% Text title : buddhacarita % File name : buddhacharita.itx % Category : deities\_misc % Location : doc\_deities\_misc % Author : Ashvaghosha % Proofread by : Anandajoti Bhikkhu (received from "Ryan Brizendine" ) which are needed for devanaagarii output and formatting. % Description-comments : Available at http://www.ancient-buddhist-texts.net/Texts-and-Translations/Buddhacarita/index.htm % Latest update : February 2, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Buddha's Biography by Ashvaghosha - Buddhacharita ..}## \itxtitle{.. buddhacharitam ..}##\endtitles ## ##Book I [##भगवत्प्रसूतिः##]## श्रियं परार्ध्यां विदधद्विधातृजित् तमो निरस्यन्नभिभूतभानुभृत् । नुदन्निदाघं जितचारुचन्द्रमाः स वन्द्यतेऽर्हन्निह यस्य नोपमा ॥ 1.1##*## आसीद्विशालोन्नतसानुलक्ष्म्या पयोदपङ्क्त्येव परीतपार्श्वम् । उदग्रधिष्ण्यं गगणेऽवगाढं पुरं महर्षेः कपिलस्य वस्तु ॥ 1.2##*## सितोन्नतेनेव नयेन हृत्वा कैलासशैलस्य यदभ्रशोभाम् । भ्रमादुपेतान् वहदम्बुवाहान् संभावनां वा सफलीचकार ॥ 1.3##*## रत्नप्रभोद्भासिनि यत्र लेभे तमो न दारिद्र्यमिवावकाशम् । परार्ध्यपौरैः सहवासतोषात् कृतस्मितेवातिरराज लक्ष्मीः ॥ 1.4##*## यद्वेदिकातोरणसिंहकर्णैरत्नैर्दधानं प्रतिवेशम शोभाम् । जगत्यदृष्ट्वेव समानमन्यत्स्पर्धां स्वगेहैर्मिथ एव चक्रे ॥ 1.5##*## रामामुखेन्दून् परिभूतपद्मान् यत्रापयातोऽप्यविमन्य भानुः । सन्तापयोगादिव वारि वेष्टुं पश्चात्समुद्राभिमुखः प्रतस्थे ॥ 1.6##*## शक्यार्जितानां यशसां जनेन दृष्ट्वान्तभावं गमितोऽयमिन्द्रः । इति ध्वजैश्चारुचलत्पताकैर्यन्मार्ष्टुमस्याङ्कमिवोदयच्छत् ॥ 1.7##*## कृत्वापि रात्रौ कुमुदप्रहासमिन्दोः करैर्यद्रजतालयस्थैः । सौवर्णहर्म्येषु गतार्कपादैर्दिवा सरोजद्युतिमाललम्बे ॥ 1.8##*## महीबृतां मूर्ध्नि कृताभिषेकः शुद्धोदनो नाम नृपोऽर्कबन्धुः । अध्याशयो वा स्फुटपुदरीकं पुराधिराजं तदलञ्चकार ॥ 1.9##*## भूभृत्परार्ध्योऽपि सपक्ष एव प्रवृत्तदानोऽपि मदानुपेतः । ईशोऽपि नित्यं समडृष्टिपातः सौम्यस्वभावोऽपि पृथुप्रतापः ॥ 1.10##*## भुजेन यस्याभिहताः पतन्तो द्विषद्द्विपेन्द्राः समराङ्गणेषु । उद्वान्तमुक्ताप्रकरैः शिरोभिर्भक्त्येव पुष्पाञ्जलिभिः प्रणेमुः ॥ 1.11##*## अतिप्रतापादवधूय शत्रून्महोपरागानिव तिग्मभानुः । उद्योतयामास जनं समन्तात्प्रदर्शयन्नाश्रयणीयमार्गान् ॥ 1.12##*## धर्मार्थकामा विषयं मिथोऽन्यं न वेशमाचक्रमुरस्य नीत्या । विस्पर्धमाना इव तूग्रसिद्धेः सुगोचरे दीप्ततरा बभूवुः ॥ 1.13##*## उदारसङ्ख्यैः सचिवाइरसङ्ख्यैः कृताग्रभावः स उदग्रभावः । शशी यथा भैरकृतान्यथाभैः शक्येन्द्रराजः सुतरां रराज ॥ 1.14##*## तस्यातिशोभाविसृतातिशोभा रविप्रभेवास्ततमः प्रभावा । समग्रदेवीनिवहाग्रदेवी बभूव मायापगतेव माया ॥ 1.15##*## प्रजासु मातेव हितप्रवृत्ता गुरौ जने भक्तिरिवानुवृत्ता । लक्ष्मीरिवाधीशकुले कृताभा जगत्यभूदुत्तमदेवता या ॥ 1.16##*## कामं सदा स्त्रीचरितं तमिस्रं तथापि तां प्रप्य भृशं विरेजे । न हीन्दुलेखामुपगम्य शुभां नक्तं तथा सन्तमसत्वमेति ॥ 1.17##*## अतीन्द्रियेनात्मनि दुष्कुहोऽयं मया जनो योजयितुं न शक्यः । इतीव सूक्ष्मां प्रकृतिं विहाय धर्मेण साक्षाद्विहिता स्वमूर्तिः ॥ 1.18##*## च्युतोऽथ कायात्तुषितात् त्रिलोकीमुद्योतयन्नुत्तमबोधिसत्त्वः । विवेश तस्याः स्मृत एव कुक्षौ नन्दागुहायामिव नागराजः ॥ 1.19##*## धृत्वा हिमाद्रिधवलं गुरु षड्विषाणां दानाधिवासितमुखं द्विरदस्य रूपम् । शुद्धोदनस्य वसुधाधिपतेर्महिष्याः कुक्षिं विवेश स जगद्व्यसनक्षयाय ॥ 1.20##*## रक्षाविधानं प्रति लोकपाला लोकैकनाथस्य दिवोऽभिजग्मुः । सर्वत्र भान्तोऽपि हि चन्द्रपादा भजन्ति कैलासगिरौ विशेषम् ॥ 1.21##*## मयापि तं कुक्षिगतं दधाना विद्युद्विलासं जलदावलीव । दानाभिवर्षैः परितो जनानां दारिद्र्यतापं शमयाञ्चकार ॥ 1.22##*## सातः पुरजना देवी कदाचिदथ लुम्बिनीम् । जगामानुमते राज्ञः सम्भूतोत्तमदोहदा ॥ 1.23##*## शाखामालम्बमानायाः पुष्पभारावलंबिनीम् । देव्याः कुक्षिं विभिद्याशु बोधिसत्त्वो विनिर्ययौ ॥ 1.24##*## ततः प्रसन्नश्च बभूव पुष्यस्तस्याश्च देव्या व्रतसंस्कृतायाः । पार्श्वात्सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च ॥ 1.25 (1.9) प्रातः पयोदादिव तिग्मभानुः समुद्भवन्सोऽपि च मातृकुक्षेः । स्फुरन्मयूखैर्विहतान्धकारैश्चकार लोकं कनकावदातम् ॥ 1.26##*## तं जातमात्रमथ काञ्चनयूपगौरं प्रीतः सहस्रनयणः शनकैरगृह्णात् मन्दारपुष्पनिकरैः सह तस्य मूर्ध्नि खान्निर्मले च विनिपेततुरम्बुधारे ॥ 1.27##*## सुरप्रधानैः परिधार्यमाणो देहांशुजालैरनुरञ्जयंस्तान् । सन्ध्याभ्रजालोपरिसन्निविष्टं नवोडुराजं विजिगाय लक्ष्म्या ॥ 1.28##*## ऊरोर्यथौर्वस्य पृथोश्च हस्तान्मान्धातुरिन्द्रप्रतिमस्य मूर्ध्नः । कक्षीवतश्चैव भुजांसदेशात्तथाविधं तस्य बभूव जन्म ॥ 1.29 (1.10) क्रमेण गर्भादभिनिःसृतः सन् बभौ गतः खादिव योन्यजातः । कल्पेष्वनेकेष्विव भावितात्मा यः सम्प्रजानन् सुषुवे न मूढः ॥ 1.30 (1.11) दीप्त्या च धैर्येण च यो रराज बालो रविर्भूमिमिवावतीर्णः । तथातिदीप्तोऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः ॥ 1.31 (1.12) स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन्मुमोष । महार्हजाम्बूनदचारुवर्णो विद्योतयामास दिशश्च सर्वाः ॥ 1.32 (1.13) अनाकुलान्यब्जसमुद्गतानि निष्पेषवन्त्यायतविक्रमाणि । तथैव धीराणि पदानि सप्त सप्तर्षितारासदृशो जगाम ॥ 1.33 (1.14) बोधाय जातोऽस्मि जगद्धितार्थमन्त्या तथोत्पत्तिरियं ममेति । चतुर्दिशं सिंहगतिर्विलोक्य वाणीं च भव्यार्थकरीमुवाच ॥ 1.34 (1.15) खात्प्रस्रुते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये । शरीरसौख्यार्थमनुत्तरस्य निपेततुर्मूर्धनि तस्य सौम्ये ॥ 1.35 (1.16) श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानम् । यद्गौरवात्काञ्चनपद्महस्ता यक्षाधिपाः सम्परिवार्य तस्थुः ॥ 1.36 (1.17) मायातनूजस्य दिवौकसः खे यस्य प्रभावात्प्रणतैः शिरोभिः । आधारयन् पाण्डरमातपत्रं बोधाय जेपुः परमाशिषश्च ॥ 1.37 (1.18) महोरगा धर्मविशेषतर्षाद्बुद्धेष्वतीतेषु कृताधिकाराः । यमव्यजन् भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश्च ॥ 1.38 (1.19) तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश्च विशुद्धसत्त्वाः । देवा ननन्दुर्विगतेऽपि रागे मग्नस्य दुःखे जगतो हिताय ॥ 1.39 (1.20) यस्मिन् प्रसूते गिरिराजकीला वाताहता नौरिव भूश्चचाल । सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर्गगणादनभ्रात् ॥ 1.40 (1.21) वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्यवपातयन्तः । सूर्यः स एवाभ्यधिकं चकाशे जज्वाल सौम्यार्चिरनीरितोऽग्निः ॥ 1.41 (1.22) प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुरभूत्सिताम्बुः । अन्तः पुराण्यागतविस्मयानि यस्मिन् क्रियास्तीर्थ इव प्रचक्रुः ॥ 1.42 (1.23) धर्मार्थिभिर्भूतगणैश्च दिव्यैस्तद्दर्शनार्थं बलमाप पूरः । कौतूहलेनैव च पादपैश्च प्रपूजयामास सगन्धपुष्पैः ॥ 1.43 (1.24) पुष्पदुमाः स्वं कुसुमं पुकुल्लुः ससीरणोद्रामितदिक्सुगन्धि । सुसम्भ्रमद्नृगवधूपगीतं भुजङ्गंवृदापिहितात्तवातम् ॥ 1.44##*## क्वचित् क्वणत्तूर्यमृदङ्गगीतैर्वीणामुकुन्दामुरजादिभिश्च । स्वीणां चलत्कुण्डलभूषितानां विराजितं चोभयपार्श्चतस्तत् ॥ 1.45##*## यद्राजशास्त्रं भृगुरङ्गिरा वा न चक्रतुर्वंशकरावृषी तौ । तयोः सुतौ तौ च ससर्जतुस्तत्कालेन शुक्रश्च बृहस्पतिश्च ॥ 1.46 (1.41) सारस्वतश्चापि जगाद नष्टं वेदं पुनर्यं ददृशुर्न पूर्वम् । व्यासस्तथैनं बहुधा चकार न यं वशिष्ठः कृतवानशक्तिः ॥ 1.47 (1.42) वाल्मीकिनादश्च ससर्ज पद्यं जग्रन्थ यन्न च्यवनो महार्षिः । चिकित्सितं यच्छ चकार नात्रिः पश्चात्तदात्रेय ऋषिर्जगाद ॥ 1.48 (1.43) यच्च द्विजत्वं कुशिको न लेभे तद्गाधनः सूनुरवाप राजन् । वेलां समुद्रे सगरश्च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः ॥ 1.49 (1.44) आचार्यकं योगविधौ द्विजानामप्राप्तमन्यैर्जनको जगाम । ख्यातानि कर्माणि च यानि शौरैः शूरादयस्तेष्वबला बभूवुः ॥ 1.50 (1.45) तस्मात्प्रमाणं न वयो न कालः कश्चित्क्वचिच्छ्रैष्ठ्यमुपैति लोके । राज्ञामृषीणां च हितानि तानि कृतानि पुत्रैरकृतानि पूर्वैः ॥ 1.51 (1.46) एवं नृपः प्रत्ययितैर्द्विजैस्तैराश्वासितश्चाप्यभिनन्दितश्च । शङ्कामनिष्टां विजहौ मनस्तः प्रहर्षमेवाधिकमारुरोह ॥ 1.52 (1.47) प्रीतश्च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्वं प्रददौ धनानि । भूयादयं भूमिपतिर्यथोक्तो यायाज्जरामेत्य वनानि चेति ॥ 1.53 (1.48) अथौ निमित्तैश्च तपोबलाच्छ तज्जन्म जन्मान्तकरस्य बुद्ध्वा । शाक्येश्वरस्यालयमाजगाम सद्धर्मतर्षादसितो महार्षिः ॥ 1.54 (1.49) तं ब्रह्मविद्ब्रह्मविदां ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च । राज्ञो गुरुर्गौरवसत्क्रियाभ्यां प्रवेशयामास नरेन्द्रसद्म ॥ 1.55 (1.50) स पार्थिवान्तःपुरसन्निकर्षं कुमारजन्मागतहर्षवेगम् । विवेश धीरो बलसञ्ज्ञयैव तपःप्रकर्षाच्च जराश्रयाच्छ ॥ 1.56 (1.51) ततो नृपस्तं मुनिमासनस्थं पाद्यार्घ्यपूर्वं प्रतिपूज्य सम्यक् । निमन्त्रयामास यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः ॥ 1.57 (1.52) धन्योऽस्म्यनुग्राह्यमिदं कुलं मे यन्मां दिदृक्षुर्भगवानुपेतः । आज्ञाप्यतां किं करवाणि सौम्य शिष्योऽस्मि विश्रम्भितुमर्हसीति ॥ 1.58 (1.53) एवं नृपेणोपनिमन्त्रितः सन्सर्वेण भावेन मुनिर्यथावत् । सविस्मयोत्फुल्लविशालदृष्टिर्गम्भीरधीराणि वचांस्युवाच ॥ 1.59 (1.54) महात्मनि त्वय्युपपन्नमेतत् प्रियातिथौ त्यागिनि धर्मकामे । सत्त्वान्वयज्ञानवयोऽनुरूपा स्निग्धा यदेवं मयि ते मतिः स्यात् ॥ 1.60 (1.55) एतच्च तद्येन नृपर्षयस्ते धर्मेण सूक्ष्माणि धनान्यपास्य । नित्यं त्यजन्तो विधिवद्बभूवुस्तपोभिराढ्या विभवैर्दरिद्राः ॥ 1.61 (1.56) प्रयोजनं यत्तु ममोपयाने तन्मे शृणु प्रीतिमुपेहि च त्वम् । दिव्या मया दिव्यपथे श्रुता वाग्बोधाय जातस्तनयस्तवेति ॥ 1.62 (1.57) श्रुत्वा वचस्तच्छ मनश्च युक्त्वा ज्ञात्वा निमित्तैश्च ततोऽस्म्युपेतः । दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्च्रितस्य ॥ 1.63 (1.58) इत्येतदेवं वचनं निशम्य प्रहर्षसम्भ्रान्तगतिर्नरेन्द्रः । आदाय धात्र्यङ्कगतं कुमारं सन्दर्शयामास तपोधनाय ॥ 1.64 (1.59) चक्राङ्कपादं स तथा महार्षिर्जालावनद्धाङ्गुलिपाणिपादम् । सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श ॥ 1.65 (1.60) धात्र्यङ्कसंविष्टमवेक्ष्य चैनं देव्यङ्कसंविष्टमिवाग्निसूनुम् । बभूव पक्ष्मान्तरिवाञ्चिताश्रुर्निश्वस्य चैवं त्रिदिवोन्मुखोऽभूत् ॥ 1.66 (1.61) दृष्ट्वासितं त्वश्रुपरिप्लुताक्षं स्नेहात्तु पुत्रस्य नृपश्चकम्पे । सगद्गदं बाष्पकषायकण्ठः पप्रच्च च प्राञ्जलिरानताङ्गः ॥ 1.67 (1.62) स्वल्पान्तरं यस्य वपुर्मुनेः स्याद्बह्वद्भुतं यस्य च जन्म दीप्तम् । यस्योत्तमं भाविनमात्थ चार्थं तं प्रेक्ष्य कस्मात्तव धीर वाष्पः ॥ 1.68 (1.63) अपि स्थिरायुर्भगवन् कुमारः कच्चिन्न शोकाय मम प्रसूतः । लब्धः कथञ्चित् सलिलाञ्जलिर्मे न खल्विमं पातुमुपैति कालः ॥ 1.69 (1.64) अप्यक्षयं मे यशसो निधानं कच्चिद्ध्रुवो मे कुलहस्तसारः । अपि प्रयास्यामि सुखं परत्र सुप्तेऽपि पुत्रेऽनिमिषैकचक्षुः ॥ 1.70 (1.65) कच्चिन्न मे जातमफुल्लमेव कुलप्रबालं परिशोषभागि । क्षिप्रं विभो ब्रूहि न मेऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम् ॥ 1.71 (1.66) इत्यागतावेगमनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स* मुनिर्बभाषे । मा भून्मतिस्ते नृप काचिदन्या निःसंशयं तद्यदवोचमस्मि ॥ 1.72 (1.67) नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवोऽस्मि । कालो हि मे यातुमयं च जातो जातिक्षयस्यासुलभस्य बोद्धा ॥ 1.73 (1.68) विहाय राज्यं विषयेष्वनास्थस्तीव्रैः प्रयत्नैरधिगम्य तत्त्वम् । जगत्ययं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः ॥ 1.74 (1.69) दुःखार्णवाद्व्याधिविकीर्णफेनाज्जरातरङ्गान्मरणोग्रवेगात् । उत्तारयिष्यत्ययमुह्यमानमार्त्तं जगज्ज्ञानमहाप्लवेन ॥ 1.75 (1.70) प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकाम् । अस्योत्तमां धर्मनदीं प्रवृत्तां तृष्णार्दितः पास्यति जीवलोकः ॥ 1.76 (1.71) दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः । आख्यास्यति ह्येष विमोक्षमार्गं मार्गप्रनष्टेभ्य इवाध्वगेभ्यः ॥ 1.77 (1.72) विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन । प्रह्लादमाधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते ॥ 1.78 (1.73) तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानामपयानहेतोः । विपाटयिष्यत्ययमुत्तमेन सद्धर्मताडेन दुरासदेन ॥ 1.79 (1.74) स्वैर्मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य । लोकस्य सम्बुध्य च धर्मराजः करिष्यते बन्धनमोक्षमेषः ॥ 1.80 (1.75) तन्मा कृथाः शोकमिमं प्रति त्वम् तत्सौम्य शोच्ये हि मनुष्यलोके । मोहेन वा कामसुखैर्मदाद्वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् ॥ 1.81 (1.76) भ्रष्टस्य तस्माच्च गुणादतो मे ध्यानानि लब्ध्वाप्यकृतार्थतैव । धर्मस्य तस्याश्रवणादहं हि मन्ये विपत्तिं त्रिदिवेऽपि वासम् ॥ 1.82 (1.77) इति श्रुतार्थः ससुहृत्सदारस्त्यक्त्वा विषादं मुमुदे नरेन्द्रः । एवंविधोऽयं तनयो ममेति मेने स हि स्वामपि सारमत्ताम् ॥ 1.83 (1.78) आर्येण मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार । न खल्वसौ न प्रियधर्मपक्षः सन्ताननाशात्तु भयं ददर्श ॥ 1.84 (1.79) अथ मुनिरसितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे । सबहुमतमुदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम ॥ 1.85 (1.80) कृतमतिरनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे पि तन्मतौ च । बहुविधमनुकम्पया स साधुः प्रियसुतवद्विनियोजयाञ्चकार ॥ 1.86 (1.81) नरपतिरपि पुत्रजन्मतुष्टो विषयमतानि विमुच्य बन्धनानि । कुलसदृशमचीकरद्यथावत्प्रियतनयं तनयस्य जातकर्म ॥ 1.87 (1.82) दशसु परिणतेष्वहःसु चैवं प्रयतमनाः परया मुदा परीतः । अकुरुत जपहोममङ्गलाद्याः परमतमाः स सुतस्य देवतेज्याः ॥ 1.88 (1.83) अपि च शतसहस्रपूर्णसङ्ख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः । अनुपगतजराः पयस्विनीर्गाः स्वयमददात्सुतवृद्धये द्विजेभ्यः ॥ 1.89 (1.84) बहुविधविषयास्ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय । गुणवति दिवसे शिवे मुहूर्ते मतिमकरोन्मुदितः पुरप्रवेशे ॥ 1.90 (1.85) द्विरदरदमयीमथो महार्हां सितसितपुष्पभृतां मणिप्रदीपाम् । अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः ॥ 1.91 (1.86) पुरमथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगतामपत्यनाथाम् । नृपतिरपि जगाम पौरसङ्घैर्दिवममरैर्मघवानिवार्च्यमानः ॥ 1.92 (1.87) भवनमथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः । इदमिदमिति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त ॥ 1.93 (1.88) इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाह्वयं पुरं तत् । धनदपुरमिवाप्सरोऽवकीर्णं मुदितमभून्नलकूवरप्रसूतौ ॥ 1.94 (1.89) इति श्रीबुद्धचरिते महाकाव्ये भगवत्प्रसूतिर्नाम प्रथमः सर्गः ॥ 1 ॥ \medskip\hrule\medskip ##Book II [##आन्तःपुरविहारो##]## आ जन्मनो जन्मजरान्तकस्य तस्यात्मजस्यात्मजितः स राजा । अहन्यहन्यर्थगजाश्वमित्रैर्वृद्धिं ययौ सिन्धरिवाम्बुवेगैः ॥ 2.1 धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य । तदा हि नैकात्मनिधीनवापि मनोरथस्याप्यतिभारभूतान् ॥ 2.2 ये पद्मकल्पैरपि च द्विपेन्द्रैर्न मण्डलं शक्यमिहाभिनेतुम् । मदोत्कटा हैमवता गजास्ते विनापि यत्नादुपतस्थुरेनम् ॥ 2.3 नानाङ्कचिह्नैर्नवहेमभाण्डैरभूषितैर्लम्बसटैस्तथान्यैः । सञ्चुक्षुभे चास्य पुरं तुरङ्गैर्बलेन मैत्र्या च धनेन चाप्तैः ॥ 2.4 पुष्टाश्च तुष्टाश्च तदास्य राज्ये साध्व्योऽरजस्का गुणवत्पयस्काः । उदग्रवत्सैः सहिता बभूवुर्बह्व्यो बहुक्षीरदुहश्च गावः ॥ 2.5 मध्यस्थतां तस्य रिपुर्जगाम मध्यस्वभावः प्रययौ सुहृत्त्वम् । विशेषतो दार्ढ्यमियाय मित्रं द्वावस्य पक्षावपरस्तु नाशम् ॥ 2.6 तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डलमण्डिताङ्गः । विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः ॥ 2.7 रुरोह संयक् फलवद्यथार्तु तदाकृतेनापि कृषिश्रमेण । ता एव चैवौषधयो रसेन सारेण चैवाभ्यधिका बभूवुः ॥ 2.8 शरीरसन्देहकरेऽपि काले सङ्ग्रामसम्मर्द इव प्रवृत्ते । स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे गर्भधराश्च नार्यः ॥ 2.9 यच्च प्रतिभ्वो विभवेऽपि शक्ये न प्रार्थयन्ति स्म नराः परेभ्यः । अभ्यर्थितः सूक्ष्मधनोऽपि चायं तदा न कश्चिद्विमुखो बभूव ॥ 2.10 नाशे वधो बन्धुषु नाप्यदाता नैवाव्रतो नानृतिको न हिंस्रः । आसीत्तदा कश्चन तस्य राज्ये राज्ञो ययातेरिव नाहुषस्य ॥ 2.11 उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानाम् । चक्रुः क्रियास्तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गमिवोपलभ्य ॥ 2.12 मुक्तश्च दुर्भिक्षभयामयेभ्यो हृष्टो जनः स्वर्गमिवाभिरेमे । पत्नीं पतिर्वा महिषी पतिं वा परस्परं न व्यभिचेरतुश्च ॥ 2.13 कश्चित्सिषेवे रतये न कामं कामार्थमर्थं न जुगोप कश्चित् । कश्चिद्धनार्थं न चचार धर्मं धर्माय कश्चिन्न चकार हिंसाम् ॥ 2.14 स्तेयादिभिश्चाप्यभितश्च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तम् । क्षेमं सुभिक्षं च बभूव तस्य पुराण्यरण्यानि यथैव राष्ट्रे ॥ 2.15 तदा हि तज्जन्मनि तस्य राज्ञो मनोरिवादित्यसुतस्य राज्ये । चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम ॥ 2.16 एवंविधा राजसुतस्य तस्य सर्वार्थसिद्धिश्च यतो बभूव । ततो नृपस्तस्य सुतस्य नाम सर्वार्थसिद्धोऽयमिति प्रचक्रे ॥ 2.17 देवी तु माया विबुधर्षिकल्पं दृष्ट्वा विशालं तनयप्रभावम् । जातं प्रहर्षं न शशाक सोढुं ततोऽविनाशाय दिवं जगाम ॥ 2.18 ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषम् । मातृष्वसा मातृसमप्रभावा संवर्धयामात्मजवद्बभूव ॥ 2.19 ततः स बालार्क इवोदयस्थः समीरितो वह्निरिवानिलेन । क्रमेण सम्यग्ववृधे कुमारस्ताराधिपः पक्ष इवातमस्के ॥ 2.20 ततो महार्हाणि च चन्दनानि रत्नावलीश्चौषधिभिः सगर्भाः । मृगप्रयुक्तान्रथकांश्च हैमानाचक्रिरेऽस्मै सुहृदालयेभ्यः ॥ 2.21 वयोऽनुरूपाणि च भूषणानि हिरण्मया हस्तिमृगाश्वकाश्च । रथाश्च गावो वसनप्रयुक्ता गन्त्रीश्च चामीकररूप्यचित्राः ॥ 2.22 एवं स तैस्तैर्विषयोपचारैर्वयोऽनुरूपैरुपचर्यमाणः । बालोऽप्यबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च ॥ 2.23 वयश्च कौमारमतीत्य मध्यं सम्प्राप्य बालः स हि राजसूनुः । अल्पैरहोभिर्बहुवर्षगम्या जग्राह विद्याः स्वकुलानुरूपाः ॥ 2.24 नैःश्रेयसं तस्य तु भव्यमर्थं श्रुत्वा पुरस्तादसितान्महार्षेः । कामेषु सङ्गं जनयाम्बभूव वृद्धिर्भवच्चाक्यकुलस्य राज्ञः ॥ 2.25 कुलात्ततोऽस्मै स्थिरशीलयुक्तात्साध्वीं वपुर्ह्रीविनयोपपन्नाम् । यशोधरां नाम यशोविशालां तुल्याभिधानं श्रियमाजुहाव ॥ 2.26 अथापरं भूमिपतेः प्रियोऽयं सनत्कुमारप्रतिमः कुमारः । सार्धं तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे ॥ 2.27 किञ्चिन्मनःक्षोभकरं प्रतीपं कथञ्च पश्येदिति सोऽनुचिन्त्य । वासं नृपो ह्यादिशति स्म तस्मै हर्म्योदरेष्वेव न भूप्रचारम् ॥ 2.28 ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्विव रञ्जितेषु । हर्म्येषु सर्वर्तुसुखाश्रयेषु स्त्रीणामुदारैर्विजहार तूर्यैः ॥ 2.29 कलैर्हि चामीकरबद्धकक्षैर्नारीकराग्राभिहतैर्मृदङ्गैः । वराप्सरोनृत्यसमैश्च नृत्यैः कैलासवत्तद्भवनं रराज ॥ 2.30 वाग्भिः कलाभिर्ललितैश्च हारैर्मदैः सखेलैर्मधुरैश्च हासैः । तं तत्र नार्यो रमयाम्बभूवुर्भ्रूवञ्चितैरर्धनिरीक्षितैश्च ॥ 2.31 ततश्च कामाश्रयपण्डिताभिः स्त्रीभिर्गृहीतो रतिकर्कशाभिः । विमानपृष्ठान्न महीं जगाम विमानपृष्थादिव पुण्यकर्मा ॥ 2.32 नृपस्तु तस्यैव विवृद्धिहेतोस्तद्भाविनार्थेन च चोद्यमानः । शमेऽभिरेमे विरराम पापाद्भेजे दमं संविबभाज साधून् ॥ 2.33 नाधीरवत् कामसुखे ससञ्जे न संररञ्जे विषमं जनन्याम् । धृत्येन्द्रियाश्वांश्चपलान् विजिग्ये बन्धूंश्च पौरांश्च गुणैर्जिगाय ॥ 2.34 नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत्तु तदध्यगीष्ट । स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवमाशशंसे ॥ 