श्रीभगवन्नारायणाचार्याष्टकम्

श्रीभगवन्नारायणाचार्याष्टकम्

आनन्दभाष्यवेत्तारं विशिष्टाद्वैतवादिनम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ १॥ दीक्षितं धर्मरक्षायां भक्तिसाधनसंयुतम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ २॥ असन्मार्गान्निवार्याथ सन्मार्गस्य च दर्शकम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ३॥ भवरोगाकुलानां च राममन्त्रौषधिप्रदम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ४॥ मुद्रामालोर्ध्वपुण्ड्रादिधारकै सिद्धसेवितम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ५॥ रामानन्दमतासक्तं योगीन्द्रं रामचिन्तकम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ६॥ रहस्यत्रयबोधेन शिष्याज्ञानस्य हारकम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ७॥ सत्याहिंसादयादीनां सद्धर्माणां महोदधिम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ८॥ इति श्रीभगवन्नारायणाचार्याष्टकं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Bhagavannarayanacharya Ashtakam
% File name             : bhagavannArAyaNAchAryAShTakam.itx
% itxtitle              : bhagavannArAyaNAchAryAShTakam (chatuHsampradAya)
% engtitle              : bhagavannArAyaNAchAryAShTakam
% Category              : deities_misc, rAmAnanda, aShTaka, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 8, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org