमः । ॐ धान्याय नमः । ॐ सर्वभोगविदुत्तमाय नमः । ॐ ज्योतिरादित्याय नमः । ॐ विश्वाय नमः । ॐ कृतागमाय नमः । ॐ भूतविदे नमः । २४० ॐ खगर्भाय नमः । ॐ कपालिने नमः । ॐ निरायुधाय नमः । ॐ त्रिपदाय नमः । ॐ अतिधूम्राय नमः । ॐ चिद्घनाय नमः । ॐ यतीन्द्राय नमः । ॐ सुखवर्धनाय नमः । ॐ परब्रह्मणे नमः । ॐ दमाय नमः । २५० ॐ अतुल्याय नमः । ॐ शाश्वताय नमः । ॐ गुणातीताय नमः । ॐ सुकृताय नमः । ॐ वटसान्निध्याय नमः । ॐ नक्षत्रिणे नमः । ॐ ज्ञानस्वरूपाय नमः । ॐ बहिर्योगिने नमः । ॐ अतिदीप्ताय नमः । ॐ महाकायाय नमः । २६० ॐ सुधावर्षाय नमः । ॐ जगत्प्रभवे नमः । ॐ कृशाय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ तेजोपहारिणे नमः । ॐ पूर्णाय नमः । ॐ अर्थाय नमः । ॐ भवारये नमः । ॐ गदाधराय नमः । ॐ नियमाय नमः । २७० ॐ देवर्षये नमः । ॐ शुचिर्भूताय नमः । ॐ अर्थकराय नमः । ॐ चेतनाविगताय नमः । ॐ कर्माध्यक्षाय नमः । ॐ सर्वयोगपराणाय नमः । ॐ महायोगिने नमः । ॐ आनन्दरूपाय नमः । ॐ नर्तकाय नमः । ॐ ज्येष्ठाय नमः । २८० ॐ अन्तर्हितात्मने नमः । ॐ धन्विने नमः । ॐ हिरण्यनाभाय नमः । ॐ अद्वितीयाय नमः । ॐ वीतरागिणे नमः । ॐ प्रसन्नवदनाय नमः । ॐ सफलश्रमाय नमः । ॐ तीर्थकराय (तीर्थङ्कराय) नमः । ॐ गम्भीरगतिशोभनाय नमः । ॐ कृतात्मने नमः । २९० ॐ दर्पघ्ने नमः । ॐ अद्भुताय नमः । ॐ जडोनमत्तपिशाचवते नमः । ॐ निःपातिने नमः । ॐ बहिर्निष्ठाय नमः । ॐ भूतसन्तापनाशनाय नमः । ॐ सर्वयोगवते नमः । ॐ विश्वधारकाय नमः । ॐ लोकपावनाय नमः । ॐ चित्तात्मने नमः । ३०० ॐ शान्तिदाय नमः । ॐ अदृश्याय नमः । ॐ महाबीजाय नमः । ॐ नेत्राय नमः । ॐ तेजस्कराय नमः । ॐ कमण्डलुकराय नमः । ॐ अदीनाय नमः । ॐ देवाधिदेवाय नमः । ॐ सुदर्शनाय नमः । ॐ नित्यशुद्धाय नमः । ३१० ॐ युगाधिपाय नमः । ॐ आनन्दमूर्तये नमः । ॐ परमेशाय नमः । ॐ अन्तःसाक्षिणे नमः । ॐ गतिसत्तमाय नमः । ॐ अदम्भाय नमः । ॐ कृतान्तवते नमः । ॐ जीवसञ्जीवनाय नमः । ॐ सर्वकामफलप्रदाय नमः । ॐ नक्ताय नमः । ३२० ॐ मुक्तिदायकाय नमः । ॐ अनिन्दिताय नमः । ॐ भोग्याय नमः । ॐ सदृशाय नमः । ॐ विशुद्धाय नमः । ॐ ईशानाय नमः । ॐ चिदुत्तमाय नमः । ॐ अनन्तविद्याविवर्धनाय नमः । ॐ कमलाक्षाय नमः । ॐ धरोत्तमाय नमः । ३३० ॐ पुरातनाय नमः । ॐ स्थिराय नमः । ॐ राजयोगिने नमः । ॐ गुणगम्भीराय नमः । ॐ निष्ठाशान्तिपरायणाय नमः । ॐ त्रिकालज्ञाय नमः । ॐ नाशरहिताय नमः । ॐ श्रीपतये नमः । ॐ अनादिरूपाय नमः । ॐ जगत्पतये नमः । ३४० ॐ दारुणाय नमः । ॐ सर्वकामनिवर्तकाय नमः । ॐ गणाय नमः । ॐ बहुरूपाय नमः । ॐ अन्तर्निष्ठाय नमः । ॐ विश्वचालकाय नमः । ॐ कृपानिधये नमः । ॐ तृष्णासङ्गनिवारणाय नमः । ॐ अनघाय नमः । ॐ भावाय नमः । ३५० ॐ सिद्धिदाय नमः । ॐ महात्मने नमः । ॐ परिणामरहिताय नमः । ॐ अनुकूलाय नमः । ॐ गुरुत्तमाय नमः । ॐ सर्वमयाय नमः । ॐ देवासुरगणाध्यक्षाय नमः । ॐ गम्भीरस्वराय नमः । ॐ आनन्दकन्दाय नमः । ॐ जीवाय नमः । ३६० ॐ कपर्दिने नमः । ॐ अन्तरत्यागिने (अन्तत्यागिने) नमः । ॐ त्रिकालाध्यक्षाय नमः । ॐ अनिनिषाय नमः । ॐ न्यग्रोधरूपाय नमः । R ॐ चतुर्दंष्ट्राय नमः । ॐ सिद्धाय नमः । ॐ महाबलाय नमः । ॐ योगिवराय नमः । ॐ कृतान्तकृते नमः । ३७० ॐ परमेश्वराय नमः । ॐ दामोदराय नमः । ॐ अनादिने नमः । ॐ वरदाय नमः । ॐ स्वभावगलिताय नमः । ॐ धर्मस्थापकाय नमः । ॐ भवसन्तापनाशनाय नमः । ॐ निर्वाणाय नमः । ॐ जगमोहनाय नमः । ॐ अनुच्चारिणे नमः । ३८० ॐ ब्रह्मवेत्रे नमः । ॐ तुरीयातीताय नमः । ॐ सिद्धानां परमागतये नमः । ॐ गणबान्धवाय नमः । ॐ ज्ञानदाय नमः । ॐ नानाभावविवर्जिताय नमः । ॐ शुद्धचैतन्याय नमः । ॐ कर्ममोचनाय नमः । ॐ अनन्तविक्रमाय नमः । ॐ विश्वक्षेमकर्त्रे नमः । ३९० ॐ पुंसाय नमः । ॐ सदाशुचये नमः । ॐ देवासुरगणाश्रयाय नमः । ॐ चलनान्तकाय नमः । ॐ अध्यात्मानुगताय नमः । ॐ महीनाथाय नमः । ॐ त्रिशूलपाणिने नमः । ॐ निर्वासाय नमः । ॐ गुणात्मने नमः । ॐ जितसंसारवासनाय नमः । ४०० ॐ क्षोभनिवृत्तिकराय नमः । ॐ क्रोधघ्ने नमः । ॐ परात्पराय नमः । ॐ भोगमोक्षफलप्रदाय नमः । ॐ अनन्तज्योतिषे नमः । ॐ ग्रहपतये नमः । ॐ न्यायाय नमः । ॐ लोहिताक्षाय नमः । ॐ सिद्धात्मने नमः । ॐ दान्ताय नमः । ४१० ॐ आनन्दमयाय नमः । ॐ महदादये नमः । ॐ अनन्तरूपधारकाय नमः । ॐ कर्त्रे नमः । ॐ तुरीयाय नमः । ॐ सर्वभावविहीनाय नमः । ॐ पूतात्मने नमः । ॐ विघ्नान्तकाय नमः । ॐ निर्विकाराय नमः । ॐ जरारहिताय नमः । ४२० ॐ अनादिसिद्धाय नमः । ॐ चतुर्गतये नमः । ॐ धराय नमः । ॐ शुभप्रदाय नमः । ॐ सिद्धिसाधनाय नमः । ॐ गुणबुद्धये नमः । ॐ अनादिनिधनाय नमः । ॐ देवासुरनमस्कृते नमः । ॐ कैवल्यसुखदायकाय नमः । ॐ बहिःशून्याय नमः । ४३० ॐ भूतनाथाय नमः । ॐ सताङ्गतये नमः । ॐ हिरण्यगर्भाय नमः । ॐ यक्षपतये नमः । ॐ अनामयाय नमः । ॐ विमलासनाय नमः । ॐ प्रणवाय नमः । ॐ स्थाणवे नमः । ॐ जितप्राणाय नमः । ॐ आधारनिलयाय नमः । ४४० ॐ महातेजसे नमः । ॐ कलये नमः । ॐ अन्तर्हिताय नमः । ॐ त्रिदशाय नमः । ॐ नाथनाथाय नमः । ॐ अनाश्रमारम्भाय नमः । ॐ दिविस्पृशे नमः । ॐ स्वयंजाताय नमः । ॐ घोरतपसे नमः । ॐ चिदाकाशाय नमः । ४५० ॐ अनलाय नमः । ॐ गोहिताय नमः । ॐ निमिषाय (निभिषाय) नमः । ॐ तुष्टाय नमः । ॐ साक्षिणे नमः । ॐ पुरुषाध्यक्षाय नमः । ॐ भक्तवत्सलाय नमः । ॐ अनन्यगमनाय नमः । ॐ मुद्रिताय नमः । ॐ जनकाय नमः । ४६० ॐ कैवल्यपददात्रे नमः । ॐ छिन्नसंशयाय नमः । ॐ सकलेशाय नमः । ॐ विरामाय नमः । ॐ प्रमुखाय नमः । ॐ अनीतये (अमिताय) नमः । ॐ शुभाङ्गाय नमः । ॐ नाथानाथोत्तमाय नमः । ॐ स्वामिने नमः । ॐ धन्वन्तरये नमः । ४७० ॐ गुणभावनाय नमः । R ॐ अन्तकाय नमः । ॐ बलवते नमः । ॐ आरक्तवर्णाय नमः । ॐ आनन्दघनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ चिन्मयाय नमः । ॐ अनन्तवेषाय नमः । ॐ जितसङ्गाय नमः । ॐ सर्वविज्ञानप्रकाशनाय नमः । ४८० ॐ खड्गिने नमः । ॐ विश्वरेतसे नमः । ॐ निर्मलाय नमः । ॐ भूतसाक्षिणे नमः । ॐ अनुत्तमाय नमः । ॐ गोविदां पतये नमः । ॐ राजवन्दिताय नमः । ॐ साध्याय नमः । ॐ महत्तत्त्वप्रकाशाय नमः । ॐ कुन्दाय नमः । ४९० ॐ देवाय नमः । ॐ अनुगमाय नमः । ॐ तत्त्वप्रकाशिने नमः । ॐ पुरुषोत्तमाय नमः । ॐ स्वयम्भवे नमः । ॐ योगिने नमः । ॐ गुह्येशाय नमः । ॐ नैककर्मकृते नमः । ॐ जगदादिजाय नमः । ॐ अनन्तात्मने नमः । ५०० ॐ लोकनाथाय नमः । ॐ कनिष्ठाय नमः । ॐ महानुभवभाविताय नमः । ॐ सात्त्विकाय नमः । ॐ चिदम्बराय नमः । ॐ परंतपसे नमः । ॐ अनिलाय नमः । ॐ विगतान्तराय नमः । ॐ सत्यानन्दाय नमः । ॐ ब्रह्मविदे नमः । ५१० ॐ भोगविवर्जिताय नमः । ॐ निष्पापाय नमः । ॐ देवेन्द्राय नमः । ॐ कपालवते नमः । ॐ अनन्तरूपाय नमः । ॐ शुभाननाय नमः । ॐ ध्यानस्थाय नमः । ॐ स्वाभाव्याय नमः । ॐ जितात्मने नमः । ॐ पुराणपुरुषाय नमः । ५२० ॐ आनन्दिताय नमः । ॐ त्रिलोकात्मने नमः । ॐ अनुपमेयाय नमः । ॐ कुम्भाय नमः । ॐ विश्वमूर्तये नमः । ॐ सर्वानन्दपरायणाय नमः । ॐ गोसाक्षिणे नमः । ॐ नैकात्मने नमः । ॐ कमण्डलुधराय नमः । ॐ विधिख्याय नमः । ५३० ॐ महते नमः । ॐ अनन्तगुणपरिपूर्णाय नमः । ॐ चेतनाधाराय नमः । ॐ स्थानदाय नमः । ॐ दिशादर्शकाय नमः । ॐ पवित्राय नमः । ॐ अंशवे नमः । ॐ भिक्षाकराय नमः । ॐ अपराजिताय नमः । ॐ जगत्स्वरूपाय नमः । ५४० ॐ गुहावासिने नमः । ॐ सत्यवादिने नमः । ॐ त्यागिने नमः । ॐ कुण्डलिने नमः । ॐ पुण्यश्लोकाय नमः । ॐ अपराय नमः । ॐ मायाचक्रचालकाय नमः । ॐ साधकेश्वराय नमः । ॐ गोपतये नमः । ॐ नैकारूपधारकाय नमः । ५५० ॐ दुराधर्षाय नमः । ॐ आनन्दपूरिताय नमः । ॐ शुद्धात्मने नमः । ॐ विवेकात्मने नमः । ॐ कर्मकालविदे नमः । ॐ योग्याय नमः । ॐ अप्सरोगणसेविताय नमः । ॐ चिन्मात्राय नमः । ॐ बहिर्भोगिने नमः । ॐ सर्वविदे नमः । ५६० ॐ प्रणवातीताय नमः । ॐ जितक्रोधाय नमः । ॐ अप्रमत्ताय नमः । ॐ धातुरुत्तमाय नमः । ॐ भूतभावनाय नमः । ॐ तापत्रयनिवारणाय नमः । ॐ कुवलयेशाय नमः । ॐ आदिवृद्धाय नमः । ॐ विश्वबाहवे नमः । ॐ निरिन्द्राय नमः । ५७० ॐ गुणाधिपाय नमः । ॐ साधुवरिष्ठात्मने नमः । ॐ देवाधिपतये नमः । ॐ अप्रमेयाय नमः । ॐ मन्त्रबीजाय नमः । ॐ सर्वभावविनिर्गताय नमः । ॐ हृदयरक्षकाय नमः । ॐ आकारशुभाय नमः । ॐ जगज्जन्याय नमः । ॐ प्रीतियोगाय नमः । ५८० ॐ कामदर्पणाय नमः । ॐ त्रिपादपुरुषाय नमः । ॐ कालकर्त्रे नमः । ॐ साङ्ख्यशास्त्रप्रवर्तकाय नमः । ॐ चित्तचैतन्यचित्तात्मने नमः । ॐ अभिरामाय नमः । ॐ गोपालाय नमः । ॐ दुर्लभाय नमः । ॐ सहस्रशीर्षे नमः । ॐ महद्रूपाय नमः । ५९० ॐ नैकर्मायने नमः । ॐ भावात्मने नमः । ॐ ज्ञानात्मने नमः । ॐ निवेदनाय नमः । ॐ पराय नमः । ॐ ब्रह्मभावाय नमः । ॐ अबोध्याय नमः । ॐ व्यक्ताय नमः । ॐ कुमुदाय नमः । ॐ लोकबन्धवे नमः । ६०० ॐ आगमापायशून्याय नमः । ॐ शून्यात्मने नमः । ॐ सुरारिघ्ने नमः । ॐ जीवनकृते नमः । ॐ गुणाधिकवृद्धाय नमः । ॐ अबद्धकर्मशून्याय नमः । ॐ तापसोत्तमवन्दिताय नमः । ॐ स्वबोधदर्पणाय नमः । ॐ क्षेत्राधाराय नमः । ॐ धाम्ने नमः । ६१० ॐ विद्वत्तमाय नमः । ॐ नैकसानुचराय नमः । ॐ चलाय नमः । ॐ अभङ्गाय नमः । ॐ गन्धर्वाय नमः । ॐ देवतात्मने नमः । ॐ कामप्रदाय नमः । ॐ मनबुद्धिविहीनात्मने नमः । ॐ सच्चिदानन्दाय नमः । ॐ योगाध्यक्षाय नमः । ६२० ॐ भवमोचनाय नमः । ॐ अभिवाद्याय नमः । ॐ ज्वलनाय नमः । ॐ निगमाय नमः । ॐ त्रैगुणाय नमः । ॐ नैकरूपाय नमः । ॐ पापनाशनाय नमः । ॐ गुणभृते नमः । ॐ अभेदाय नमः । ॐ क्रमाय नमः । ६३० ॐ दण्डधारिणे नमः । ॐ स्वानुभवसुखाश्रयाय नमः । ॐ महावन्द्याय नमः । ॐ अन्तःपूर्णाय नमः । ॐ जितमानसाय नमः । ॐ अमरवल्लभाय नमः । ॐ विदेहात्मने नमः । ॐ सहस्रमूर्ध्ने नमः । ॐ सुहृदाय नमः । ॐ निधये नमः । ६४० ॐ चतुर्मूर्तये नमः । ॐ तारकाय नमः । ॐ परेशाय नमः । ॐ अभिगम्याय नमः । ॐ बहुविद्याय नमः । ॐ सुधाकराय नमः । ॐ भुवनान्तकाय नमः । ॐ अम्बुजाय नमः । ॐ गन्धर्वकृते नमः । ॐ कालाय नमः । ६५० ॐ सहस्रजिते नमः । ॐ देवदेवाय नमः । ॐ पद्मनेत्राय नमः । ॐ विश्वरूपाय नमः । ॐ नैकविद्याविवर्धनाय नमः । ॐ धात्रे नमः । ॐ रूपज्ञाय नमः । ॐ अभद्रप्रभवे नमः । ॐ मन्त्रवीर्याय नमः । ॐ सर्वयोगविनिसृताय नमः । ६६० ॐ जगन्नाथाय नमः । ॐ नित्याय नमः । ॐ प्रमेयाय नमः । ॐ आयुधिने नमः । ॐ कामदेवाय नमः । ॐ दुरं विक्रमाय नमः । ॐ निःसङ्गाय नमः । ॐ चतुर्वेदविदे नमः । ॐ त्रिमूर्तये नमः । ॐ अप्रतिमाय नमः । ६७० ॐ गुणान्तकाय नमः । ॐ सहस्राक्षाय नमः । ॐ भूतसङ्गविहीनात्मने नमः । ॐ नैकबोधमयाय नमः । ॐ मायायुक्ताय नमः । ॐ अमरार्चिताय नमः । ॐ प्राज्ञाय नमः । ॐ जितकामाय नमः । ॐ सर्वव्यापकाय नमः । ॐ योगविदां नेत्रे नमः । ६८० ॐ कालकृते नमः । ॐ बाह्यान्तरविमुक्ताय नमः । ॐ अमृतवपुषे नमः । ॐ वटवृक्षाय नमः । ॐ तत्त्वविनिश्चयाय नमः । ॐ निराभासाय नमः । ॐ गम्भीरात्मने नमः । ॐ शून्यभावनाय नमः । ॐ अमोघाय नमः । ॐ परमानन्दाय नमः । ६९० ॐ कालकण्टकनाशनाय नमः । ॐ देवभृतगुरवे नमः । ॐ सर्वकामदाय नमः । ॐ जगदाराध्याय नमः । ॐ नैकमायामयाय नमः । ॐ चिद्वपुषे नमः । ॐ विश्वकर्मणे नमः । ॐ अभिरूपाय नमः । ॐ लोकाध्यक्षाय नमः । ॐ भूतात्मने नमः । ७०० ॐ सत्यपराक्रमाय नमः । ॐ महेन्द्राय नमः । ॐ धीपतये नमः । ॐ सर्वदेवदेवाय नमः । ॐ त्रिपादूर्ध्वाय नमः । ॐ निष्प्रपञ्चाय नमः । ॐ कामवते नमः । ॐ गुह्याय नमः । ॐ अमुखाय नमः । ॐ प्राणेशाय नमः । ७१० ॐ सत्यात्मकाय नमः । ॐ कारणाय नमः । ॐ दुःस्वप्ननाशनाय नमः । ॐ आनन्दाय नमः । ॐ हृषीकेशाय नमः । ॐ अमरनाथाय नमः । ॐ जितमन्यवे नमः । ॐ सर्वसाक्षिणे नमः । ॐ मायागर्भाय नमः । ॐ नेत्रे (दीप्त्रे) नमः । ७२० ॐ विश्वज्योतिषे नमः । ॐ कालात्मने नमः । ॐ चैतन्याय नमः । ॐ अमराय नमः । ॐ श्रीधराय नमः । ॐ भूतभव्यभवत्प्रभवे नमः । ॐ सर्वेश्वराय नमः । ॐ तत्त्वात्मज्ञानसन्देशाय नमः । ॐ परोक्षाय नमः । ॐ अन्तर्भोगिने नमः । ७३० ॐ ब्रह्मविद्याप्रकाशनाय नमः । ॐ निवृत्तात्मने नमः । ॐ गम्भीरघोषाय नमः । ॐ अमुख्याय नमः । ॐ देवेशाय नमः । ॐ समाय नमः । ॐ त्यागविग्रहाय नमः । ॐ कालविध्वंसाय नमः । ॐ पावनाय नमः । ॐ जगच्चालकाय नमः । ७४० ॐ अमरमान्याय नमः । ॐ विशिष्टाय नमः । ॐ सर्वव्यापकाय नमः । R ॐ योगिहृदयविश्रामाय नमः । ॐ अमरेशाय नमः । ॐ दुर्धराय नमः । ॐ नृत्यनर्तनाय नमः । ॐ महागर्भाय नमः । ॐ सत्यधर्मप्रकाशनाय नमः । ॐ भोगिने नमः । ७५० ॐ चारुगात्रे नमः । ॐ ध्यानयोगपरायणाय नमः । ॐ खण्डपरशवे नमः । ॐ कामाय नमः । ॐ अमिताय नमः । ॐ त्रिविष्टपाय नमः । ॐ निरामयाय नमः । ॐ गुणेशाय नमः । ॐ सर्वनियन्त्रे नमः । ॐ जितेन्द्रियाय नमः । ७६० ॐ आदिदेवाय नमः । ॐ पतये नमः । ॐ अमितविक्रमाय नमः । ॐ महाघोराय नमः । ॐ सहस्रकराय नमः । ॐ कालपूजिताय नमः । ॐ अन्तर्योगिने नमः । ॐ बुधाय नमः । ॐ ज्ञानदीप्ताय (ज्ञानगर्भाय) नमः । ॐ वेदविदे नमः । ७७० ॐ निःशब्दाय नमः । ॐ गन्धधारिणे नमः । ॐ अमृताय नमः । ॐ श्रीमते नमः । ॐ प्रसादाय नमः । ॐ द्वयाक्षरबीजात्मने नमः । ॐ सर्वपूजिताय नमः । ॐ भेदत्रयहराय नमः । ॐ चक्रकराय नमः । ॐ कालयोगिने नमः । ७८० ॐ जगत्पालकाय नमः । ॐ तीर्थदेवाय नमः । ॐ अयोनिसम्भवाय नमः । ॐ प्राङ्मुखाय नमः । ॐ ज्ञानाग्ने नमः । ॐ ऊर्ध्वाय नमः । ॐ विशालाक्षाय नमः । ॐ अपरोक्षज्ञानरूपाय नमः । ॐ गुणकराय नमः । R ॐ कामघ्ने नमः । ७९० ॐ दुर्गमाय नमः । ॐ सत्यसंज्ञकाय (सत्यरूपाय) नमः । ॐ मायाचक्रप्रवर्तकाय नमः । ॐ अमरोत्तमाय नमः । ॐ परंज्योतिषे नमः । ॐ निश्चलाय नमः । ॐ जितामित्राय नमः । ॐ सर्वलक्षणलक्षिताय नमः । ॐ धूर्ताय नमः । ॐ लोकस्वामिने नमः । ८०० ॐ क्षेत्रज्ञाय नमः । ॐ अरौद्राय नमः । ॐ प्रत्यक्षवपुषे नमः । ॐ त्रैलोक्यपालाय नमः । ॐ अज्ञानतिमिररवये नमः । ॐ भूतानां परमगतये नमः । ॐ भक्तकामकल्पद्रुमाय (भक्तकामककल्पतरवे) नमः । ॐ रूपात्मने नमः । ॐ चीरवाससे नमः । ॐ अलिप्ताय नमः । ८१० ॐ श्रीकराय नमः । ॐ कामपालाय नमः । ॐ महीचारिणे नमः । ॐ समात्मने नमः । ॐ विराटरूपाय नमः । ॐ नित्यबोधाय नमः । ॐ बीजाय नमः । ॐ एकात्मने नमः । ॐ जगज्जीवनाय नमः । ॐ अरूपाय नमः । ८२० ॐ परमार्थभूते नमः । ॐ सर्वविश्वचालकाय नमः । ॐ त्रिविधतापहराय नमः । ॐ ओजस्तेजोद्युतिधराय नमः । ॐ दुर्मर्षणाय नमः । ॐ आदिरूपाय नमः । ॐ कालकालाय नमः । ॐ उन्मादाय नमः । ॐ गुहाय नमः । ॐ अलोकाय नमः । ८३० ॐ निरञ्जनाय नमः । ॐ सर्वलालसाय नमः । ॐ भूतसम्भवाय नमः । ॐ विश्वानेत्राय (विद्यानेत्राय) नमः । ॐ अवधूताय नमः । ॐ चन्द्रांशवे नमः । ॐ आत्मवासिने नमः । ॐ जीवनात्मकाय नमः । ॐ कालक्षाय (कालाक्षिणे) नमः । ॐ महाकल्पाय नमः । ८४० ॐ आधिव्याधिहराय नमः । ॐ प्रकाशाय नमः । ॐ त्यागवपुषे नमः । ॐ विक्रमाय नमः । ॐ दुर्जनाय नमः । ॐ धुर्याय नमः । ॐ अविज्ञाय नमः । ॐ कालनाशनाय नमः । ॐ अविनाशाय नमः । ॐ शिवाससे नमः । ८५० ॐ सर्वाय नमः । ॐ गम्भीराय नमः । ॐ आत्मवते नमः । ॐ बोधिने नमः । ॐ उन्मत्तवेषप्रछन्नाय (उन्नतवेषप्रच्छन्नाय) नमः । ॐ मुक्तानांपरमांगतये नमः । ॐ आदिकराय नमः । ॐ हेमकराय नमः । ॐ भोगयुक्ताय नमः । ॐ श्रेष्ठाय नमः । ८६० ॐ परसंवेदनात्मकाय नमः । ॐ वेदात्मने नमः । ॐ अविक्षिप्ताय नमः । ॐ जगद्रूपाय नमः । ॐ चतुरात्मने नमः । ॐ अव्ययाय नमः । ॐ दीननाथाय नमः । ॐ आत्मयोगिने नमः । ॐ योगेन्द्राय नमः । ॐ गर्वमर्दिने नमः । ८७० ॐ आद्याय नमः । ॐ त्यागज्ञाय नमः । ॐ निरासक्ताय नमः । ॐ प्रलयात्मकाय नमः । ॐ ऊर्ध्वगात्मने नमः । ॐ दुर्वाससे नमः । ॐ सत्त्वात्मने नमः । ॐ मनमोहनाय नमः । ॐ अशोकाय नमः । ॐ जितात्मने नमः । ८८० ॐ एकाकिने नमः । ॐ दुरतिक्रमाय नमः । ॐ अविकाराय नमः । ॐ विश्वधृषे नमः । ॐ उत्तमोत्तमाय नमः । ॐ प्रसन्नाय नमः । ॐ भेदशून्याय नमः । ॐ गुणदोषनिवारणाय नमः । ॐ आदित्यवसने नमः । ॐ त्रिलोकधृषे (त्रैलोक्यधृषे) नमः । ८९० ॐ उत्तमाय नमः । ॐ चेतनारूपाय नमः । ॐ धृतात्मने नमः । ॐ सर्वमङ्गलाय नमः । ॐ दीर्घाय नमः । ॐ अवादिने नमः । ॐ श्रीनिवासाय नमः । ॐ निरहङ्काराय नमः । ॐ लोकत्रयाश्रयाय नमः । ॐ अव्यक्तपुरुषाय नमः । ९०० ॐ विश्वाधाराय नमः । ॐ विश्वभुजे नमः । ॐ ऊर्जिताय नमः । ॐ बोधात्मने नमः । ॐ आदिनाथाय नमः । ॐ जगदाभासाय नमः । ॐ कामजिते नमः । ॐ महाबाहवे नमः । ॐ सर्वान्तकाय नमः । ॐ प्रत्यग्ब्रह्मसनातनाय नमः । ९१० ॐ त्यागात्मने नमः । ॐ अवशाय नमः । ॐ गुणसङ्गविहीनाय नमः । ॐ भूतभृते नमः । ॐ उग्रतेजसे नमः । ॐ दुःखदावानलशमनाय नमः । ॐ प्रमादविगताय (विगतप्रमादाय) नमः । ॐ अव्यङ्गाय नमः । ॐ जीवनाय नमः । ॐ आदेशाय नमः । ९२० ॐ चतुर्भुजाय नमः । ॐ कालान्तकाय नमः । ॐ मृत्युञ्जयाय नमः । ॐ स्वयंज्योतिषे नमः । ॐ निरारम्भाय नमः । ॐ अक्षत्रिणे नमः । ॐ विहाराय नमः । ॐ ऊर्जितशासनाय नमः । ॐ अस्नेहनाय नमः । ॐ असंमूढाय नमः । ९३० ॐ योगेशाय नमः । ॐ परमार्थदृशे नमः । ॐ ऋतवे (क्रतवे) नमः । ॐ गुह्योत्तमाय नमः । ॐ सत्त्वविदे नमः । ॐ कालकण्टकाय नमः । ॐ दिगम्बराय नमः । ॐ उपशान्ताय नमः । ॐ जगन्नियन्त्रे नमः । ॐ असनातने नमः । ९४० ॐ धृताशिषे नमः । ॐ बोधश्रमाश्रयाय नमः । ॐ सत्याय नमः । ॐ विश्वयोनये नमः । ॐ उत्सङ्गाय नमः । ॐ क्षितीशाय नमः । ॐ श्रीवर्धनाय नमः । ॐ चन्द्रवक्त्राय नमः । ॐ ऊर्ध्वगाय नमः । ॐ महामुनये नमः । ९५० ॐ प्रमाणरहिताय नमः । ॐ असंशयाय नमः । ॐ ताम्रओष्ठाय नमः । ॐ आत्मानुभवसम्पन्नाय नमः । ॐ रूपिणे नमः । ॐ सहस्रपदे नमः । ॐ दुरारिघ्ने नमः । ॐ अहोरात्राय नमः । ॐ शुभात्मने नमः । ॐ ज्वालिने नमः । ९६० ॐ भूमिनन्दनाय नमः । ॐ खगाय नमः । ॐ अक्षराय नमः । ॐ गम्भीरबलवाहनाय नमः । ॐ सर्वकर्मफलाश्रयाय नमः । ॐ महावीर्याय नमः । ॐ पराग्वृते नमः । ॐ दीप्तमूर्तये नमः । ॐ आत्मसम्भवाय नमः । ॐ हंससाक्षिणे नमः । ९७० ॐ औषधाय नमः । ॐ व्यापिने नमः । ॐ उपदेशकराय नमः । ॐ ताम्रवर्णाय नमः । ॐ अक्षरमुक्ताय नमः । ॐ चन्द्रकोटिसुशीलताय (कोटिचन्द्रसुशीलताय) नमः । ॐ ईश्वराय नमः । ॐ घोराय नमः । ॐ परं धाम्ने नमः । ॐ अज्ञाय नमः । ९८० ॐ त्रिनेत्राय नमः । ॐ स्तवप्रियाय नमः । ॐ दुर्गाय नमः । ॐ अक्षोभ्याय नमः । ॐ शोकदुःखहराय नमः । ॐ विश्वसाक्षिणे नमः । ॐ आत्मरूपाय नमः । ॐ ध्रुवाय नमः । ॐ छन्दसे नमः । ॐ योगयुक्ताय नमः । ९९० ॐ बोधवते नमः । ॐ इष्टाय नमः । ॐ मुक्तिसद्गतये नमः । ॐ ज्ञानविज्ञानिने नमः । ॐ अज्ञानखण्डनाय नमः । ॐ गुणयुक्ताय नमः । ॐ तत्त्वात्मने नमः । ॐ आत्मने नमः । ॐ द्विभुजाय नमः । ॐ पद्मवक्त्राय नमः । ॐ श्रीस्वामीसमर्थाय नमः । १००१ NA There are some repeated names as marked with R. One can replace them with following suggested substitutes. ॐ जगद्गुरवे नमः । ॐ स्थिरचरव्यापिने नमः । ॐ सकामनिष्कामहेतुपूर्णफलदायकाय नमः । ॐ दैवज्ञाय नमः । ॐ दिव्यरूपाय नमः । ॐ श्रीगुरुदत्तात्रेयावताराय नमः । For print, use the following text