2.35 तं भासुरं चाङ्गिरसाधिदेवं यथावदानर्च तदायुषे सः । जुहाव हव्यान्यकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश्च ॥ 2.36 सस्नौ शरीरं पवितुं मनश्च तीर्थाम्बुभिश्चैव गुणांबुभिश्च । वेदोपदिष्टं सममात्मजं च सोमं पपौ शान्तिसुखं च हार्दम् ॥ 2.37 सान्त्वं बभाषे न च नार्थवद्यज्जजल्प तत्त्वं न च विप्रियं यत् । सान्त्वं ह्यतत्वं परुषं च तत्त्वं ह्रियाशकन्नात्मन एव वक्तुम् ॥ 2.38 इष्टेष्वनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे । शिवं सिषेवेऽव्यवहारलब्धं यज्ञं हि मेने न तथा यथावत् ॥ 2.39 आशावते चाभिगताय सद्यो देयाम्बुभिस्तर्षमचेच्छिदिष्ट । युद्धादृते वृत्तपरश्वधेन द्विदर्पमुद्वृत्तमबेभिदिष्ट ॥ 2.40 एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च । प्राप त्रिवर्गं बुबुधे त्रिवर्गं जज्ञे द्विवर्गं प्रजहौ द्विवर्गम् ॥ 2.41 कृतागसोऽपि प्रतिपाद्य वध्यान्नाजीघनन्नापि रुषा ददर्श । बबन्ध सान्त्वेन फलेन चैतांस्त्यागोऽपि तेषां ह्यनपायदृष्टः ॥ 2.42 आर्षाण्यचारीत्परमव्रतानि वैराण्यहासीच्छिरसम्भृतानि । यशांसि चापद्गुणगन्धवन्ति रजांस्यहासीन्मलिनीकराणि ॥ 2.43 न चाजिहीर्षीद्बलिमप्रवृत्तं न चाचिकीर्षीत्परवस्त्वभिध्याम् । न चाविवक्षीद्द्विषतामधर्मं न चादिधक्षीद्धृदयेन मन्युम् ॥ 2.44 तस्मिंस्तथा भूमिपतौ प्रवृत्ते भृत्याश्च पौराश्च तथैव चेरुः । शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि ॥ 2.45 काले ततश्चारुपयोधरायां यशोधरायां सुयशोधरायाम् । शौद्धोदनेराहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना ॥ 2.46 अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः । यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द ॥ 2.47 पौत्रस्य मे पुत्रगतो ममैव स्नेहः कथं स्यादिति जातहर्षः । काले स तं तं विधिमाललम्बे पुत्रप्रियः स्वर्गमिवारुरुक्षन् ॥ 2.48 स्थित्वा पथि प्राथमकल्पिकानां राजर्षभाणां यशसान्वितानाम् । शुक्लान्यमुक्त्वापि तपांस्यतप्त यज्ञे च हिंसारहितैरयष्ट ॥ 2.49 अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च । कुलेन वृत्तेन धिया च दीप्तस्तेजः सहस्रांशुरिवोत्सिसृक्षुः ॥ 2.50 स्वायम्भुवं चार्चिकमर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः । चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले ॥ 2.51 तत्ज्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे । वशीव कञ्चिद्विषयं न भेजे पितेव सर्वान्विषयान् ददर्श ॥ 2.52 बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु । स्वर्गाय शब्दं दिवमात्महेतोर्धर्मार्थमात्मस्थितिमाचकाङ्क्ष ॥ 2.53 एवं स धर्मं विविधं चकार सद्भिर्निपातं श्रुतितश्च सिद्धम् । दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायादिति नाथमानः ॥ 2.54 रिरक्षिषन्तः श्रियमात्मसंस्था रक्षन्ति पुत्रान् भुवि भूमिपालाः । पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद्विषयेष्वमुञ्चत् ॥ 2.55 वनमनुपमसत्त्वा बोधिसत्त्वास्तु सर्वे विषयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः । अत उपचितकर्मा रूढमूलेऽपि हेतौ स रतिमुपसिषेवे बोधिमापन्नयावत् ॥ 2.56 इति श्रीबुद्धचरिते महाकाव्येऽन्तःपुरविहारो नाम द्वितीयः सर्गः ॥ 2 ॥ \medskip\hrule\medskip ##Book III [##संवेगोत्पत्तिः##]## ततः कदाचिन्मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि । शुश्राव पद्माकरमण्डितानि शीते निबद्धानि स काननानि ॥ 3.1 श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम् । बहिःप्रयाणाय चकार बुद्धिमन्तर्गृहे नाग इवावरुद्धः ॥ 3.2 ततो नृपस्तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य । स्नेहस्य लक्ष्म्या वयसश्च योग्याम्-आज्ञापयामास विहारयात्राम् ॥ 3.3 निवर्तयामास च राजमार्गे सम्पातमार्तस्य पृथग्जनस्य । मा भूत्कुमारः सुकुमारचित्तः संविग्नचेता इव मन्यमानः ॥ 3.4 प्रत्यङ्गहीनान् विकलेन्द्रियांश्च जीर्णातुरादीन् कृपणांश्च भिक्षून् । ततः समुत्सार्य परेण साम्ना शोभां परा राजपथस्य चक्रुः ॥ 3.5 ततः कृते श्रीमति राजमार्गे श्रीमान् विनीतानुचरः कुमारः । प्रासादपृष्ठादवतीर्य काले कृताभ्यनुज्ञो नृपमभ्यगच्चत् ॥ 3.6 अथो नरेन्द्रः सुतमागताश्रुः शिरस्युपाघ्राय चिरं निरीक्ष्य । गच्चेति चाज्ञापयति स्म वाचा स्नेहान्न चैनं मनसा मुमोच ॥ 3.7 ततः स जाम्बूनदभाण्डभृद्भिर्युक्तं चतुर्भिर्निभृतैस्तुरङ्गैः । अक्लीवविध्युच्चुचिरश्मिधारां हिरण्मयं स्यन्दनमारुरोह ॥ 3.8 ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम् । मार्गं प्रपेदे सदृशानुयात्रश्चन्द्रः सनक्षत्र इवान्तरीक्षम् ॥ 3.9 कौतूहलात्स्फीततरैश्च नेत्रैर्नीलोत्पलाभैरिव कीर्यमाणः । शनैः शनै राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः ॥ 3.10 तं तुष्टुवुः सौम्यगुणेन केचिद्ववन्दिरे दीप्ततया तथान्ये । सौमुख्यतस्तु श्रियमस्य केचिद्वैपुल्यमाशंसिषुरायुषश्च ॥ 3.11 निःसृत्य कुब्जाश्च महाकुलेभ्यो व्यूहाश्च कैरातकवामनानाम् । नार्यः कृशेभ्यश्च निवेशनेभ्यो देवानुयानध्वजवत् प्रणेमुः ॥ 3.12 ततः कुमारः खलु गच्चतीति श्रुत्वा स्त्रियः प्रेष्यजनात्प्रवृत्तिम् । दिदृक्षया हर्म्यतलानि जग्मुर्जनेन मान्येन कृताभ्यनुज्ञाः ॥ 3.13 ताः स्रस्तकाञ्चीगुणविघ्निताश्च सुप्तप्रबुद्धाकुललोचनाश्च । वृत्तान्तविन्यस्तविभूषणाश्च कौतूहलेनापि भृताः परीयुः ॥ 3.14 प्रासादसोपानतलप्रणादैः काञ्चीरवैर्नूपुरनिस्वनैश्च । विभ्रामयन्त्यो गृहपक्षिसङ्घानन्योन्यवेगांश्च समाक्षिपन्त्यः ॥ 3.15 कासाञ्चिदासां तु वराङ्गनानां जातत्वराणामपि सोत्सुकानाम् । गतिं गुरुत्वाज्जगृहुर्विशालाः श्रोणीरथाः पीनपयोधराश्च ॥ 3.16 शीघ्रं समर्थापि तु गन्तुमन्या गतिं निजग्राह ययौ न तूर्णम् । ह्रिया प्रगल्भानि निगूहमाना रहः प्रयुक्तानि विभूषणानि ॥ 3.17 परस्परोत्पीडनपिण्डितानां सम्मर्दसंशोभितकुण्डलानाम् । तासां तदा सस्वनभूषणानां वातायनेष्वप्रशमो बभूव ॥ 3.18 वातायनेभ्यस्तु विनिःसृतानि परस्परोपासितकुण्डलानि । स्त्रीणां विरेजुर्मुखपङ्कजानि सक्तानि हर्म्येष्विव पङ्कजानि ॥ 3.19 ततो विमानैर्युवतीकलापैः कौतूहलोद्घाटितवातयानैः । श्रीमत्समन्तान्नगरं बभासे वियद्विमानैरिव साप्सरोभिः ॥ 3.20 वातायनानामविशालभावादन्योन्यगण्डार्पितकुण्डलानि । मुखानि रेजुः प्रमदोत्तमानां बद्धाः कलाप इव पङ्कजानाम् ॥ 3.21 तस्मिन् कुमारं पथि वीक्षमाणाः स्त्रियो बभुर्गामिव गन्तुकामाः । ऊर्ध्वोन्मुखाश्चैनमुदीक्षमाणा नरा बभुर्द्यामिव गन्तुकामाः ॥ 3.22 दृष्ट्वा च तं राजसुतं स्त्रियस्ता जाज्वल्यमानं वपुषा श्रिया च । धन्यास्य भार्येति शनैरवोचञ्शुद्धैर्मनोभिः खलु नान्यभावात् ॥ 3.23 अयं किल व्यायतपीनबाहू रूपेण साक्षादिव पुष्पकेतुः । त्यक्त्वा श्रियं धर्ममुपेष्यतीति तस्मिन् हिता गौरवमेव चक्रुः ॥ 3.24 कीर्णं तथा राजपथं कुमारः पौरैर्विनीतैः शुचिधीरवेषैः । तत्पूर्वमालोक्य जहर्ष किञ्चिन्मेने पुनर्भावमिवात्मनश्च ॥ 3.25 पुरं तु तत्स्वर्गमिव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः । जीर्णं नरं निर्ममिरे प्रयातुं सञ्चोदनार्थं क्षितिपात्मजस्य ॥ 3.26 ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम् । उवाच सङ्ग्राहकमागतास्थस्तत्रैव निष्कम्पनिविष्टदृष्टिः ॥ 3.27 क एष भोः सूत नरोऽभ्युपेतः केशैः सितैर्यष्टिविषक्तहस्तः । भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्चा ॥ 3.28 इत्येवमुक्तः स रथप्रणेता निवेदयामास नृपात्मजाय । संरक्ष्यमप्यर्थमदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः ॥ 3.29 रूपस्य हर्त्री व्यसनं बलस्य शोकस्य योनिर्निधनं रतीनाम् । नाशः स्मृतीनां रिपुरिन्द्रियाणामेषा जरा नाम ययैष भग्नः ॥ 3.30 पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः परिमृष्टमुर्व्याम् । क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जरामुपेतः ॥ 3.31 इत्येवमुक्ते चलितः स किञ्चिद्राजात्मजः सूतमिदं बभाषे । किमेष दोषो भविता ममापीत्यस्मै ततः सारथिरभ्युवाच ॥ 3.32 आयुष्मतोऽप्येष वयःप्रकर्षान्निःसंशयं कालवशेन भावी । एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति चैष लोकः ॥ 3.33 ततः स पूर्वाशयशुद्धबुद्धिर्विस्तीर्णकल्पाचितपुण्यकर्मा । श्रुत्वा जरां संविविजे महात्मा महाशनेर्घोषमिवान्तिके गौः ॥ 3.34 निःश्वस्य दीर्घं स शिरः प्रकम्प्य तस्मिंश्च जीर्णे विनिवेश्य चक्षुः । तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स संविग्नमिदं जगाद ॥ 3.35 एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च । न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥ 3.36 एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्येव भवान्प्रयातु । उद्यानभूमौ हि कुतो रतिर्मे जराभवे चेतसि वर्तमाने ॥ 3.37 अथाज्ञया भर्तृसुतस्य तस्य निवर्तयामास रथं नियन्ता । ततः कुमारो भवनं तदेव चिन्तावशः शून्यमिव प्रपेदे ॥ 3.38 यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः । ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर्जगाम ॥ 3.39 अथापरं व्याधिपरीतदेहं त एव देवाः ससृजुर्मनुष्यम् । दृष्ट्वा च तं सारथिमाबभाषे शौद्धोदनिस्तद्गतदृष्टिरेव ॥ 3.40 स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्डुगात्रः । अम्बेति वाचं करुणं ब्रुवाणः परं समाश्लिष्य नरः क एषः ॥ 3.41 ततोऽब्रवीत्सारथिरस्य सौम्य धातुप्रकोपप्रभवः प्रवृद्धः । रोगाभिधानः सुमहाननर्थः शक्रोऽपि येनैष कृतोऽस्वतन्त्रः ॥ 3.42 इत्यूचिवान् राजसुतः स भूयस्तं सानुकम्पो नरमीक्षमाणः । अस्यैव जातः पृथगेष दोषः सामान्यतो रोगभयं प्रजानाम् ॥ 3.43 ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः । एवं हि रोगैः परिपीड्यमानो रुजातुरो हर्षमुपैति लोकः ॥ 3.44 इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव । इदं च वाक्यं करुणायमानः प्रोवाच किञ्चिन्मृदुना स्वरेण ॥ 3.45 इदं च रोगव्यसनं प्रजानां पश्यंश्च विश्रम्भमुपैति लोकः । विस्तीर्णविज्ञानमहो नराणां हसन्ति ये रोगभयैरमुक्ताः ॥ 3.46 निवर्त्यतां सूत वहिःप्रयाणान्नरेन्द्रसद्मैव रथः प्रयातु । श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं सङ्कुचतीव चेतः ॥ 