% Text title : Devaih Krita Brahma Stuti % File name : brahmastutiHdevaiHkRRitA.itx % Category : deities\_misc, stuti % Location : doc\_deities\_misc % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 42 shloka 68-78 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Krita Brahma Stuti ..}## \itxtitle{.. devaiH kR^itA brahmastutiH ..}##\endtitles ## devA UchuH \- lokesha tArako daityo vareNa tava darpitaH | nirasyAsmAn haThAdasmadviShayAn svayamagrahIt || 68|| rAtrindivaM bAdhate.asmAn yatra tatra sthitA vayam | palAyitAshcha pashyAmaH sarvakAShThAsu tArakam || 69|| agniryamo.atha varuNo nir\-R^itirvAyureva cha | tathA manuShyadharmA cha sarvaiH arikarairyutaH || 70|| ete tenArditA brahman devAstasyaiva shAsanAt | anichChAkAryaniratAH sarve tasyAnujIvinaH || 71|| yA devavanitAH svarge ye chApyapsarasAM gaNAH | tAn sarvAnagrahIddaityaH sAraM lokeShu yachcha yat || 72|| na yaj~nAH sampravartante na tapasyanti tApasAH | dAnadharmAdikaM ki~nchid na lokeShu pravartate || 73|| tasya senApatiH pApaH krau~ncho nAmAsti dAnavaH | sa pAtAlatalaM gatvA bAdhate.aharnishaM prajAH || 74|| tasmAt tu tArakeNeDaM sakalaM bhuvanatrayam | hR^itaM sarvaM jagat trAhi pApAttasmAt pitAmaha || 75|| vayaM cha yatra sthAsyAmastatsthAnaM vinideshaya | svasthAnAchchyAvitAstena lokanAtha jagadguro || 76|| tvaM no gatishcha shAstrA cha tvaM nastrAtA pitA prasUH | tvameva bhuvanAnAM cha sthApakaH pAlakaH kR^itI || 77|| tasmAd yAvattArakAkhye vahnau dagdhAH prajApate | na bhavAmastathA kartuM bhavatA yujyate.adhunA || 78|| iti kAlikApurANe dvichatvAriMshAdhyAyAntargatA devaiH kR^itA brahmastutiH samAptA | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}