% Text title : avadhUtAShTakam % File name : avadhUtAShTakam.itx % Category : aShTaka, deities\_misc % Location : doc\_deities\_misc % Transliterated by : Subrahmanyam Yvs yvspmp at gmail.com % Proofread by : Subrahmanyam Yvs yvspmp at gmail.com, NA % Latest update : May 23, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. avadhUtAShTakam ..}## \itxtitle{.. avadhUtAShTakaM svAmIshukadevastutiH cha ..}##\endtitles ## shrI paramAtmane namaH || atha paramahaMsa shiromaNi\-avadhUta\-shrIsvAmIshukadevastutiH nirvAsanaM nirAkA~NkShaM sarvadoShavivarjitam | nirAlambaM nirAta~NkaM hyavadhUtaM namAmyaham || 1|| nirmamaM niraha~NkAraM samaloShTAshmakA~nchanam | samaduHkhasukhaM dhIraM hyavadhUtaM namAmyaham || 2|| avinAshinamAtmAnaM hyekaM vij~nAya tattvataH | vItarAgabhayakrodhaM hyavadhUtaM namAmyaham || 3|| nAhaM deho na me deho jIvo nAhamahaM hi chit | evaM vij~nAya santuShTam hyavadhUtaM namAmyaham || 4|| samastaM kalpanAmAtraM hyAtmA muktaH sanAtanaH | iti vij~nAya santuShTaM hyavadhUtaM namAmyaham || 5|| j~nAnAgnidagdhakarmANaM kAmasa~Nkalpavarjitam | heyopAdeyahInaM taM hyavadhUtaM namAmyaham || 6|| vyAmohamAtraviratau svarUpAdAnamAtrataH | vItashokaM nirAyAsaM hyavadhUtaM namAmyaham || 7|| AtmA brahmeti nishchitya bhAvAbhAvau cha kalpitau | udAsInaM sukhAsInaM hyavadhUtaM namAmyaham || 8|| svabhAvenaiva yo yogI sukhaM bhogaM na vA~nChati | yadR^ichChAlAbhasantuShTaM hyavadhUtaM namAmyaham || 9|| naiva nindAprashaMsAbhyAM yasya vikriyate manaH | AtmakrIDaM mahAtmAnaM hyavadhUtaM namAmyaham || 10|| nityaM jAgradavasthAyAM svapnavadyo.avatiShThate | nishchintaM chinmayAtmAnaM hyavadhUtaM namAmyaham || 11|| dveShyaM nAsti priyaM nAsti nAsti yasya shubhAshubham | bhedaj~nAnavihInaM taM hyavadhUtaM namAmyaham || 12|| jaDaM pashyati no yastu jagat pashyati chinmayam | nityayuktaM guNAtItaM hyavadhUtaM namAmyaham || 13|| yo hi darshanamAtreNa pavate bhuvanatrayam | pAvanaM ja~NgamaM tIrthaM hyavadhUtaM namAmyaham || 14|| niShkalaM niShkriyaM shAntaM nirmalaM paramAmR^itam | anantaM jagadAdhAraM hyavadhUtaM namAmyaham || 15|| || iti avadhUtAShTakaM samAptam || ## Encoded and proofread by Subrahmanyam Yvs yvspmp at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}