3.47 ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश सद्म । तं द्विस्तथा प्रेक्ष्य च सन्निवृत्तं पुर्यागमं भूमिपतिश्चकार ॥ 3.48 श्रुत्वा निमित्तं तु निवर्तनस्य सन्त्यक्तमात्मानमनेन मेने । मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः ॥ 3.49 भूयश्च तस्मै विदधे सुताय विशेषयुक्तं विषयप्रकारम् । चलेन्द्रियत्वादपि नापि शक्तो नास्मान्विजह्यादिति नाथमानः ॥ 3.50 यदा च शब्दादिभिरिन्द्रियार्थैरन्तःपुरे नैव सुतोऽस्य रेमे । ततो वहिर्व्यादिशति स्म यात्रां रसान्तरं स्यादिति मन्यमानः ॥ 3.51 स्नेहाच्च भावं तनयस्य बुद्ध्वा संवेगदोषानविचिन्त्य कांश्चित् । योग्याः समाज्ञापयति स्म तत्र कलास्वभिज्ञ इति वारमुख्याः ॥ 3.52 ततो विशेषेण नरेन्द्रमार्गे स्वलङ्कृते चैव परीक्षिते च । व्यत्यास्य सूतं च रथं च राजा प्रस्थापयामास बहिः कुमारम् ॥ 3.53 ततस्तथा गच्चति राजपुत्रे तैरेव देवैर्विहितो गतासुः । तं चैव मार्गे मृतमुह्यमानं सूतः कुमारश्च ददर्श नान्यः ॥ 3.54 अथाब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिर्ह्रियते क एषः । दीनैर्मनुष्यैरनुगम्यमानो यो भूषितोऽश्वास्यवरुद्यते च ॥ 3.55 ततः स शुद्धात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः । अवाच्यमप्यर्थमिमं नियन्ता प्रव्याजहारार्थविदीश्वराय ॥ 3.56 बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसञ्ज्ञस्तृणकाष्ठभूतः । सम्बध्य संरक्ष्य च यत्नवद्भिः प्रियाप्रियैस्त्यज्यत एष कोऽपि ॥ 3.57 इति प्रणेतुः स निशम्य वाक्यं सञ्चुक्षुभे किञ्चिदुवाच चैनम् । किं केवलस्यैव जनस्य धर्मः सर्वप्रजानामयमीदृशोऽन्तः ॥ 3.58 ततः प्रणेता वदति स्म तस्मै सर्वप्रजानामयमन्तकर्मा । हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः ॥ 3.59 ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः । अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण ॥ 3.60 इयं च निष्ठा नियतं प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः । मनांसि शङ्के कठिनानि नृणां स्वस्थास्तथा ह्यध्वनि वर्तमानाः ॥ 3.61 तस्माद्रथं सूत निवर्त्यतां नो विहारभूमौ न हि देशकालः । जानन्विनाशं कथमार्त्तिकाले सचेतनः स्यादिह हि प्रमत्तः ॥ 3.62 इति ब्रुवाणेऽपि नराधिपात्मजे निवर्तयामास स नैव तं रथम् । विशेषयुक्तं तु नरेन्द्रशासनात्स पद्मखण्डं वनमेव निर्ययौ ॥ 3.63 ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलम् । विपानवत्सकमलचारुदीर्घिकं ददर्श तद्वनमिव नन्दनं वनम् ॥ 3.64 वराङ्गनागणकलिलं नृपात्मजस्ततो बलाद्वनमभिनीयते स्म तत् । वराप्सरोवृतमलकाधिपालयं नवव्रतो मुनिरिव विघ्नकातरः ॥ 3.65 इति श्रीबुद्धचरिते महाकाव्ये संवेगौत्पत्तिर्नाम तृतीयः सर्गः ॥ 3 ॥ \medskip\hrule\medskip ##Book IV [##स्त्रीविघातनो##]## ततस्तस्मात् पुरोद्यानात् कौतूहलचलेक्षणाः । प्रत्युज्जग्मुर्नृपसुतं प्राप्तं वरमिव स्त्रियः ॥ 4.1 अभिगम्य च तास्तस्मै विस्मयोत्फुल्ललोचनाः । चक्रिरे समुदाचारं पद्मकोशनिभैः करैः ॥ 4.2 तस्थुश्च परिवार्यैनं मन्मथाक्षिप्तचेतसः । निश्चलैः प्रीतिविकचैः पिबन्त्य इव लोचनैः ॥ 4.3 तं हि ता मेनिरे नार्यः कामो विग्रहवानिति । शोभितं लक्षणैर्दीप्तैः सहजैर्भूषणैरिव ॥ 4.4 सौम्यत्वाच्चैव धैर्याच्छ काश्चिदेनं प्रजज्ञिरे । अवतीर्णो महीं साक्षाद् सुधांशुश्चन्द्रमा इव ॥ 4.5 तस्य ता वपुषाक्षिप्ता निर्ग्रहीतुं जजृम्भिरे । अन्योन्यं दृष्टिभिर्गत्वा शनैश्च विनिशश्वसुः ॥ 4.6 एवं ता दृष्टिमात्रेण नार्यो ददृशुरेव तम् । न व्याजह्रुर्न जहसुः प्रभावेणास्य यन्त्रिताः ॥ 4.7 तास्तथा तु निरारम्भा दृष्ट्वा प्रणयविक्लवाः । पुरोहितसुतो धीमानुदायी वाक्यमब्रवीत् ॥ 4.8 सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः । रूपचातुर्यसम्पन्नाः स्वगुणैर्मुख्यतां गताः ॥ 4.9 शोभयेत गुणैरेभिरपि तानुत्तरान् कुरून् । कुवेरस्यापि च क्रीडं प्रागेव वसुधामिमाम् ॥ 4.10 शक्ताश्चालयितुं यूयं वीतरागानृषीनपि । अप्सरोभिश्च कलितान् ग्रहीतुं विबुधानपि ॥ 4.11 भावज्ञानेन हावेन चातुर्याद्रूपसम्पदा । स्त्रीणामेव च शक्ताः स्थ संरागे किं पुनर्नृणाम् ॥ 4.12 तासामेवंविधानां वो नियुक्तानां स्वगोचरे । इयमेवंविधा चेष्टा न तुष्टोऽस्म्यार्जवेन वः ॥ 4.13 इदं नववधूनां वो ह्रीनिकुञ्चितचक्षुषाम् । सदृशं चेष्टितं हि स्यादपि वा गोपयोषिताम् ॥ 4.14 यद्यपि स्यादयं वीरः श्रीप्रभावान्महानिति । स्त्रीणामपि महत्तेज इति कार्योऽत्र निश्चयः ॥ 4.15 पुरा हि काशिसुन्दर्या वेशवध्वा महानृषिः । ताडितोऽभूत् पदन्यासाद्दुर्धर्षो दैवतैरपि ॥ 4.16 मन्थालगौतमो भिक्षुर्जङ्घया बालमुख्यया । पिप्रीषुश्च तदर्थार्थं व्यसून् निरहरत् पुरा ॥ 4.17 गौतमं दीर्घतपसं महार्षिं दीर्घजीविनम् । योषित् सन्तोषयामास वर्णस्थानावरा सती ॥ 4.18 ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्वपण्डितम् । उपायैर्विविधैः शान्ता जग्राह च जहार च ॥ 4.19 विश्वामित्रो महर्षिश्च विगाढोऽपि महत्तपाः । दशवर्षाण्यरण्यस्थो घृताच्याप्सरसा हृतः ॥ 4.20 एवमादीनृषींस्तांस्ताननयन् विक्रियां स्त्रियः । ललितं पूर्ववयसं किं पुनर्नृपतेः सुतम् ॥ 4.21 तदेवं सति विश्रब्धं प्रयतध्वं तथा यथा । इयं नृपस्य वंशश्रीरितो न स्यात्पराङ्मुखी ॥ 4.22 या हि काश्चिद्युवतयो हरन्ति सदृशं जनम् । निकृष्टोत्कृष्टयोर्भावं या गृह्णन्ति तु ताः स्त्रियः ॥ 4.23 इत्युदायिवचः श्रुत्वा ता विद्धा इव योषितः । समारुरुहुरात्मानं कुमारग्रहणं प्रति ॥ 4.24 ता भ्रूभिः प्रेक्षितैर्भावैर्हसितैर्ललितैर्गतैः । चक्रुराक्षेपिकाश्चेष्टा भीतभीता इवाङ्गनाः ॥ 4.25 राज्ञस्तु विनियोगेन कुमारस्य च मार्दवात् । जह्रुः क्षिप्रमविश्रम्भं मदेन मदनेन च ॥ 4.26 अथ नारीजनवृतः कुमारो व्यचरद्वनम् । वासितायूथसहितः करीव हिमवद्वनम् ॥ 4.27 स तस्मिन् कानने रम्ये जज्वाल स्त्रीपुरःसरः । आक्रीड इव बभ्राजे विवस्वानप्सरोवृतः ॥ 4.28 मदेनावर्जिता नाम तं काश्चित्तत्र योषितः । कठिनैः पस्पृशुः पीनैः सङ्घट्टैर्वल्गुभिः स्तनैः ॥ 4.29 स्रस्तांसकोमलालम्बमृदुबाहुलताबला । अनृतं स्खलितं काचित्कृत्वैनं सस्वजे बलात् ॥ 4.30 काचित् ताम्राधरोष्ठेन मुखेनासवगन्धिना । विनिशश्वास कर्णेऽस्य रहस्यं श्रूयतामिति ॥ 4.31 काचिदाज्ञापयन्तीव प्रोवाचार्द्रानुलेपना । इह भक्तिं कुरुष्वेति हस्तं संश्लिष्य लिप्सया ॥ 4.32 मुहुर्मुहुर्मदव्याजस्रस्तनीलांशुकापरा । आलक्ष्यरसना रेजे स्फुरद्विद्युदिव क्षपा ॥ 4.33 काश्चित्कनककाञ्चीभिर्मुखराभिरितस्ततः । बभ्रमुर्दर्शयन्त्योऽस्य श्रोणीस्तन्वंशुकावृताः ॥ 4.34 चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे । सुवर्णकलशप्रख्यान् दर्शयन्त्यः पयोधरान् ॥ 4.35 काचित्पद्मवनादेत्य सपद्मा पद्मलोचना । पद्मवक्त्रस्य पार्श्वेऽस्य पद्मश्रीरिव तस्थुषी ॥ 4.36 मधुरं गीतमन्वर्थं काचित्साभिनयं जगौ । तं स्वस्थं चोदयन्तीव वञ्चितोऽसीत्यवेक्षितैः ॥ 4.37 शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा । प्रावृत्यानुचकारास्य चेष्टितं वीरलीलया ॥ 4.38 पीनवल्गुस्तनी काचिद्वाताघूर्णितकुण्डला । उच्चैरवजहासैनं समाप्नोतु भवानिति ॥ 4.39 अपयान्तं तथैवान्या बबन्धुर्माल्यदामभिः । काश्चित्साक्षेपमधुरैर्जगृहुर्वचनाङ्कुशैः ॥ 4.40 प्रतियोगार्थिनी काचिद्गृहीत्वा चूतवल्लरीम् । इदं पुष्पं तु कस्येति पप्रच्च मदविक्लवा ॥ 4.41 काचित्पुरुषवत्कृत्वा गतिं संस्थानमेव च । उवाचैनं जितः स्त्रीभिर्जय भोः पृथिवीमिमाम् ॥ 4.42 अथ लोलेक्सणा काचिज्जिघ्रन्ती नीलमुत्पलम् । किञ्चिन्मदकलैर्वाक्यैर्नृपात्मजमभाषत ॥ 4.43 पश्य भर्तश्चितं चूतं कुसुमैर्मधुगन्धिभिः । हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति ॥ 4.44 अशोको दृश्यतामेष कामिशोकविवर्धनः । रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना ॥ 4.45 चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः । शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया ॥ 4.46 फुल्लं कुरुवकं पश्य निर्मुक्तालक्तकप्रभम् । यो नखप्रभया स्त्रीणां निर्भर्त्सित इवानतः ॥ 4.47 बालाशोकश्च निचितो दृश्यतामेष पल्लवैः । योऽस्माकं हस्तशोभाभिर्लज्जमान इव स्थितः ॥ 4.48 दीर्घिकां प्रावृतां पश्य तीरजैः सिन्दुवारकैः । पाण्डुरांशुकसंवीतां शयानां प्रमदामिव ॥ 4.49 दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्यसौ जले । पृष्ठतः प्रेष्यवद्भार्यामनुवृत्यानुगच्चति ॥ 4.50 मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः । अपरः कोकिलोऽनुत्कः प्रतिश्रुत्येव कूजति ॥ 4.51 अपि नाम विहङ्गानां वसन्तेनाहितो मदः । न तु चिन्तयतश्चित्तं जनस्य प्राज्ञमानिनः ॥ 4.52 इत्येवं ता युवतयो मन्मथोद्दामचेतसः । कुमारं विविधैस्तैस्तैरुपचक्रमिरे नयैः ॥ 4.53 एवमाक्षिप्यमाणोऽपि स तु धैर्यावृतेन्द्रियः । मर्तव्यमिति सोद्वेगो न जहर्ष न सिस्मिये ॥ 4.54 तासां तत्त्वेन वस्थानं दृष्ट्वा स पुरुषोत्तमः । ससंविग्नेन धीरेण चिन्तयामास चेतसा ॥ 4.55 किं विना नावगच्चन्ति चपलं यौवनं स्त्रियः । यतो रूपेण सम्पन्नं जरेयं नाशयिष्यति ॥ 4.56 नूनमेता न पश्यन्ति कस्यचिद् रोगसम्प्लवम् । तथा हृष्टा भयं त्यक्त्वा जगति व्याधिधर्मिणि ॥ 4.57 अनभिज्ञाश्च सुव्यक्तं मृत्योः सर्वापहारिणः । तथा स्वस्था निरुद्वेगाः क्रीडन्ति च हसन्ति च ॥ 4.58 जरां व्याधिं च मृत्युं च को हि जानन् सचेतनः । स्वस्थस्तिष्ठन् निषीदेद्वा सुपेद्वा किं पुनर्हसेत् ॥ 4.59 यस्तु दृष्ट्वा परं जीर्णं व्याधितं मृतमेव च । स्वस्थो भवति नोद्विग्नो यथाचेतास्तथैव सः ॥ 4.60 वियुज्यमानेऽपि तरौ पुष्पैरपि फलैरपि । पतति च्चिद्यमाने वा तरुरन्यो न शोचते ॥ 4.61 इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहम् । उदायी नीतिशास्त्रज्ञस्तमुवाच सुहृत्तया ॥ 4.62 अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल । यस्मात्त्वयि विवक्षा मे तया प्रणयवत्तया ॥ 4.63 अहितात् प्रतिषेधश्च हिते चानुप्रवर्तनम् । व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥ 4.64 सोऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात्पराङ्मुखम् । यदि त्वां समुपेक्षेयं न भवेन्मित्रता मयि ॥ 