भगवत्भक्तिपद्यम् २

भगवत्भक्तिपद्यम् २

%१२२ पद्यम् (चाल - जमका अजब तडाका॥) भगवन्निर्विकार ईश त्वमसि सदोदित विगताश ॥धृ ॥ अपरोक्षस्त्वं नित्यप्राप्तः प्राप्तिस्त्वं कथमीश । स्वयञ्ज्योतिस्त्वमतो विकृतिर्नहि तव भवदवनाश ॥ १॥ मलिनो योऽसौ मलक्षालनाच्छुद्धो विकृतिं यातीश । अज्ञानमलाऽस्पृष्टोऽस्यमलाऽतस्ते विकृतिः क्वेश ॥ २॥ यो हि जायते सचोत्पत्तिना विक्रियते जगदीश ॥ त्वं तु सदाऽजस्तवाधोक्षज विकार उत्पत्तित ईश ॥ ३॥ आगमगेयस्त्वमप्रमेयः कथं घटेत त्रीश । ज्ञानलक्षणाऽतिशयाधानात्संस्कारस्तव धीश ॥ ४॥ त्वं देशाद्यैरपरिच्छिन्नो महानुभूति त्रीश । अस्तित्वाद्या विकृतिरविद्या कृता न तेऽस्ति परेश ॥ ५॥ त्वमेक एवाद्वितीय एवाखिलानुभूतिः स्वेश । विकारहेतोरभावतोऽतो न ते विकारोधीश ॥ ६॥ श्रुतिविषयस्य स्वयं प्रभावं तूक्तिविरामेधीश । त्वदीषिता वाङ्मुखाशचरन्ति वृत्तिव्याप्तिः सुमतेश ॥ ७॥ (अस्य श्लोकः भागवते) एष स्वयञ्ज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामे एनेषिता वागसवश्चरन्ति ॥ १॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं भगवत्भक्तिपद्यं सम्पूर्णम् ।
% Text title            : Bhagavatbhaktipadyam 2
% File name             : bhagavatbhaktipadyam2.itx
% itxtitle              : bhagavatbhaktipadyam 2 (vAsudevAnandasarasvatIvirachitam bhagavannirvikAra Isha)
% engtitle              : bhagavatbhaktipadyam 2
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org