% Text title : ashvinIkumArastotram % File name : ashvinIkumArastotram.itx % Category : deities\_misc % Location : doc\_deities\_misc % Author : Traditional % Transliterated by : Nat Natarajan nat.natarajan at gmail.com % Proofread by : Nat Natarajan nat.natarajan at gmail.com, NA % Description-comments : From Brihatstotraratnakara with 408 stotras % Source : mahAbhArata Adiparva % Latest update : June 5, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ashvinIkumArastotram ..}## \itxtitle{.. ashvinIkumArastotram ..}##\endtitles ## shrIgaNeshAya namaH | prapUrvagau pUrvajau chitrabhAnU girA vAM shaMsAmi tapasA hyanantau | divyau suparNau virajau vimAnAvadhikShipantau bhuvanAni vishvA || 1|| hiraNmayau shakunI sAmparAyau nAsatyadasrau sunasau vaijayantI | shuklaM vayantau tarasA suvemAvadhivyayantAvasitaM vivasvataH || 2|| grastAM suparNasya balena vartikAmamu~nchatAvashvinau saubhagAya | tAvatsuvR^ittA vanamantamAyayAvasattamA gA aruNA udAvahat || 3|| ShaShTishcha gAvastrishatAshcha dhenava ekaM vatsaM suvate taM duhanti | nAnAgoShThA vihitA ekadohanAstAvashvino duhato dharmamukthyam || 4|| ekAM nAbhi saptashatA arAH shritAH pradhiShvanyA viMshatirarpitA arAH | anemichakraM parivartate.ajaraM mAyAshvinau samanakti charShaNI || 5|| ekaM chakraM vartate dvAdashAraM ShaNNAbhimekAkShamamR^itasya dhAraNam | yasmindevA adhivishve viShaktAstAvashvinau mu~nchato mA viShIdatam || 6|| AshvinAvindumamR^itaM vR^ittabhUyau tirodhattAmashvinau dAsapatnI | hitvA girimashvinau gAmudAcharantau tadvR^iShTimahnAtprathitau balasya || 7|| yuvAM disho janayatho dashAgre samAnaM mUrdhni rathayAnaM viyanti | tAsAM yAtamR^iShayo.anuprayAnti devA manuShyAH kShitimAcharanti || 8|| yuvAM vaNAnvikurutho vishvarUpAMste.adhikShiyante bhuvanAni vishvA | te bhAnavo.apyanusR^itAshcharanti devA manuShyAH kShitimAcharanti || 9|| tau nAsatyAvashvinau vAM mahe.ahaM srajaM cha yAM bibhR^ithaH puShkarasya | tau nAsatyAvamR^itAvR^itAvR^idhAvR^ite devAstatpramade na sUte || 10|| mukhena garbhaM labhatAM yuvAnau gatAsuretatprapadena sUte | sadyo jAto mAtaramatti garbhastAvashvinau mu~nchatho jIvase gAm || 11|| stotuM na shaknomi guNaibharvantau chakShurvihInaH pathi sampramohaH | durge.ahamasminpatito.asmi kUpe yuvAM sharaNyau sharaNaM prapadye || 12|| iti shrImanmahAbhArata AdiparvaNyashvinIkumArastotraM sampUrNam || ## Proofread by Nat Natarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}