4.65 तद्ब्रवीमि सुहृद्भूत्वा तरुणस्य वपुष्मतः । इदं न प्रतिरूपं ते स्त्रीष्वदाक्षिण्यमीदृशम् ॥ 4.66 अनृतेनापि नारीणां युक्तं समनुवर्तनम् । तद्व्रीडापरिहारार्थमात्मरत्यर्थमेव च ॥ 4.67 सन्नतिस्चानुवृत्तिश्च स्त्रीणां हृदयबन्धनम् । स्नेहस्य हि गुणा योनिर्मानकामाश्च योषितः ॥ 4.68 तदर्हसि विशालाक्ष हृदयेऽपि पराङ्मुखे । रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुम् ॥ 4.69 दाक्षिण्यमौषधं स्त्रीणां दाक्षिण्यं भूषणं परम् । दाक्षिण्यरहितं रूपं निष्पुष्पमिव काननम् ॥ 4.70 किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः । विषयान् दुर्लभांल्लब्ध्वा न ह्यवज्ञातुमर्हसि ॥ 4.71 कामं परमिति ज्ञात्वा देवोऽपि हि पुरन्दरः । गौतमस्य मुनेः पत्नीमहल्यां चकमे पुरा ॥ 4.72 अगस्त्यः प्रार्थयामास सोमभार्यां च रोहिणीम् । तस्मात् तत्सदृशं लेभे लोपामुद्रामिति श्रुतिः ॥ 4.73 औतथ्यस्य च भार्यायां ममतायां महातपाः । मारुत्यां जनयामास भरद्वाजं बृहस्पतिः ॥ 4.74 बृहस्पतेर्महिष्यां च जुह्वत्यां जुह्वतां वरः । बुधं विबुधधर्माणं जनयामास चन्द्रमाः ॥ 4.75 कालीम् चैव पुरा कन्यां जलप्रभवसम्भवाम् । जगाम यमुनातीरे जातरागः पराशरः ॥ 4.76 मातङ्ग्यामक्षमालायां गर्हितायां रिरंसया । कपिञ्जलादं तनयं वसिष्ठोऽजनयन्मुनिः ॥ 4.77 ययातिश्चैव राजर्षिर्वयस्यपि विनिर्गते । विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने ॥ 4.78 स्त्रीसंसर्गं विनाशान्तं पाण्डुर्ज्ञात्वापि कौरवः । माद्रीरूपगुणाक्षिप्तः सिषेवे कामजं सुखम् ॥ 4.79 करालजनकश्चैव हृत्वा ब्राह्मणकन्यकाम् । अवाप भ्रंशम् अप्येव न तु त्यजेच्च मन्मथम् ॥ 4.80 एवमाद्या महात्मानो विषयान् गर्हितानपि । रतिहेतोर्बुभुजिरे प्रागेव गुणसंहितान् ॥ 4.81 त्वं पुनर्न्यायतः प्राप्तान् बलवान् रूपवान् युवा । विषयानवजानासि यत्र सक्तमिदं जगत् ॥ 4.82 इति श्रुत्वा वचस्तस्य श्लक्ष्णमागमसंहितम् । मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत ॥ 4.83 उपपन्नमिदं वाक्यं सौहार्दव्यञ्जकं त्वयि । अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे ॥ 4.84 नावजानामि विषयाञ्जाने लोकं तदात्मकम् । अनित्यं तु जगन्मत्वा नात्र मे रमते मनः ॥ 4.85 जरा व्याधिश्च मृत्युश्च यदि न स्यादिदं त्रयम् । ममापि हि मनोज्ञेषु विषयेषु रतिर्भवेत् ॥ 4.86 नित्यं यद्यपि हि स्त्रीणामेतदेव वपुर्भवेत् । ससंवित्कस्य कामेषु तथापि न रतिः क्षमा ॥ 4.87 यदा तु जरया पीतं रूपमासां भविष्यति । आत्मनोऽप्यनभिप्रेतं मोहात्तत्र रतिर्भवेत् ॥ 4.88 मृत्युव्याधिजराधर्मो मृत्युव्याधिजरात्मभिः । रममाणोऽप्यसंविग्नः समानो मृगपक्षिभिः ॥ 4.89 यदप्यात्थ महात्मानस्तेऽपि कामात्मका इति । संवेगोऽत्र न कर्तव्यो यदा तेषामपि क्षयः ॥ 4.90 माहात्म्यं न च तन्मन्ये यत्र सामान्यतः क्षयः । विषयेषु प्रसक्तिर्वा युक्तिर्वा नात्मवत्तया ॥ 4.91 यदप्यात्थानृतेनापि स्त्रीजने वर्त्यतामिति । अनृतं नावगच्चामि दाक्षिण्येनापि किञ्चन ॥ 4.92 न चानुवर्तनं तन्मे रुचितं यत्र नार्जवम् । सर्वभावेन सम्पर्को यदि नास्ति धिगस्तु तत् ॥ 4.93 अनृते श्रद्दधानस्य सक्तस्यादोषदर्शिनः । किं हि वञ्चयितव्यं स्याज्जातरागस्य चेतसः ॥ 4.94 वञ्चयन्ति च यद्येव जातरागाः परस्परम् । ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणाम् स्त्रियः ॥ 4.95 तदेवं सति दुःखार्त्तं जरामरणभोगिनम् । न मां कामेष्वनार्येषु प्रतारयितुमर्हसि ॥ 4.96 अहोऽतिधीरं बलवच्च ते मनश्चलेषु कामेषु च सारदर्शिनः । भयेऽपि तीव्रे विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः ॥ 4.97 अहं पुनर्भीरुरतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन् । लभे न शान्तिं न धृतिं कुतो रतिं निशामयन् दीप्तमिवाग्निना जगत् ॥ 4.98 असंशयं मृत्युरिति प्रजानतो नरस्य रागो हृदि यस्य जायते । अयोमयीं तस्य परैमि चेतनां महाभये रक्षति यो न रोदिति ॥ 4.99 अथौ कुमारश्च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथाम् । जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तमियाय भास्करः ॥ 4.100 ततो वृथाधारितभूषणस्रजः कलागुणैश्च प्रणयैश्च निष्फलैः । स्व एव भावे विनिगृह्य मन्मथं पुरं ययुर्भग्नमनोरथाः स्त्रियः ॥ 4.101 ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः । अनित्यतां सर्वगतां विचिन्तयन् विवेश धिष्ण्यं क्षितिपालकात्मजः ॥ 4.102 ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनो न शिश्ये तां रात्रिं हृदयगतशल्यो गज इव । अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवो न सोऽन्यत्कामेभ्यो नियमनमपश्यत्सुतमतेः ॥ 4.103 इति श्रीबुद्धचरिते महाकाव्ये स्त्रीविघातनो नाम चतुर्थः सर्गः ॥ 4 ॥ \medskip\hrule\medskip ##Book V [##अभिनिष्क्रमणो##]## स तथा विषयैर्विलोभ्यमानः परमोहैरपि शाक्यराजसूनुः । न जगाम रतिं न शर्म लेभे हृदये सिंह इवातिदिग्धविद्धः ॥ 5.1 अथ मन्त्रिसुतैः क्षमैः कदाचित्सखिभिश्चित्रकथैः कृतानुयात्रः । वनभूमिदिदृक्षया शमेप्सुर्नरदेवानुमतो वहिः प्रतस्थे ॥ 5.2 नवरुक्मखलीनकिङ्किणीकं प्रचलच्छामरचारुहेमभाण्डम् । अभिरुह्य स कण्ठकं सदश्वं प्रययौ केतुमिव द्रुमाब्जकेतुः ॥ 5.3 स निकृष्टतरां वनान्तभूमिं वनलोभाच्च ययौ महीगुणेच्छुः । सलिलोर्मिविकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणाम् ॥ 5.4 हलभिन्नविकीर्णशष्पदर्भां हतसूक्ष्मक्रिमिकाण्डजन्तुकीर्णाम् । समवेक्ष्य रसां तथाविधां तां स्वजनस्येव बधे भृशं शुशोच ॥ 5.5 कृषतः पुरुषांश्च वीक्षमाणः पवनार्कांशुरजोविभिन्नवर्णान् । वहनक्लमविक्लवांश्च धुर्यान् परमार्यः परमां कृपां चकार ॥ 5.6 अवतीर्य ततस्तुरङ्गपृष्ठाच्चनकैर्गां व्यचरत् शुचा परीतः । जगतो जननव्ययं विचिन्वन् कृपणं खल्विदमित्युवाच चार्त्तः ॥ 5.7 मनसा च विविक्ततामभीप्सुः सुहृदस्ताननुयायिनो निवार्य । अभितारलचारुपर्णवत्या विजने मूलमुपेयिवान् स जम्ब्वाः ॥ 5.8 निषसाद च पत्रखोरवत्यां भुवि वैदूर्यनिकाशशाद्वलायाम् । जगतः प्रभवव्ययौ विचिन्त्य मनसश्च स्थितिमार्गमाललम्बे ॥ 5.9 समवाप्तमनः स्थितिश्च सद्यो विषयेच्छादिभिराधिभिश्च मुक्तः । सवितर्कविचारमाप शान्तं प्रथमं ध्यानमनाश्रवप्रकारम् ॥ 5.10 अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं [मनः] समाधिम् । इदमेव ततः परं प्रदध्यौ मनसा लोकगतिं निशम्य सम्यक् ॥ 5.11 कृपणं वत यज्जनः स्वयं सन्नरसो व्याधिजराविनाशधर्मः । जरयार्दितमातुरं मृतं वा परमज्ञो विजुगुप्सते मदान्धः ॥ 5.12 इह चेदहमीदृशः स्वयं सन् विजुगुप्सेय परं तथास्वभावम् । न भवेत्सदृशं हि तत्क्षमं वा परमं धर्ममिमं विजानतो मे ॥ 5.13 इति तस्य विपश्यतो यथावज्जगतो व्याधिजराविपत्तिदोषान् । बलयौवनजीवितप्रवृत्तौ विजगामात्मगतो मदः क्षणेन ॥ 5.14 न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे । न च कामगुणेषु संररञ्जे न च दिद्वेष परं न चावमेने ॥ 5.15 इति बुद्धिरियं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा । पुरुषैरपरैरदृश्यमानः पुरुषश्चोपससर्प भिक्षुवेशः ॥ 5.16 नरदेवसुतस्तमभ्यपृच्चद्वद कोऽसीति शशंस सोऽथ तस्मै । स च पुङ्गव जन्ममृत्युभीतः श्रमणः प्रव्रजितोऽस्मि मोक्षहेतोः ॥ 5.17 जगति क्षयधर्मके मुमुक्षुर्मृगयेऽहं शिवमक्षयं पदं तत् । अजनोऽन्यजनैरतुल्यबुद्धिर्विषयेभ्यो विनिवृत्तरागदोषः ॥ 5.18 निवसन् क्वचिदेव वृक्षमूले विजने वायतने गिरौ वने वा । विचराम्यपरिग्रहो निराशः परमार्थाय यथोपपन्नभिक्षुः ॥ 5.19 इति पश्यत एव राजसूनोरिदमुक्त्वा स नभः समुत्पपात । स हि तद्वपुरन्यबुद्धिदर्शी स्मृतये तस्य समेयिवान् दिवौकाः ॥ 5.20 गगनं खगवद्गते च तस्मिन् नृवरः सञ्जहृषे विसिस्मिये च । उपलभ्य ततश्च धर्मसञ्ज्ञामभिनिर्याणविधौ मतिं चकार ॥ 5.21 तत इन्द्रसमो जितेन्द्रियश्च प्रविविक्षुः परमाश्वमारुरोह । परिवर्त्य जनं त्ववेक्षमाणस्तत एवाभिमतं वनं न भेजे ॥ 5.22 स जरामरणक्षयं चिकीर्षुर्वनवासाय मतिं स्मृतौ निधाय । प्रविवेश पुनः पुरं न कामाद्वनभूमेरिव मण्डलं द्विपेन्द्रः ॥ 5.23 सुखिता वत निर्वृता च सा स्त्री पतिरीदृक्त्वमिवायताक्ष यस्याः । इति तं समुदीक्ष्य राजकन्या प्रविशन्तं पथि साञ्जलिर्जगाद ॥ 5.24 अथ घोषमिमं महाभ्रघोषः परिशुश्राव शमं परं च लेभे । श्रुतवांश्च हि निर्वृतेति शब्दं परिनिर्वाणविधौ मतिं चकार ॥ 5.25 अथ काञ्चनशैलशृङ्गवर्ष्मा गजमेघर्षभबाहुनिस्वनाक्षः । क्षयमक्षयधर्मजातरागः शशिसिंहाननविक्रमः प्रपेदे ॥ 5.26 मृगराजगतिस्ततोऽभ्यगच्चन्नृपतिं मन्त्रिगणैरुपास्यमानम् । समितौ मरुतामिव ज्वलन्तं मघवन्तं त्रिदिवे सनत्कुमारः ॥ 5.27 प्रणिपत्य च साञ्जलिर्बभाषे दिश मह्यं नरदेव साध्वनुज्ञाम् । परिविव्रजिषामि मोक्षहेतोर्नियतो ह्यस्य जनस्य विप्रयोगः ॥ 5.28 इति तस्य वचो निशम्य राजा करिणेवाभिहतो द्रुमश्चचाल । कमलप्रतिमेऽञ्जलौ गृहीत्वा वचनं चेदमुवाच वाष्पकण्ठः ॥ 5.29 प्रतिसंहर तात बुद्धिमेतां न हि कालस्तव धर्मसंश्रयस्य । वयसि प्रथमे मतौ चलायां बहुदोषां हि वदन्ति धर्मचर्याम् ॥ 5.30 विषयेषु कुतूहलेन्द्रियस्य व्रतखेदेष्वसमर्थनिश्चयस्य । तरुणस्य मनश्चलत्यरण्यादनभिज्ञस्य विशेषतोऽविवेकम् ॥ 5.31 मम तु प्रियधर्म धर्मकालस्त्वयि लक्ष्मीमवसृज्य लक्ष्यभूते । स्थिरविक्रम विक्रमेण धर्मस्तव हित्वा तु गुरुं भवेदधर्मः ॥ 5.32 तदिमं व्यवसायमुत्सृज त्वं भव तावन्निरतो गृहस्थधर्मे । पुरुषस्य वयःसुखानि भुक्त्वा रमणीयो हि तपोवनप्रवेशः ॥ 5.33 इति वाक्यमिदं निशम्य राज्ञः कलविङ्कस्वर उत्तरं बभाषे । यदि मे प्रतिभूश्चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये ॥ 5.34 न भवेन्मरणाय जीवितं मे विहरेत्स्वास्थ्यमिदं च मे न रोगः । न च यौवनमाक्षिपेज्जरा मे न च सम्पत्तिमपाहरेद्विपत्तिः ॥ 5.35 इति दुर्लभमर्थमूचिवांसं तनयं वाक्यमुवाच शाक्यराजः । त्यज बुद्धिमतिमां गतिप्रवृत्तामवहास्योऽतिमनोरथक्रमश्च ॥ 5.36 अथ मेरुगुरुर्गुरुं बभाषे यदि नास्ति क्रम एष नास्ति वार्यः । शरणाज्ज्वलनेन दह्यमानान्न हि निश्चिक्रमिषुं क्षमं ग्रहीतुम् ॥ 5.37 जगतश्च यथा ध्रुवो वियोगो न तु धर्माय वरं त्वयं वियोगः । अवशं ननु विप्रयोजयेन्मामकृतस्वार्थमतृप्तमेव मृत्युः ॥ 5.38 इति भूमिपतिर्निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः । अभिधाय न यास्यतीति भूयो विदधे रक्षणमुत्तमांश्च कामान् ॥ 