श्रीस्वामीसमर्थमहाराजसहस्रनामावलिः ।

ॐ श्रीस्वामिने नमः । समर्थाय । धरणीनन्दनाय । भूवैकुण्ठवासिने । भक्तकार्यकल्पद्रुम श्रीस्वामिने । परमात्मने । अनन्ताय । त्रिगुणात्मकाय । निर्गुणाय । सर्वज्ञाय । दयानिधये । कमलनेत्राय । अव्यक्ताय । गुणवन्ताय । स्वयम्प्रकाशाय । निराकाराय । कृतकर्मणे । अकाराय । जनेश्वराय । सनातनाय नमः ॥ २०॥ ॐ महावेगाय नमः । नराय । एकपदे । विश्वात्मने । अकालाय । गहनाय । सहस्रदृशे । चराचरप्रतिपालाय । भुवनेश्वराय । प्रत्यगात्मने । ईशाय । तपोनिधये । कल्याणरूपाय । देहत्रयविनिर्गते । अक्कलकोटवासिने । निजाय । भगवन्ताय । सत्त्वकृते । जगते । शब्दब्रह्मप्रकाशवते नमः ॥ ४०॥ ॐ अन्तरात्मने नमः । विश्वनायकाय । ब्रह्मणे । अकुलाय । गोचराय । सहिष्णवे । महर्षये । धनेश्वराय । प्रकृतिपराय । अकृताय । दयासागराय । कृतज्ञाय । संशयार्णवखण्डनाय । चन्द्रसूर्याग्निलोचनाय । नित्ययुक्ताय । अखण्डाय । त्रिशूलधराय । उग्राय । नयाय । जन्मजन्मादये नमः ॥ ६०॥ ॐ सङ्गरहिताय नमः । यतिवराय । आश्रमपूजिताय । महान्तकाय । गुणकराय । अश्विने । दोषत्रयविभेदिने । सुलक्षणाय । विश्वपतये । आश्रमस्थाय । गुप्ताय । कर्मविवर्जिताय । भुवनेशाय । अगोचराय । पुण्यवर्धनाय । तत्त्वाय । निग्रहाय । जयन्ताय । संसारश्रमनाशनाय । ब्रह्मरूपाय नमः ॥ ८०॥ ॐ भावविनिर्गताय नमः । न्यग्रोधाय । प्रकाशात्मने । चतुर्भावाय । विश्वनाथाय । शमाय । अक्षरातीताय । गदाग्रजाय । दर्पणाय । सङ्गविवर्जिताय । मन्त्राय । कृतलक्षणाय । आगमाय (अगमाय) । धर्मिणे । संशयार्णवशोषकाय । तीक्ष्णतापहराय । निशाकराय । जयाय । अग्रण्ये । लयातीताय नमः ॥ १००॥ ॐ संसारतमनाशनाय नमः । गुणौषधाय । करुणाकराय । देहशून्याय । अगुरवे । पुराणाय । महाकर्त्रे । सूक्ष्मात्मने । चैत्रमासाय । भूमिजाय । नरर्षभाय । विश्वपालकाय । कृतनाशाय । अग्रपूज्याय । गुरवे । सुखदाय । तत्त्वविदे । आश्रमिणे । प्रमादिने । जन्ममृत्युजरातीताय नमः ॥ १२०॥ ॐ नित्यमुक्ताय नमः । युगावहाय । ब्रह्मयोगिने । अगाधबुद्धये । दर्पदाय । कलाय (कालाय) । सूक्ष्माय । वषट्काराय । शतानन्दाय । आद्यनिर्गमाय । गगनाधाराय । कृतयज्ञाय । महायशसे । भावनिर्मुक्ताय । सुरेशाय । पुष्पवते । चारुलिङ्गाय । नहुषाय । जङ्गमाय । धराधराय नमः ॥ १४०॥ ॐ हारकाङ्गदभूषणाय (हीरकाङ्गदभूषणाय) नमः । अचलोपमाय । गिरीशाय । तेजिष्ठाय । करुणानिधये । अचिन्त्याय । देवसिंहाय । नित्यप्रियाय । सत्यस्थाय । महातपसे । आरोहणाय । परन्तपाय । एकाय । गगनाकृतये । अर्चिताय । विश्वव्यापकाय । कृपाघनाय । त्वद्रे (अद्रये) । सुहृदे । ज्योतिर्मयाय नमः ॥ १६०॥ ॐ भिक्षुरूपाय नमः । नभसे । अबलाय । चिदानन्दाय । भक्तकामकल्पद्रुमाय । शरणागतरक्षिताय (शरणागतरक्षणाय) । दमनाय । सुन्दराय । करुणाघनाय । विषयरहिताय । अच्युताय । ब्रह्मर्षये । पूर्णात्मने । निरालम्बाय । गिरिरुहाय (गिरिगुहाय) । महामन्त्राय । तेजसे । न्यग्रोधरूपाय । कृपासागराय । जगद्पुरुषेय नमः ॥ १८०॥ ॐ अमलाय नमः । प्रभवे । देवासुरेश्वराय । गदात्रिशूलधराय । सुराध्यक्षाय । यतिवराय । R धनुर्वेदाय । भेदान्तकाय । अजगरमोक्षदायकाय (अजगरमोक्षदाय) । महारेतसे । स्तुत्याय । चिद्विलासाय । ज्ञानरूपाय । कथिताय । अजिताय । विभवे । नियमाश्रिताय । ज्योतिषे । सुरेश्वराय । लोकपालाय नमः ॥ २००॥ ॐ गुणभावनाय नमः । अजराय । तपोमयाय । पृथ्वीपतये । सुतपसे । दयाघनाय । नभःस्थलाय । कृताकृताय । बहिस्त्यागिने । अतर्क्याय । निहन्त्रे (निहेत्रे) । विकारशून्याय । सर्वमन्त्रसिद्धये । भगवते । शान्ताय । आरोग्यसुखदाय । प्रशान्ताय । मान्याय । उपेन्द्राय । चिद्गतये नमः ॥ २२०॥ ॐ अतिसंहर्त्रे (अरिसंहर्त्रे) नमः । जगदार्जवपालनाय । करुणासागराय । सर्वनिष्ठाय । गम्भीरलोचनाय । न्यग्रोधाय । R अन्नदाय । देवासुरवरप्रसादाय । सर्वतोमुखाय । गतये । आनन्दिने । पुरुषाय । महानादाय । अतीन्द्रियाय । धान्याय । सर्वभोगविदुत्तमाय । ज्योतिरादित्याय । विश्वाय । कृतागमाय । भूतविदे नमः ॥ २४०॥ ॐ खगर्भाय नमः । कपालिने । निरायुधाय । त्रिपदाय । अतिधूम्राय । चिद्घनाय । यतीन्द्राय । सुखवर्धनाय । परब्रह्मणे । दमाय । अतुल्याय । शाश्वताय । गुणातीताय । सुकृताय । वटसान्निध्याय । नक्षत्रिणे । ज्ञानस्वरूपाय । बहिर्योगिने । अतिदीप्ताय । महाकायाय नमः ॥ २६०॥ ॐ सुधावर्षाय नमः । जगत्प्रभवे । कृशाय । ऊर्ध्वरेतसे । तेजोपहारिणे । पूर्णाय । अर्थाय । भवारये । गदाधराय । नियमाय । देवर्षये । शुचिर्भूताय । अर्थकराय । चेतनाविगताय । कर्माध्यक्षाय । सर्वयोगपराणाय । महायोगिने । आनन्दरूपाय । नर्तकाय । ज्येष्ठाय नमः ॥ २८०॥ ॐ अन्तर्हितात्मने नमः । धन्विने । हिरण्यनाभाय । अद्वितीयाय । वीतरागिणे । प्रसन्नवदनाय । सफलश्रमाय । तीर्थकराय (तीर्थङ्कराय) । गम्भीरगतिशोभनाय । कृतात्मने । दर्पघ्ने । अद्भुताय । जडोनमत्तपिशाचवते । निःपातिने । बहिर्निष्ठाय । भूतसन्तापनाशनाय । सर्वयोगवते । विश्वधारकाय । लोकपावनाय । चित्तात्मने नमः ॥ ३००॥ ॐ शान्तिदाय नमः । अदृश्याय । महाबीजाय । नेत्राय । तेजस्कराय । कमण्डलुकराय । अदीनाय । देवाधिदेवाय । सुदर्शनाय । नित्यशुद्धाय । युगाधिपाय । आनन्दमूर्तये । परमेशाय । अन्तःसाक्षिणे । गतिसत्तमाय । अदम्भाय । कृतान्तवते । जीवसञ्जीवनाय । सर्वकामफलप्रदाय । नक्ताय नमः ॥ ३२०॥ ॐ मुक्तिदायकाय नमः । अनिन्दिताय । भोग्याय । सदृशाय । विशुद्धाय । ईशानाय । चिदुत्तमाय । अनन्तविद्याविवर्धनाय । कमलाक्षाय । धरोत्तमाय । पुरातनाय । स्थिराय । राजयोगिने । गुणगम्भीराय । निष्ठाशान्तिपरायणाय । त्रिकालज्ञाय । नाशरहिताय । श्रीपतये । अनादिरूपाय । जगत्पतये नमः ॥ ३४०॥ ॐ दारुणाय नमः । सर्वकामनिवर्तकाय । गणाय । बहुरूपाय । अन्तर्निष्ठाय । विश्वचालकाय । कृपानिधये । तृष्णासङ्गनिवारणाय । अनघाय । भावाय । सिद्धिदाय । महात्मने । परिणामरहिताय । अनुकूलाय । गुरुत्तमाय । सर्वमयाय । देवासुरगणाध्यक्षाय । गम्भीरस्वराय । आनन्दकन्दाय । जीवाय नमः ॥ ३६०॥ ॐ कपर्दिने नमः । अन्तरत्यागिने (अन्तत्यागिने) । त्रिकालाध्यक्षाय । अनिनिषाय । न्यग्रोधरूपाय । R चतुर्दंष्ट्राय । सिद्धाय । महाबलाय । योगिवराय । कृतान्तकृते । परमेश्वराय । दामोदराय । अनादिने । वरदाय । स्वभावगलिताय । धर्मस्थापकाय । भवसन्तापनाशनाय । निर्वाणाय । जगमोहनाय । अनुच्चारिणे नमः ॥ ३८०॥ ॐ ब्रह्मवेत्रे नमः । तुरीयातीताय । सिद्धानां परमागतये । गणबान्धवाय । ज्ञानदाय । नानाभावविवर्जिताय । शुद्धचैतन्याय । कर्ममोचनाय । अनन्तविक्रमाय । विश्वक्षेमकर्त्रे । पुंसाय । सदाशुचये । देवासुरगणाश्रयाय । चलनान्तकाय । अध्यात्मानुगताय । महीनाथाय । त्रिशूलपाणिने । निर्वासाय । गुणात्मने । जितसंसारवासनाय नमः ॥ ४००॥ ॐ क्षोभनिवृत्तिकराय नमः । क्रोधघ्ने । परात्पराय । भोगमोक्षफलप्रदाय । अनन्तज्योतिषे । ग्रहपतये । न्यायाय । लोहिताक्षाय । सिद्धात्मने । दान्ताय । आनन्दमयाय । महदादये । अनन्तरूपधारकाय । कर्त्रे । तुरीयाय । सर्वभावविहीनाय । पूतात्मने । विघ्नान्तकाय । निर्विकाराय । जरारहिताय नमः ॥ ४२०॥ ॐ अनादिसिद्धाय नमः । चतुर्गतये । धराय । शुभप्रदाय । सिद्धिसाधनाय । गुणबुद्धये । अनादिनिधनाय । देवासुरनमस्कृते । कैवल्यसुखदायकाय । बहिःशून्याय । भूतनाथाय । सताङ्गतये । हिरण्यगर्भाय । यक्षपतये । अनामयाय । विमलासनाय । प्रणवाय । स्थाणवे । जितप्राणाय । आधारनिलयाय नमः ॥ ४४०॥ ॐ महातेजसे नमः । कलये । अन्तर्हिताय । त्रिदशाय । नाथनाथाय । अनाश्रमारम्भाय । दिविस्पृशे । स्वयंजाताय । घोरतपसे । चिदाकाशाय । अनलाय । गोहिताय । निमिषाय (निभिषाय) । तुष्टाय । साक्षिणे । पुरुषाध्यक्षाय । भक्तवत्सलाय । अनन्यगमनाय । मुद्रिताय । जनकाय नमः ॥ ४६०॥ ॐ कैवल्यपददात्रे नमः । छिन्नसंशयाय । सकलेशाय । विरामाय । प्रमुखाय । अनीतये (अमिताय) । शुभाङ्गाय । नाथानाथोत्तमाय । स्वामिने । धन्वन्तरये । गुणभावनाय । R अन्तकाय । बलवते । आरक्तवर्णाय । आनन्दघनाय । त्रिविक्रमाय । चिन्मयाय । अनन्तवेषाय । जितसङ्गाय । सर्वविज्ञानप्रकाशनाय नमः ॥ ४८०॥ ॐ खड्गिने नमः । विश्वरेतसे । निर्मलाय । भूतसाक्षिणे । अनुत्तमाय । गोविदां पतये । राजवन्दिताय । साध्याय । महत्तत्त्वप्रकाशाय । कुन्दाय । देवाय । अनुगमाय । तत्त्वप्रकाशिने । पुरुषोत्तमाय । स्वयम्भवे । योगिने । गुह्येशाय । नैककर्मकृते । जगदादिजाय । अनन्तात्मने नमः ॥ ५००॥ ॐ लोकनाथाय नमः । कनिष्ठाय । महानुभवभाविताय । सात्त्विकाय । चिदम्बराय । परंतपसे । अनिलाय । विगतान्तराय । सत्यानन्दाय । ब्रह्मविदे । भोगविवर्जिताय । निष्पापाय । देवेन्द्राय । कपालवते । अनन्तरूपाय । शुभाननाय । ध्यानस्थाय । स्वाभाव्याय । जितात्मने । पुराणपुरुषाय नमः ॥ ५२०॥ ॐ आनन्दिताय नमः । त्रिलोकात्मने । अनुपमेयाय । कुम्भाय । विश्वमूर्तये । सर्वानन्दपरायणाय । गोसाक्षिणे । नैकात्मने । कमण्डलुधराय । विधिख्याय । महते । अनन्तगुणपरिपूर्णाय । चेतनाधाराय । स्थानदाय । दिशादर्शकाय । पवित्राय । अंशवे । भिक्षाकराय । अपराजिताय । जगत्स्वरूपाय नमः ॥ ५४०॥ ॐ गुहावासिने नमः । सत्यवादिने । त्यागिने । कुण्डलिने । पुण्यश्लोकाय । अपराय । मायाचक्रचालकाय । साधकेश्वराय । गोपतये । नैकारूपधारकाय । दुराधर्षाय । आनन्दपूरिताय । शुद्धात्मने । विवेकात्मने । कर्मकालविदे । योग्याय । अप्सरोगणसेविताय । चिन्मात्राय । बहिर्भोगिने । सर्वविदे नमः ॥ ५६०॥ ॐ प्रणवातीताय नमः । जितक्रोधाय । अप्रमत्ताय । धातुरुत्तमाय । भूतभावनाय । तापत्रयनिवारणाय । कुवलयेशाय । आदिवृद्धाय । विश्वबाहवे । निरिन्द्राय । गुणाधिपाय । साधुवरिष्ठात्मने । देवाधिपतये । अप्रमेयाय । मन्त्रबीजाय । सर्वभावविनिर्गताय । हृदयरक्षकाय । आकारशुभाय । जगज्जन्याय । प्रीतियोगाय नमः ॥ ५८०॥ ॐ कामदर्पणाय नमः । त्रिपादपुरुषाय । कालकर्त्रे । साङ्ख्यशास्त्रप्रवर्तकाय । चित्तचैतन्यचित्तात्मने । अभिरामाय । गोपालाय । दुर्लभाय । सहस्रशीर्षे । महद्रूपाय । नैकर्मायने । भावात्मने । ज्ञानात्मने । निवेदनाय । पराय । ब्रह्मभावाय । अबोध्याय । व्यक्ताय । कुमुदाय । लोकबन्धवे नमः ॥ ६००॥ ॐ आगमापायशून्याय नमः । शून्यात्मने । सुरारिघ्ने । जीवनकृते । गुणाधिकवृद्धाय । अबद्धकर्मशून्याय । तापसोत्तमवन्दिताय । स्वबोधदर्पणाय । क्षेत्राधाराय । धाम्ने । विद्वत्तमाय । नैकसानुचराय । चलाय । अभङ्गाय । गन्धर्वाय । देवतात्मने । कामप्रदाय । मनबुद्धिविहीनात्मने । सच्चिदानन्दाय । योगाध्यक्षाय नमः ॥ ६२०॥ ॐ भवमोचनाय नमः । अभिवाद्याय । ज्वलनाय । निगमाय । त्रैगुणाय । नैकरूपाय । पापनाशनाय । गुणभृते । अभेदाय । क्रमाय । दण्डधारिणे । स्वानुभवसुखाश्रयाय । महावन्द्याय । अन्तःपूर्णाय । जितमानसाय । अमरवल्लभाय । विदेहात्मने । सहस्रमूर्ध्ने । सुहृदाय । निधये नमः ॥ ६४०॥ ॐ चतुर्मूर्तये नमः । तारकाय । परेशाय । अभिगम्याय । बहुविद्याय । सुधाकराय । भुवनान्तकाय । अम्बुजाय । गन्धर्वकृते । कालाय । सहस्रजिते । देवदेवाय । पद्मनेत्राय । विश्वरूपाय । नैकविद्याविवर्धनाय । धात्रे । रूपज्ञाय । अभद्रप्रभवे । मन्त्रवीर्याय । सर्वयोगविनिसृताय नमः ॥ ६६०॥ ॐ जगन्नाथाय नमः । नित्याय । प्रमेयाय । आयुधिने । कामदेवाय । दुरं विक्रमाय । निःसङ्गाय । चतुर्वेदविदे । त्रिमूर्तये । अप्रतिमाय । गुणान्तकाय । सहस्राक्षाय । भूतसङ्गविहीनात्मने । नैकबोधमयाय । मायायुक्ताय । अमरार्चिताय । प्राज्ञाय । जितकामाय । सर्वव्यापकाय । योगविदां नेत्रे नमः ॥ ६८०॥ ॐ कालकृते नमः । बाह्यान्तरविमुक्ताय । अमृतवपुषे । वटवृक्षाय । तत्त्वविनिश्चयाय । निराभासाय । गम्भीरात्मने । शून्यभावनाय । अमोघाय । परमानन्दाय । कालकण्टकनाशनाय । देवभृतगुरवे । सर्वकामदाय । जगदाराध्याय । नैकमायामयाय । चिद्वपुषे । विश्वकर्मणे । अभिरूपाय । लोकाध्यक्षाय । भूतात्मने नमः ॥ ७००॥ ॐ सत्यपराक्रमाय नमः । महेन्द्राय । धीपतये । सर्वदेवदेवाय । त्रिपादूर्ध्वाय । निष्प्रपञ्चाय । कामवते । गुह्याय । अमुखाय । प्राणेशाय । सत्यात्मकाय । कारणाय । दुःस्वप्ननाशनाय । आनन्दाय । हृषीकेशाय । अमरनाथाय । जितमन्यवे । सर्वसाक्षिणे । मायागर्भाय । नेत्रे (दीप्त्रे) नमः ॥ ७२०॥ ॐ विश्वज्योतिषे नमः । कालात्मने । चैतन्याय । अमराय । श्रीधराय । भूतभव्यभवत्प्रभवे । सर्वेश्वराय । तत्त्वात्मज्ञानसन्देशाय । परोक्षाय । अन्तर्भोगिने । ब्रह्मविद्याप्रकाशनाय । निवृत्तात्मने । गम्भीरघोषाय । अमुख्याय । देवेशाय । समाय । त्यागविग्रहाय । कालविध्वंसाय । पावनाय । जगच्चालकाय नमः ॥ ७४०॥ ॐ अमरमान्याय नमः । विशिष्टाय । सर्वव्यापकाय । R योगिहृदयविश्रामाय । अमरेशाय । दुर्धराय । नृत्यनर्तनाय । महागर्भाय । सत्यधर्मप्रकाशनाय । भोगिने । चारुगात्रे । ध्यानयोगपरायणाय । खण्डपरशवे । कामाय । अमिताय । त्रिविष्टपाय । निरामयाय । गुणेशाय । सर्वनियन्त्रे । जितेन्द्रियाय नमः ॥ ७६०॥ ॐ आदिदेवाय नमः । पतये । अमितविक्रमाय । महाघोराय । सहस्रकराय । कालपूजिताय । अन्तर्योगिने । बुधाय । ज्ञानदीप्ताय (ज्ञानगर्भाय) । वेदविदे । निःशब्दाय । गन्धधारिणे । अमृताय । श्रीमते । प्रसादाय । द्वयाक्षरबीजात्मने । सर्वपूजिताय । भेदत्रयहराय । चक्रकराय । कालयोगिने नमः ॥ ७८०॥ ॐ जगत्पालकाय नमः । तीर्थदेवाय । अयोनिसम्भवाय । प्राङ्मुखाय । ज्ञानाग्ने । ऊर्ध्वाय । विशालाक्षाय । अपरोक्षज्ञानरूपाय । गुणकराय । R कामघ्ने । दुर्गमाय । सत्यसंज्ञकाय (सत्यरूपाय) । मायाचक्रप्रवर्तकाय । अमरोत्तमाय । परंज्योतिषे । निश्चलाय । जितामित्राय । सर्वलक्षणलक्षिताय । धूर्ताय । लोकस्वामिने नमः ॥ ८००॥ ॐ क्षेत्रज्ञाय नमः । अरौद्राय । प्रत्यक्षवपुषे । त्रैलोक्यपालाय । अज्ञानतिमिररवये । भूतानां परमगतये । भक्तकामकल्पद्रुमाय (भक्तकामककल्पतरवे) । रूपात्मने । चीरवाससे । अलिप्ताय । श्रीकराय । कामपालाय । महीचारिणे । समात्मने । विराटरूपाय । नित्यबोधाय । बीजाय । एकात्मने । जगज्जीवनाय । अरूपाय नमः ॥ ८२०॥ ॐ परमार्थभूते नमः । सर्वविश्वचालकाय । त्रिविधतापहराय । ओजस्तेजोद्युतिधराय । दुर्मर्षणाय । आदिरूपाय । कालकालाय । उन्मादाय । गुहाय । अलोकाय । निरञ्जनाय । सर्वलालसाय । भूतसम्भवाय । विश्वानेत्राय (विद्यानेत्राय) । अवधूताय । चन्द्रांशवे । आत्मवासिने । जीवनात्मकाय । कालक्षाय (कालाक्षिणे) । महाकल्पाय नमः ॥ ८४०॥ ॐ आधिव्याधिहराय नमः । प्रकाशाय । त्यागवपुषे । विक्रमाय । दुर्जनाय । धुर्याय । अविज्ञाय । कालनाशनाय । अविनाशाय । शिवाससे । सर्वाय । गम्भीराय । आत्मवते । बोधिने । उन्मत्तवेषप्रछन्नाय (उन्नतवेषप्रच्छन्नाय) । मुक्तानांपरमांगतये । आदिकराय । हेमकराय । भोगयुक्ताय । श्रेष्ठाय नमः ॥ ८६०॥ ॐ परसंवेदनात्मकाय नमः । वेदात्मने । अविक्षिप्ताय । जगद्रूपाय । चतुरात्मने । अव्ययाय । दीननाथाय । आत्मयोगिने । योगेन्द्राय । गर्वमर्दिने । आद्याय । त्यागज्ञाय । निरासक्ताय । प्रलयात्मकाय । ऊर्ध्वगात्मने । दुर्वाससे । सत्त्वात्मने । मनमोहनाय । अशोकाय । जितात्मने नमः ॥ ८८०॥ ॐ एकाकिने नमः । दुरतिक्रमाय । अविकाराय । विश्वधृषे । उत्तमोत्तमाय । प्रसन्नाय । भेदशून्याय । गुणदोषनिवारणाय । आदित्यवसने । त्रिलोकधृषे (त्रैलोक्यधृषे) । उत्तमाय । चेतनारूपाय । धृतात्मने । सर्वमङ्गलाय । दीर्घाय । अवादिने । श्रीनिवासाय । निरहङ्काराय । लोकत्रयाश्रयाय । अव्यक्तपुरुषाय नमः ॥ ९००॥ ॐ विश्वाधाराय नमः । विश्वभुजे । ऊर्जिताय । बोधात्मने । आदिनाथाय । जगदाभासाय । कामजिते । महाबाहवे । सर्वान्तकाय । प्रत्यग्ब्रह्मसनातनाय । त्यागात्मने । अवशाय । गुणसङ्गविहीनाय । भूतभृते । उग्रतेजसे । दुःखदावानलशमनाय । प्रमादविगताय (विगतप्रमादाय) । अव्यङ्गाय । जीवनाय । आदेशाय नमः ॥ ९२०॥ ॐ चतुर्भुजाय नमः । कालान्तकाय । मृत्युञ्जयाय । स्वयंज्योतिषे । निरारम्भाय । अक्षत्रिणे । विहाराय । ऊर्जितशासनाय । अस्नेहनाय । असंमूढाय । योगेशाय । परमार्थदृशे । ऋतवे (क्रतवे) । गुह्योत्तमाय । सत्त्वविदे । कालकण्टकाय । दिगम्बराय । उपशान्ताय । जगन्नियन्त्रे । असनातने नमः ॥ ९४०॥ ॐ धृताशिषे नमः । बोधश्रमाश्रयाय । सत्याय । विश्वयोनये । उत्सङ्गाय । क्षितीशाय । श्रीवर्धनाय । चन्द्रवक्त्राय । ऊर्ध्वगाय । महामुनये । प्रमाणरहिताय । असंशयाय । ताम्रओष्ठाय । आत्मानुभवसम्पन्नाय । रूपिणे । सहस्रपदे । दुरारिघ्ने । अहोरात्राय । शुभात्मने । ज्वालिने नमः ॥ ९६०॥ ॐ भूमिनन्दनाय नमः । खगाय । अक्षराय । गम्भीरबलवाहनाय । सर्वकर्मफलाश्रयाय । महावीर्याय । पराग्वृते । दीप्तमूर्तये । आत्मसम्भवाय । हंससाक्षिणे । औषधाय । व्यापिने । उपदेशकराय । ताम्रवर्णाय । अक्षरमुक्ताय । चन्द्रकोटिसुशीलताय (कोटिचन्द्रसुशीलताय) । ईश्वराय । घोराय । परं धाम्ने । अज्ञाय नमः ॥ ९८०॥ ॐ त्रिनेत्राय नमः । स्तवप्रियाय । दुर्गाय । अक्षोभ्याय । शोकदुःखहराय । विश्वसाक्षिणे । आत्मरूपाय । ध्रुवाय । छन्दसे । योगयुक्ताय । बोधवते । इष्टाय । मुक्तिसद्गतये । ज्ञानविज्ञानिने । अज्ञानखण्डनाय । गुणयुक्ताय । तत्त्वात्मने । आत्मने । द्विभुजाय । पद्मवक्त्राय । श्रीस्वामीसमर्थाय नमः ॥ १००१॥
% Text title            : akkalakoTa svAmI samartha sahasranAmAvaliH 1000 names
% File name             : akkalakoTasvAmIsamarthasahasranAmAvaliH.itx
% itxtitle              : akkalakoTasvAmIsamarthasahasranAmAvaliH
% engtitle              : Akkalakota Swami Samartha Sahasranamavali
% Category              : sahasranAmAvalI, deities_misc, gurudev, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Audio 1, 2)
% Latest update         : May 12, 2019, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org