5.39 सचिवैस्तु निदर्शितो यथावद्बहुमानात् प्रणयाच्च शास्त्रपूर्वम् । गुरुणा च निवारितोऽश्रुपातैः प्रविवेशावसथं ततः स शोचन् ॥ 5.40 चलकुण्डलचुम्बिताननाभिर्घननिश्वासविकम्पितस्तनीभिः । वनिताभिरधीरलोचनाभिर्मृगशावाभिरिवाभ्युदीक्ष्यमाणः ॥ 5.41 स हि काञ्चनपर्वतावदातो हृदयोन्मादकरो वराङ्गनानाम् । श्रवनाङ्गविलोचनात्मभावान् वचनस्पर्शवपुर्गुणैर्जहार ॥ 5.42 विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः । तिमिरं विजिघांसुरात्मभासा रविरुद्यन्निव मेरुमारुरोह ॥ 5.43 कनकोज्ज्वलदीप्तदीपवृक्षं वरकालागुरुधूपपूर्णगर्भम् । अधिरुह्य स वज्रभक्तिचित्रं प्रवरं काञ्चनमासनं सिषेवे ॥ 5.44 तत उत्तममुत्तमाश्च नार्यो निशि तूर्यैरुपतस्थुरिन्द्रकल्पम् । हिमवच्चिरसीव चन्द्रगौरे द्रविणेन्द्रात्मजमप्सरोगणौघाः ॥ 5.45 परमैरपि दिव्यतूर्यकल्पैः स तु तैर्नैव रतिं ययौ न हर्षम् । परमार्थसुखाय तस्य साधोरभिनिश्चिक्रमिषा यतो न रेमे ॥ 5.46 अथ तत्र सुरैस्तपोवरिष्ठैरकनिष्ठैर्व्यवसायमस्य बुद्ध्वा । युगपत्प्रमदाजनस्य निद्रा विहितासीद्विकृताश्च गात्रचेष्टाः ॥ 5.47 अभवच्चयिता हि तत्र काचिद्विनिवेश्य प्रचले करे कपोलम् । दयितामपि रुक्मपत्त्रचित्रां कुपितेवाङ्कगतां विहाय वीणाम् ॥ 5.48 विबभौ करलग्नवेणुरन्या स्तनविस्रस्तसितांशुका शयाना । ऋजुषट्पदपङ्क्तिजुष्टपद्मा जलफेनप्रहसत्तटा नदीव ॥ 5.49 नवपुष्करगर्भकोमलाभ्यां तपनीयोज्ज्वलसङ्गताङ्गदाभ्याम् । स्वपिति स्म तथा पुरा भुजाभ्यां परिरभ्य प्रियवन्मृदङ्गमेव ॥ 5.50 नवहाटकभूषणास्तथान्या वसनं पीतमनुत्तमं वसानाः । अवशा वत निद्रया निपेतुर्गजभग्ना इव कर्णिकारशाखाः ॥ 5.51 अवलम्ब्य गवाक्षपार्श्वमन्या शयिता चापविभुग्नगात्रयष्टिः । विरराज विलम्बिचारुहारा रचिता तोरणशालभञ्जिकेव ॥ 5.52 मणिकुण्डलदष्टपत्रलेखं मुखपद्मं विनतं तथापरस्याः । शतपत्रमिवार्धचक्रनाडं स्थितकारण्डवघट्टितं चकाशे ॥ 5.53 अपराः शयिता यथोपविष्टाः स्तनभारैरवमन्यमानगात्राः । उपगुह्य परस्परं विरेजुर्भुजपाशैस्तपनीयपारिहार्यैः ॥ 5.54 महतीं परिवादिनीं च काचिद्वनितालिङ्ग्य सखीमिव प्रसुप्ता । विजुघूर्ण चलत्सुवर्णसूत्रां वदनेनाकुलकर्णिकोज्ज्वलेन ॥ 5.55 पणवं युवतिर्भुजांसदेशादवविस्रंसितचारुपाशमन्या । सविलासरतान्ततान्तमूर्वोर्विवरे कान्तमिवाभिनीय शिश्ये ॥ 5.56 अपरा न बभुर्निमीलिताक्ष्यो विपुलाक्ष्योऽपि शुभभ्रुवोऽपि सत्यः । प्रतिसङ्कुचितारविन्दकोशाः सवितर्यस्तमिते यथा नलिन्यः ॥ 5.57 शिथिलाकुलमूर्धजा तथान्या जघनस्रस्तविभूषणांशुकान्ता । अशयिष्ट विकीर्णकण्ठसूत्रा गजभग्ना प्रतिपातिताङ्गनेव ॥ 5.58 अपरास्त्ववशा ह्रिया वियुक्ता धृतिमत्योऽपि वपुर्गुणैरुपेताः । विनिशश्वसुरुल्वणं शयाना विकृताक्षिप्तभुजा जजृम्भिरे च ॥ 5.59 व्यपविद्धविभूषणस्रजोऽन्या विसृताग्रन्थनवाससो विसञ्ज्ञाः । अनिमीलितशुक्लनिश्चलाक्ष्यो न विरेजुः शयिता गतासुकल्पाः ॥ 5.60 विवृतास्यपुटा विवृद्धगात्रा प्रपतद्वक्त्रजला प्रकाशगुह्या । अपरा मदघूर्णितेव शिश्ये न बभाषे विकृतं वपुः पुपोष ॥ 5.61 इति सत्त्वकुलानुरूपरूपं विविधं स प्रमदाजनः शयानः । सरसः सदृशं बभार रूपं पवनावर्जितरुग्णपुष्करस्य ॥ 5.62 समवेक्ष्य ततश्च ताः शयाना विकृतास्ता युवतीरधीरचेष्टाः । गुणवद्वपुषोऽपि वल्गुभासो नृपसूनुः स विगर्हयां बभूव ॥ 5.63 अशुचिर्विकृतश्च जीवलोके वनितानामयमीदृशः स्वभावः । वसनाभरणैस्तु वञ्च्यमानः पुरुषः स्त्रीविषयेषु रागमेति ॥ 5.64 विमृशेद्यदि योषितां मनुष्यः प्रकृतिं स्वप्नविकारमीदृशं च । ध्रुवमत्र न वर्धयेत्प्रमादं गुणसङ्कल्पहतस्तु रागमेति ॥ 5.65 इति तस्य तदन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव । अवगम्य मनस्ततोऽस्य देवैर्भवनद्वारमपावृतं बभूव ॥ 5.66 अथ सोऽवततार हर्म्यपृष्ठाद्युवतीस्ताः शयिता विगर्हमाणः । अवतीर्य ततश्च निर्विशङ्को गृहकक्ष्यां प्रथमं विनिर्जगाम ॥ 5.67 तुरगावचरं स बोधयित्वा जविनं चन्दकमित्थमित्युवाच । हयमानय कन्थकं त्वरावान् अमृतं प्राप्तुमितोऽद्य मे यियासा ॥ 5.68 हृदि या मम तुष्टिरद्य जाता व्यवसायश्च यथा धृतौ निविष्टः । विजनेऽपि च नाथवानिवास्मि ध्रुवमर्थोऽभिमुखः स मे य इष्टः ॥ 5.69 ह्रियमेव च सन्नतिं च हित्वा शयिता मत्प्रमुखे यथा युवत्यः । विवृते च यथा स्वयं कपाटे नियतं यातुमनामयाय कालः ॥ 5.70 प्रतिगृह्य ततः स भर्तुराज्ञां विदितार्थोऽपि नरेन्द्रशासनस्य । मनसीव परेण चोद्यमानस्तुरगस्यानयने मतिं चकार ॥ 5.71 अथ हेमखलीनपूर्णवक्त्रं लघुशय्यास्तरणोपगूढपृष्ठम् । बलसत्त्वजवत्वरोपपन्नं स वराश्वं तमुपानिनाय भर्त्रे ॥ 5.72 प्रततत्रिकपुच्चमूलपार्ष्णिं निभृतं ह्रस्वतनूजपृष्ठकर्णम् । विनतोन्नतपृष्ठकुक्षिपार्श्वं विपुलप्रोथललाटकठ्युरस्कम् ॥ 5.73 उपगुह्य स तं विशालवक्षाः कमलाभेन च सान्त्वयन् करेण । मधुराक्षरया गिरा शशास ध्वजिनीमध्यमिव प्रवेष्टुकामः ॥ 5.74 बहुशः कलिशत्रवो निरस्ताः समरे त्वामधिरुह्य पार्थिवेन । अहमप्यमृतं परं यथावत्तुरगश्रेष्ठ लभेय तत्कुरुष्व ॥ 5.75 सुलभाः खलु संयुगे सहाया विषयावाप्तसुखे धनार्जने वा । पुरुषस्य तु दुर्लभाः सहायाः पतितस्यापदि धर्मसंश्रये वा ॥ 5.76 इह चैव भवन्ति ये सहायाः कलुषे धर्मणि धर्मसंश्रये वा । अवगच्चति मे यथान्तरात्मा नियतं तेऽपि जनास्तदंशभाजः ॥ 5.77 तदिदं परिगम्य धर्मयुक्तं मम निर्याणमतो जगद्धिताय । तुरगोत्तम वेगविक्रमाभ्यां प्रयतस्वात्महिते जगद्धिते च ॥ 5.78 इति सुहृदमिवानुशिष्य कृत्ये तुरगवरं नृवरो वनं यियासुः । सितमसितगतिद्युतिर्वपुष्मान् रविरिव शारदमभ्रमारुरोह ॥ 5.79 अथ स परिहरन्निशीथचण्डं परिजनबोधकरं ध्वनिं सदश्वः । विगतहनुरवः प्रशान्तहेषश्चकितविमुक्तपदक्रमा जगाम ॥ 5.80 कनकवलयभूषितप्रकोष्ठैः कमलनिभैः कमलानि च प्रविध्य । अवनततनवस्ततोऽस्य यक्षाश्चकितगतेर्दधिरे खुरान् कराग्रैः ॥ 5.81 गुरुपरिघकपाटसंवृता या न सुखमपि द्विरदैरपाव्रियन्ते । व्रजति नृपसुते गतस्वनास्ताः स्वयमभवन् विवृताः पुरः प्रतोल्यः ॥ 5.82 पितरमभिमुखं सुतं च बालं जनमनुरक्तमनुत्तमां च लक्ष्मीम् । कृतमतिरपहाय निर्व्यपेक्षः पितृनगरात् स ततो विनिर्जगाम ॥ 5.83 अथ स विकचपङ्कजायताक्षः पुरमवलोक्य ननाद सिंहनादम् । जननमरणयोरदृष्टपारो न पुनरहं कपिलाह्वयं प्रविष्टा ॥ 5.84 इति वचनमिदं निशम्य तस्य द्रविणपतेः परिषद्गणा ननन्दुः ॥ 5.85 प्रमुदितमनसश्च देवसङ्घा व्यवसितपारणमाशशंसिरेऽस्मै ॥ हुतवहवपुषो दिवौकसोऽन्ये व्यवसितमस्य दुष्करं विदित्वा । अकुरुत तुहिने पथि प्रकाशं घनविवरप्रषृता इवेन्दुपादाः ॥ 5.86 हरितुरगतुरङ्गवत्तुरङ्गः स तु विचरन् मनसीव चोद्यमानः । अरुणपरुषभारमन्तरीक्षं सरसबहूनि जगाम योजनानि ॥ 5.87 इति श्रीबुद्धचरिते महाकाव्येऽभिनिष्क्रमणो नाम पञ्चमः सर्गः ॥ 5 ॥ \medskip\hrule\medskip ##Book VI [##चन्दकनिवर्तनं##]## ततो मुहूर्तेऽभ्युदिते जगच्चक्षुषि भास्करे । भार्गवस्याश्रमपदं स ददर्श नृणां वरः ॥ 6.1 सुप्तविश्वस्तहरिणं स्वस्थस्थितविहङ्गमम् । विश्रान्त इव यद्दृष्टा कृतार्थ इव चाभवत् ॥ 6.2 स विस्मयनिवृत्त्यर्थं तपःपूजार्थमेव च । स्वां चानुवर्तितां रक्षन्नश्वपृष्ठादवातरत् ॥ 6.3 अवतीर्य च पस्पर्श निस्तीर्णमिति वाजिनम् । छन्दकं चाब्रवीत् प्रीतः स्नापयन्निव चक्षुषा ॥ 6.4 इमं तार्क्ष्योपमजवं तुरङ्गमनुगच्चता । दर्शिता सौम्य मद्भक्तिर्विक्रमश्चायमात्मनः ॥ 6.5 सर्वथास्म्यन्यकार्योऽपि गृहीतो भवता हृदि । भर्तृस्नेहश्च यस्यायमीदृशः शक्त एव च ॥ 6.6 अस्निग्धोऽपि समर्थोऽस्ति निःसामर्थ्योऽपि भक्तिमान् । भक्तिमांस्चैव शक्तश्च दुर्लभस्त्वद्विधो भुवि ॥ 6.7 तत्प्रीतोऽस्मि तवानेन महाभागेन कर्मणा । दृश्यते मयि भावोऽयं फलेभ्योऽपि पराङ्मुखे ॥ 6.8 को जनस्य फलस्थस्य न स्यादभिमुखो जनः । जनीभवति भूयिष्ठं स्वजनोऽपि विपर्यये ॥ 6.9 कुलार्थं धार्यते पुत्रः पोषार्थं सेव्यते पिता । आशयाश्लिष्यति जगन्नास्ति निष्कारणास्वता ॥ 6.10 किमुक्त्वा बहु सङ्क्षेपात्कृतं मे सुमहत्प्रियम् । निवर्तस्वाश्वमादाय सम्प्राप्तोऽस्मीप्सितं वनम् ॥ 6.11 इत्युक्त्वा स महाबाहुरनुशंसचिकीर्षया । भूषणान्यवमुच्यास्मै सन्तप्तमनसे ददौ ॥ 6.12 मुकुटोद्दीप्तकर्माणं मणिमादाय भास्वरम् । ब्रुवन् वाक्यमिदं तस्थौ सादित्य इव मन्दरः ॥ 6.13 अनेन मणिना छन्द प्रणम्य बहुशो नृपः । विज्ञाप्योऽमुक्तविश्रम्भं सन्तापविनिवृत्तये ॥ 6.14 जरामरणनाशार्थं प्रविष्टोऽस्मि तपोवनम् । न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना ॥ 6.15 तदेवमभिनिष्क्रान्तं न मां शोचितुमर्हसि । भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति ॥ 6.16 ध्रुवो यस्माच्च विश्लेषस्तस्मान्मोक्षाय मे मतिः । विप्रयोगः कथं न स्याद्भूयोऽपि स्वजनादिभिः ॥ 6.17 शोकत्यागाय निष्क्रान्तं न मां शोचितुमर्हसि । शोकहेतुषु कामेषु सक्ताः शोच्यास्तु रागिणः ॥ 6.18 अयं च किल पूर्वेषामस्माकं निश्चयः स्थिरः । इति दायादभूतेन न शोच्योऽस्मि पथा व्रजन् ॥ 6.19 भवन्ति ह्यर्थदायादाः पुरुषस्य विपर्यये । पृथिव्यां धर्मदायादा दुर्लभास्तु न सन्ति वा ॥ 6.20 यदपि स्यादसमये यातो वनमसाविति । अकालो नास्ति धर्मस्य जीविते चञ्चले सति ॥ 6.21 तस्मादद्यैव मे श्रेयश्चेतव्यमिति निश्चयः । जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते ॥ 6.22 एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः । प्रयतेथास्तथा चैव यथा मां न स्मरेदपि ॥ 6.23 अपि नैर्गुण्यमस्माकं वाच्यं नरपतौ त्वया । नैर्गुण्यात्त्यज्यते स्नेहः स्नेहत्यागान्न शोच्यते ॥ 6.24 इति वाक्यमिदं श्रुत्वा छन्दः सन्तापविक्लवः । वाष्पग्रथितया वाचा प्रत्युवाच कृताञ्जलिः ॥ 6.25 अनेन तव भावेन बान्धवायासदायिना । भर्तः सीदति मे चेतो नदीपङ्क इव द्विपः ॥ 6.26 कस्य नोत्पादयेद्वाष्पं निश्चयस्तेऽयमीदृशः । अयोमयेऽपि हृदये किं पुनः स्नेहविक्लवे ॥ 6.27 विमानशयनार्हं हि सौकुमार्यमिदं क्व च । खरदर्भाङ्कुरवती तपोवनमही क्व च ॥ 6.28 श्रुत्वा तु व्यवसायं ते यदश्वोऽयं मया हृतः । बलात्कारेण तन्नाथ दैवेनैवास्मि कारितः ॥ 6.29 कथं ह्यात्मवशो जानन् व्यवसायमिमं तव । उपानयेयं तुरगं शोकं कपिलवस्तुनः ॥ 6.30 तन्नार्हसि महाबाहो विहातुं पुत्रलालसम् । स्निग्धं वृद्धं च राजानं सद्धर्ममिव नास्तिकः ॥ 6.31 संवर्धनपरिश्रान्तां द्वितीयां तां च मातरम् । देव नार्हसि विस्मर्तुं कृतघ्न इव सत्क्रियाम् ॥ 6.32 बालपुत्रां गुणवतीं कुलश्लाघ्यां पतिव्रताम् । देवीमर्हसि न त्यक्तुं क्लीवः प्राप्तामिव श्रियम् ॥ 6.33 पुत्रं याशोधरं श्लाघ्यं यशोधर्मभृतां वरः । बालमर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः ॥ 6.34 अथ बन्धुं च राज्यं च त्यक्तुमेव कृता मतिः । मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर्मम ॥ 6.35 नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा । त्वामरण्ये परित्यज्य सुमित्र इव राघवम् ॥ 6.36 किं हि वक्ष्यति राजा मां त्वदृते नगरं गतम् । वक्ष्याम्युचितदर्शित्वात्किं तवान्तःपुराणि वा ॥ 6.37 यदप्यात्थापि नैर्गुण्यं वाच्यं नरपताविति । किं तद्वक्ष्याम्यभूतं ते निर्दोषस्य मुनेरिव ॥ 6.38 हृदयेन सलज्जेन जिह्वया सज्जमानया । अहं यद्यपि वा ब्रूयां कस्तच्च्रद्धातुमर्हति ॥ 6.39 यो हि चन्द्रमसस्तैक्ष्ण्य कथयेच्छ्रद्दधीत वा । स दोषांस्तव दोषज्ञ कथयेच्च्रद्दधीत वा ॥ 6.40 सानुक्रोशस्य सततं नित्यं करुणवेदिनः । स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे ॥ 6.41 इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितम् । स्वस्थः परमया धृत्या जगाद वदतां वरः ॥ 6.42 मद्वियोगं प्रति च्चन्द सन्तापस्त्यज्यतामयम् । नानाभावो हि नियतं पृथग्जातिषु देहिषु ॥ 6.43 स्वजनं यद्यपि स्नेहान्न त्यजेयं मुमुक्षया । मृत्युरन्योन्यमवशानस्मान् सन्त्याजयिष्यति ॥ 6.44 महत्या तृष्णया दुःखैर्गर्भेणास्मि यया धृतः । तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम ॥ 6.45 वासवृक्षे समागम्य विगच्चन्ति यथाण्डजाः । नियतं विप्रयोगान्तस्तथा भूतसमागमः ॥ 6.46 समेत्य च यथा भूयो व्यपयान्ति वलाहकाः । संयोगो विप्रयोगश्च तथा मे प्राणिनां मतः ॥ 6.47 यस्माद्याति च लोकोऽयं विप्रलभ्य परस्परम् । ममत्वं न क्षमं तस्मात्स्वप्नभूते समागमे ॥ 6.48 सहजेन वियुज्यन्ते पर्णरागेण पादपाः । अन्येनान्यस्य विश्लेषः किं पुनर्न भविष्यति ॥ 6.49 तदेवं सति सन्तापं मा कार्षीः सौम्य गम्यताम् । लम्बते यदि तु स्नेहो गत्वापि पुनराव्रज ॥ 6.50 ब्रूयाश्चास्मास्वनाक्षेपं जनं कपिलवस्तुनि । त्यज्यतां तद्गतः स्नेहः श्रूयतां चास्य निश्चयः ॥ 6.51 क्षिप्रमेष्यति वा कृत्वा जरामृत्युक्षयं किल । अकृतार्थो निरालम्बो निधनं यास्यतीति वा ॥ 6.52 इति तस्य वचः श्रुत्वा कन्थकस्तुरगोत्तमः । जिह्वया लिलिहे पादौ वाष्पमुष्णं मुमोच च ॥ 6.53 जालिना स्वस्तिकाङ्केन वक्रमध्येन पाणिना । आममर्श कुमारस्तं बभाषे च वयस्यवत् ॥ 6.54 मुञ्च कन्थक मा वाष्पं दर्शितेयं सदश्वता । मृष्यतां सफलः शीघ्रं श्रमस्तेऽयं भविष्यति ॥ 6.55 मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा । कोशादसिं काञ्चनभक्तिचित्रं विलादिवाशीविषमुद्बबर्ह ॥ 6.56 निष्कास्य तं चोत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशम् । विकीर्यमाणांशुकमन्तरीक्षे चिक्षेप चैनं सरसीव हंसम् ॥ 6.57 पूजाभिलाषेण च बाहुमान्याद्दिवौकसस्तं जगृहुः प्रविद्धम् । यथावदेनं दिवि देवसङ्घा दिव्यैर्विशेषैर्महयां च चक्रुः ॥ 6.58 मुक्त्वा त्वलङ्कारकलत्रवत्तां श्रीविप्रवासं शिरसश्च कृत्वा । दृष्ट्वांशुकं काञ्चनहंसचित्रम् वन्यं स धीरोऽभिचकाङ्क्ष वासः ॥ 6.59 ततो मृगव्याधवपुर्दिवौका भावं विदित्वास्य विशुद्धभावः । काषायवस्त्रोऽभिययौ समीपं तं शाक्यराजप्रभवोऽभ्युवाच ॥ 6.60 शिवं च काषायमृषिध्वजस्ते न युज्यते हिंस्रमिदं धनुश्च । तत्सौम्य यद्यस्ति न सक्तिरत्र मह्यं प्रयच्चेदमिदं गृहाण ॥ 6.61 व्याधोऽब्रवीत्कामद काममारादनेन विश्वास्य मृगान् निहत्य । अर्थस्तु शक्रोपम यद्यनेन हन्त प्रतीच्चानय शुक्लमेतत् ॥ 6.62 परेण हर्षेण ततः स वन्यं जग्राह वासोऽंशुकमुत्ससर्ज । व्याधस्तु दिव्यं वपुरेव बिभ्रत् तच्चुक्लमादाय दिवं जगाम ॥ 6.63 ततः कुमारश्च स चाश्वगोपस्तस्मिंस्तथा याति विसिस्मियाते । आरण्यके वाससि चैव भूयस्तस्मिन्नकार्ष्टां बहुमानमाशु ॥ 6.64 छन्दं ततः साश्रुमुखं विसृज्य काषायसंविद्वृतकीर्तिभृत्सः । येनाश्रमस्तेन ययौ महात्मा सन्ध्याभ्रसंवीत इवाद्रिराजः ॥ 6.65 ततस्तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि । भुजौ समुत्क्षिप्य ततः स वाजिभृद्भृशं विचुक्रोश पपात च क्षितौ ॥ 6.66 विलोक्य भूयश्च रुरोद सस्वरं हयं भुजाभ्यामुपगुह्य कन्थकम् । ततो निराशो विलपन्मुहुर्मुहुर्ययौ शरीरेण पुरं न चेतसा ॥ 6.67 क्वचित्प्रदध्यौ विललाप च क्वचित् क्वचित्प्रचस्खाल पपात च क्वचित् । अतो व्रजन् भक्तिवशेन दुःखितश्चचार बह्वीरवशः पथि क्रियाः ॥ 6.68 इति श्रीबुद्धचरिते महाकाव्ये चन्दकनिवर्तनं नाम षष्ठः सर्गः ॥ 6 ॥ \medskip\hrule\medskip ##Book VII [##तपोवनप्रवेशो##]## ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः । सर्वार्थसिद्धो वपुषाभिभूय तमाश्रमं सिद्धमिव प्रपेदे ॥ 7.1 स राजसूनुर्मृगराजगामी मृगाजिरं तन्मृगवत् प्रविष्टः । लक्ष्मीवियुक्तोऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार ॥ 7.2 स्थिता हि हस्तस्थयुगास्तथैव कौतूहलाच्चक्रधराः सदाराः । तमिन्द्रकल्पं ददृशुर्न जग्मुर्धुर्या इवार्धावनतैः शिरोभिः ॥ 7.3 विप्राश्च गत्वा बहिरिध्महेतोः प्राप्ताः समित्पुष्पपवित्रहस्ताः । तपःप्रधानाः कृतबुद्धयोऽपि तं द्रष्टुमीयुर्न मठानभीयुः ॥ 7.4 हृष्टाश्च केका मुमुचुर्मयूरा दृष्ट्वाम्बुदं नीलमिवोन्नमन्तम् । शष्पाणि हित्वाभिमुखाश्च तस्थुर्मृगाश्चलाक्षा मृगचारिणश्च ॥ 7.5 दृष्ट्वा तमिक्ष्वाकुकुलप्रदीपं ज्वलन्तमुद्यन्तमिवांशुमन्तम् । कृतेऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर्होमदुहश्च गावः ॥ 7.6 कश्चिद्वसूनामयमष्टमः स्यात्स्यादश्विनोरन्यतरश्च्युतोऽत्र । उच्छेरुरुच्छैरिति तत्र वाचस्तद्दर्शनाद्विस्मयजा मुनीनाम् ॥ 7.7 लेखर्षभस्येव वपुर्द्वितीयं धामेव लोकस्य चराचरस्य । स द्योतयामास वनं हि कृत्स्नं यदृच्चया सूर्य इवावतीर्णः ॥ 7.8 ततः स तैराश्रमिभिर्यथावदभ्यर्चितश्चोपनिमन्त्रितश्च । प्रत्यर्चयां धर्मभृतो बभूव स्वरेण भाद्राम्बुधरोपमेन ॥ 7.9 कीर्णं ततः पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः । तमाश्रमं सोऽनुचचार धीरस्तपांसि चित्राणि निरीक्षमाणः ॥ 7.10 तपोविकारांश्च निरीक्ष्य सौम्यस्तपोवने तत्र तपोधनानाम् । तपस्विनं कञ्चिदनुव्रजन्तं तत्त्वं विजिज्ञासुरिदं बभाषे ॥ 7.11 तत्पूर्वमद्याश्रमदर्शनं मे यस्मादिमं धर्मविधिं न जाने । तस्माद्भवानर्हति भाषितुं मे यो निश्चयो यं प्रति वः प्रवृत्तः ॥ 7.12 ततो द्विजातिः स तपोविहारः शाक्यर्षभायर्षभविक्रमाय । क्रमेन तस्मै कथयाञ्चकार तपोविशेषं तपसः फलं च ॥ 7.13 अग्राम्यमन्नं सलिलप्ररूढं पर्णानि तोयं फलमूलमेव । यथागमं वृत्तिरियं मुनीनां भिन्नास्तु ते ते तपसां विकल्पाः ॥ 7.14 उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन्मृगवच्छरन्ति । केचिद्भुजङ्गैः सह वर्तयन्ति वल्मीकभूता इव मारुतेन ॥ 7.15 अश्मप्रयत्नार्जितवृत्तयोऽन्ये केचित्स्वदन्तापहतान्नभक्षाः । कृत्वा परार्थं श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषमस्ति ॥ 7.16 केचिज्जलक्लिन्नजटाकलापा द्विः पावकं जुह्वति मन्त्रपूर्वम् । मीनैः समं केचिदपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः ॥ 7.17 एवंविधैः कालचितैस्तपोभिः परैर्दिवं यान्त्यपरैर्नृलोकम् । दुःखेन मार्गेण सुखं क्षियन्ति दुःखं हि धर्मस्य वदन्ति मूलम् ॥ 7.18 इत्येवमादि द्विपदेन्द्रवत्सः श्रुत्वा वचस्तस्य तपोधनस्य । अदृष्टतत्त्वोऽपि न सन्तुतोष शनैरिदं चात्मगतं जगाद ॥ 7.19 दुःखात्मकं नैकविधं तपश्च स्वर्गप्रधानं तपसः फलं च । लोकाश्च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्वयमाश्रमाणाम् ॥ 7.20 श्रियं च बन्धून् विषयांश्च हित्वा ये स्वर्गहेतौ नियमं चरन्ति । ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं स्वं वनमेव भूयः ॥ 7.21 कायक्लमैर्यश्च तपोऽभिधानैः प्रवृत्तिमाकाङ्क्षति कामहेतोः । संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्चति दुःखमेव ॥ 7.22 त्रासश्च नित्यं मरणात्प्रजानां यत्नेन चेच्छन्ति पुनः प्रसूतिम् । सत्यां प्रवृत्तौ नियतश्च मृत्युस्तत्रैव मग्नो यत एव भीतः ॥ 7.23 इहार्थमेके प्रविशन्ति खेदं स्वर्गार्थमन्ये श्रममाप्नुवन्ति । सुखार्थमाशाकृपणोऽकृतार्थः पतत्यनर्थे खलु जीवलोकः ॥ 7.24 न खल्वयं गर्हित एव यत्नो यो हीनमुत्सृज्य विशेषगामी । प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद्यत्र पुनर्न कार्यम् ॥ 7.25 शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्यधर्मः । धर्मेण चाप्नोति सुखं परत्र तस्मादधर्मं फलतीह धर्मः ॥ 7.26 यतः शरीरं मनसो वशेन प्रवर्तते वापि निवर्तते वा । युक्तो दमश्चेतस एव तस्माच्छित्तादृते काष्ठसमं शरीरम् ॥ 7.27 आहारशुद्ध्या यदि पुण्यमिष्टं तस्मान्मृगाणामपि पुण्यमस्ति । ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्मुखत्वात् ॥ 7.28 दुःखेऽभिसन्धिस्त्वथ पुण्यहेतुः सुखेऽपि कार्यो ननु सोऽभिसन्धिः । अथ प्रमाणं न सुखेऽभिसन्धिर्दुःखे प्रमाणं ननु नाभिसन्धिः ॥ 7.29 तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्यपस्तीर्थमिति प्रवृत्ताः । तत्रापि तोषो हृदि केवलोऽयं न पावयिष्यन्ति हि पापमापः ॥ 7.30 स्पृष्टं हि यद्यद्गुणवद्भिरम्भस्तत्तत्पृथिव्यां यदि तीर्थमिष्टम् । तस्माद्गुणानेव परैमि तीर्थमापस्तु निःसंशयमाप एव ॥ 7.31 इति स्म तत्तद्बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान् । ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश ॥ 7.32 अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्षिजनावकीर्णम् । जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तमिव प्रवृत्तम् ॥ 7.33 काश्चिन्निशास्तत्र निशाकराभः परीक्षमाणश्च तपांस्युवास । सर्वं परिक्षेप्य तपश्च मत्वा तस्मात्तपःक्षेत्रतलाज्जगाम ॥ 7.34 अन्वव्रजन्नाश्रमिणस्ततस्तं तद्रूपमाहात्म्यगतैर्मनोभिः । देशादनार्यैरभिभूयमानान्महार्षयो धर्ममिवापयान्तम् ॥ 7.35 ततो जटावल्कलचीरखेलांस्तपोधनांश्चैव स तान्ददर्श । तपांसि चैषामनुबुध्यमानस्तस्थौ शिवे श्रीमति मार्गवृक्षे ॥ 7.36 अथोपसृत्याश्रमवासिनस्तं मनुष्यवर्यं परिवार्य तस्थुः । वृद्धश्च तेषां बहुमानपूर्वं कलेन साम्ना गिरमित्युवाच ॥ 7.37 त्वय्यागते पूर्ण इवाश्रमोऽभूत्सम्पद्यते शून्य इव प्रयाते । तस्मादिमं नार्हसि तात हातुं जिजीविषोर्देहमिवेष्टमायुः ॥ 7.38 ब्रह्मर्षिराजर्षिसुरर्षिजुष्टः पुण्यः समीपे हिमवान् हि शैलः । तपांसि तान्येव तपोधनानां यत्सन्निकर्षाद्बहुलीभवन्ति ॥ 7.39 तीर्थानि पुण्यान्यभितस्तथैव सोपानभूतानि नभस्तलस्य । जुष्टानि धर्मात्मभिरात्मवद्भिर्देवर्षिभिश्चैव महार्षिभिश्च ॥ 7.40 इतश्च भूयः क्षममुत्तरैव दिक्सेवितुं धर्मविशेषहेतोः । न हि क्षमं दक्षिणतो बुधेन पदं भवेदेकमपि प्रयातुम् ॥ 7.41 तपोवनेऽस्मिन्नथ निष्क्रियो वा सङ्कीर्णधर्मा पतितोऽशुचिर्वा । दृष्टस्त्वया येन न ते विवत्सा तद्ब्रूहि यावद्रुचितोऽस्तु वासः ॥ 7.42 इमे हि वांछन्ति तपःसहायं तपोनिधानप्रतिमं भवन्तम् । वासस्त्वया हीन्द्रसमेन सार्धं बृहस्पतेरभ्युदयावहः स्यात् ॥ 7.43 इत्येवमुक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः । भवप्रणाशाय कृतप्रतिज्ञः स्वं भावमन्तर्गतमाचचक्षे ॥ 7.44 ऋज्वात्मनां धर्मभृतां मुनीनामिष्टातिथित्वात्स्वजनोपमानम् । एवंविधैर्मां प्रति भावजातैः प्रीतिः परात्मा जनितश्च मार्गः ॥ 7.45 स्निग्धाभिराभिर्हृदयङ्गमाभिः समासतः स्नात इवास्मि वाग्भिः । रतिश्च मे धर्मनवग्रहस्य विस्पन्दिता सम्प्रति भूय एव ॥ 7.46 एवं प्रवृत्तान् भवतः शरण्यानतीव सन्दर्शितपक्षपातान् । यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस्त्यजतस्तथैव ॥ 7.47 स्वर्गाय युष्माकमयं तु धर्मो ममाभिलाषस्त्वपुनर्भवाय । अस्मिन् वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः ॥ 7.48 तन्नारतिर्मे न परापचारो वनादितो येन परिव्रजामि । धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महार्षिकल्पाः ॥ 7.49 ततो वचः सूनृतमर्थवच्छ सुश्लक्ष्णमोजस्वि च गर्वितं च । श्रुत्वा कुमारस्य तपस्विनस्ते विशेषयुक्तं बहुमानमीयुः ॥ 7.50 कश्चिद्द्विजस्तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः । आपिङ्गलाक्षस्तनुदीर्घघोणः कुण्डोदहस्तो गिरमित्युवाच ॥ 7.51 धीमन्नुदारः खलु निश्चयस्ते यस्त्वं युवा जन्मनि दृष्टदोषः । स्वर्गापवर्गौ हि विचार्य सम्यग्यस्यापवर्गे मतिरस्ति सोऽस्ति ॥ 7.52 यज्ञैस्तपोभिर्नियमैश्च तैस्तैः स्वर्गं यियासन्ति हि रागवन्तः । रागेण सार्धं रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः ॥ 7.53 तद्बुद्धिरेषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्यकोष्ठम् । असौ मुनिस्तत्र वसत्यराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः ॥ 7.54 तस्माद्भवाञ्छ्रोष्यति तत्त्वमार्गं सत्यां रुचौ सम्प्रतिपत्स्यते च । यथा तु पश्यामि मतिस्तवैषा तस्यापि यास्यत्यवधूय बुद्धिम् ॥ 7.55 पुष्टाश्वघोणं विपुलायताक्षं ताम्राधरोष्ठं सिततीक्ष्णदंष्ट्रम् । इदं हि वक्त्रं तनुरक्तजिह्वं ज्ञेयार्णवं पास्यति कृत्स्नमेव ॥ 7.56 गम्भीरता या भवतस्त्वगाधा या दीप्तता यानि च लक्षणानि । आचार्यकं प्राप्स्यसि तत्पृथिव्यां यन्नर्षिभिः पूर्वयुगेऽप्यवाप्तम् ॥ 7.57 परममिति ततो नृपात्मजस्तमृषिजनं प्रतिनन्द्य निर्ययौ । विधिवदनुविधाय तेऽपि तं प्रविविशुराश्रमिणस्तपोवनम् ॥ 7.58 इति श्रीबुद्धचरिते महाकाव्ये तपोवनप्रवेशो नाम सप्तमः सर्गः ॥ 7 ॥ \medskip\hrule\medskip ##Book VIII [##अन्तःपुरविलापो##]## ततस्तुरङ्गावचरः स दुर्मनास्तथा वनं भर्तरि निर्ममे गते । चकार यत्नं पथि शोकविग्रहे तथापि चैवाश्रु न तस्य चिक्षिपे ॥ 8.1 यमेकरात्रेण तु भर्तुराज्ञया जगाम मार्गं सह तेन वाजिना । इयाय भर्तुर्विरहं विचिन्तयंस्तमेव पन्थानमहोभिरष्टभिः ॥ 8.2 हयश्च सौजस्वि चचार कन्थकस्तताम भावेन बभूव निर्मदः । अलङ्कृतश्चापि तथैव भूषणैरभूद्गतश्रीरिव तेन वर्जितः ॥ 8.3 निवृत्य चैवाभिमुखस्तपोवनं भृशं जिहेषे करुणं मुहुर्मुहुः । क्षुधान्वितोऽप्यध्वनि शष्पमम्बु वा यथा पुरा नाभिननन्द नाददे ॥ 8.4 ततो विहीनं कपिलाह्वयं पुरं महात्मना तेन जगद्धितात्मना । क्रमेण तौ शून्यमिवोपजग्मतुर्दिवाकरेणेव विनाकृतं नभः ॥ 8.5 सपुण्डरीकैरपि शोभितं जलैरलङ्कृतं पुष्पधरैर्नगैरपि । तदेव तस्योपवनं वनोपमं गतप्रहर्षैर्न रराज नागरैः ॥ 8.6 ततो भ्रमद्भिर्दिशि दीनमानसैरनुज्ज्वलैर्वाष्पहतेक्षणैर्नरैः । निवार्यमाणाविव तावुभौ पुरं शनैरजःस्नातमिवाभिजग्मतुः ॥ 8.7 निशम्य च स्रस्तशरीरगामिनौ विनागतौ शाक्यकुलर्षभेण तौ । मुमोच वाष्पं पथि नागरो जनः पुरा रथे दाशरथेरिवागते ॥ 8.8 अथ ब्रुवन्तः समुपेतमन्यवो जनाः पथि च्चन्दकमागताश्रवः । क्व राजपुत्रः कुलराष्ट्रवर्धनो हृतस्त्वयासाविति पृष्ठतोऽन्वयुः ॥ 8.9 ततः स तान् भक्तिमतोऽब्रवीज्जनान्नरेन्द्रपुत्रं न परित्यजाम्यहम् । रुदन्नहं तेन तु निर्जने वने गृहस्थवेशश्च विसर्जिताविति ॥ 8.10 इदं वचस्तस्य निशम्य ते जनाः सुदुष्करं खल्विति निश्चयं ययुः । पतद्विजह्रुः सलिलं न नेत्रजं मनो निनिन्दुश्च फलार्थमात्मनः ॥ 8.11 अथोचुरद्यैव विशाम तद्वनं गतः स यत्र द्विपराजविक्रमः । जिजीविषा नास्ति हि तेन नो विना यथेन्द्रियाणां विगमे शरीरिणाम् ॥ 8.12 इदं पुरं तेन विवर्जितं वनं वनं च तत्तेन समन्वितं पुरम् । न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् ॥ 8.13 पुनः कुमारो विनिवृत्त इत्यथौ गवाक्षमालाः प्रतिपेदिरेऽङ्गनाः । विविक्तपृष्ठं च निशम्य वाजिनं पुनर्गवाक्षाणि पिधाय चुक्रुशुः ॥ 8.14 प्रविष्टदीक्षस्तु सुतोपलब्धये व्रतेन शोकेन च खिन्नमानसः । जजाप देवायतने नराधिपश्चकार तास्ताश्च यथाश्रयाः क्रियाः ॥ 8.15 ततः स वाष्पप्रतिपूर्णलोचनस्तुरङ्गमादाय तुरङ्गमानसः ॥ 8.16 विवेश शोकाभिहतो नृपालयं क्षयं विनीते रिपुणेव भर्तरि ॥ विगाहमानश्च नरेन्द्रमन्दिरं विलोकयन्नश्रुवहेन चक्षुषा । स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्निव ॥ 8.17 ततः खगाश्च क्षयमध्यगोचराः समीपबद्धास्तुरगाश्च सत्कृताः । हयस्य तस्य प्रतिसस्वनुः स्वनं नरेन्द्रसूनोरुपयानशङ्किताः ॥ 8.18 जनाश्च हर्षातिशयेन वञ्चिता जनाधिपान्तःपुरसन्निकर्षगाः । यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशतीति मेनिरे ॥ 8.19 अतिप्रहर्षादथ शोकमूर्छिताः कुमारसन्दर्शनलोललोचनाः । गृहाद्विनिश्चक्रमुराशया स्त्रियः शरत्पयोदादिव विद्युतश्चलाः ॥ 8.20 विलम्बवेश्यो मलिनांशुकांबरा निरञ्जनैर्वाष्पहतेक्षणैर्मुखैः । स्त्रियो न रेजुर्मृजया विनाकृता दिवीव तारा रजनीक्षयारुणाः ॥ 8.21 अरक्तताम्रैश्चरणैरनूपुरैरकुण्डलैरार्जवकर्णिकैर्मुखैः । स्वभावपीनैर्जघनैरमेखलैरहारयोक्त्रैर्मुषितैरिव स्तनैः ॥ 8.22 निरीक्षिता वाष्पपरीतलोचनं निराश्रयं चन्दकमश्वमेव च । विवर्णवक्त्रा रुरुदुर्वराङ्गना वनान्तरे गाव इवर्षभोज्झिताः ॥ 8.23 ततः सवाष्पा महिषी महीपतेः प्रनष्टवत्सा महिषीव वत्सला । प्रगृह्य बाहू निपपात गौतमी विलोलपर्णा कदलीव काञ्चनी ॥ 8.24 हतत्विषोऽन्याः शिथिलात्मबाहवः स्त्रियो विषादेन विचेतना इव । न चुक्रुशुर्नाश्रु जहुर्न शश्वसुर्न चेतना उल्लिखिता इव स्थिताः ॥ 8.25 अधीरमन्याः पतिशोकमूर्छिता विलोचनप्रस्रवणैर्मुखैः स्त्रियः । सिषिञ्चिरे प्रोषितचन्दनान् स्तनान् धराधरः प्रस्रवणैरिवोपलान् ॥ 8.26 मुखैश्च तासां नयनाम्बुताडितैः रराज तद्राजनिवेशनं तदा । नवाम्बुकालेऽंबुदवृष्टिताडितैः स्रवज्जलैस्तामरसैर्यथा सरः ॥ 8.27 सुवृत्तपीनाङ्गुलिभिर्निरन्तरैरभूषणैर्गूढशिरैर्वराङ्गनाः । उरांसि जघ्नुः कमलोपमैः करैः स्वपल्लवैर्वातचला लता इव ॥ 8.28 करप्रहारप्रचलैश्च ता बभुर्यथापि नार्यः सहितोन्नतैः स्तनैः । वनानिलाघूर्णितपद्मकम्पितैः रथाङ्गनाम्नां मिथुनैरिवापगाः ॥ 8.29 यथा च वक्षांसि करैरपीडयंस्तथैव वक्षोभिरपीडयन् करान् । अकारयंस्तत्र परस्परं व्यथाः कराग्रवक्षांस्यबला दयालसाः ॥ 8.30 ततस्तु रोषप्रविरक्तलोचना विषादसम्बन्धकषायगद्गदम् । उवाच निःश्वासचलत्पयोधरा विगाधशोकाश्रुधरा यशोधरा ॥ 8.31 निशि प्रसुप्तामवशां विहाय मां गतः क्व स च्चन्दक मन्मनोरथः । उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः ॥ 8.32 अनार्यमस्निद्घममित्रकर्म मे नृशंस कृत्वा किमिहाद्य रोदिषि । नियच्च वाष्पं भव तुष्टमानसो न संवदत्यश्रु च तच्छ कर्म ते ॥ 8.33 प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथार्थकारिणा । गतोऽर्यपुत्रो ह्यपुनर्निवृत्तये रमस्व दिष्ट्या सफलः श्रमस्तव ॥ 8.34 वरं मनुष्यस्य विचक्षणो रिपुर्न मित्रमप्राज्ञमयोगपेशलम् । सुहृद्ब्रुवेण ह्यविपश्चिता त्वया कृतः कुलस्यास्य महानुपप्लवः ॥ 8.35 इमा हि शोच्या व्यवमुक्तभूषणाः प्रसक्तवाष्पाविलरक्तलोचनाः । स्थितेऽपि पत्यौ हिमवन्महीसमे प्रनष्टशोभा विधवा इव स्त्रियः ॥ 8.36 इमाश्च विक्षिप्तविटङ्कबाहवः प्रसक्तपारावतदीर्घनिस्वनाः । विनाकृतास्तेन सहैव रोधनैर्भृशं रुदन्तीव विमानपङ्क्तयः ॥ 8.37 अनर्थकामोऽस्य जनस्य सर्वथा तुरङ्गमोऽपि ध्रुवमेष कन्थकः । जहार सर्वस्वमितस्तथा हि मे जने प्रसुप्ते निशि रत्नचौरवत् ॥ 8.38 यदा समर्थः खलु सोढुमागतानिषुप्रहारानपि किं पुनः कशाः । गतः कशापातभयात् कथं त्वयं श्रियं गृहीत्वा हृदयं च मे समम् ॥ 8.39 अनार्यकर्मा भृशमद्य हेषते नरेन्द्रधिष्ण्यं प्रतिपूरयन्निव । यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस्तुरगाधमोऽभवत् ॥ 8.40 यदि ह्यहेषिष्यत बोधयञ्जनं खुरैः क्षितौ वाप्यकरिष्यत ध्वनिम् । हनुस्वनं वाजनयिष्यदुत्तमं न चाभविष्यन्मम दुःखमीदृशम् ॥ 8.41 इतीह देव्याः परिदेविताश्रयं निशम्य वाष्पग्रथिताक्षरं वचः । अधोमुखः साश्रुकलः कृताञ्जलिः शनैरिदं छन्दक उत्तरं जगौ ॥ 8.42 विगर्हितुं नार्हसि देवि कन्थकं न चापि रोषं मयि कर्तुमर्हसि । अनागसौ स्वः समवेहि सर्वशो गतो नृदेवः स हि देवि देववत् ॥ 8.43 अहं हि जानन्नपि राजशासनं बलात्कृतः कैरपि दैवतैरिव । उपानयं तूर्णमिमं तुरङ्गमं तथान्वगच्चं विगतश्रमोऽध्वनि ॥ 8.44 व्रजन्नयं वाजिवरोऽपि नास्पृशन्महीं खुराग्रैर्विधृतैरिवान्तरा । तथैव दैवादिव संयताननो हनुस्वनं नाकृत नाप्यहेषत ॥ 8.45 यदा वहिर्गच्चति पार्थिवात्मजस्तदाभवद्द्वारमपावृतं स्वयम् । तमश्च नैशं रविणेव पाटितं ततोऽपि दैवो विधिरेष गृह्यताम् ॥ 8.46 यदाप्रमत्तोऽपि नरेन्द्रशासनाद्गृहे पुरे चैव सहस्रशो जनः । तदा स नाबुध्यत निद्रया हृतस्ततोऽपि दैवो विधिरेष गृह्यताम् ॥ 8.47 यतश्च वासो वनवाससम्मतं विसृष्टमस्मै समये दिवौकसा । दिवि प्रविद्धं मुकुटं च तद्धृतं ततोऽपि दैवो विधिरेष गृह्यताम् ॥ 8.48 तदेवमावां नरदेवि दोषतो न तत्प्रयातं प्रतिगन्तुमर्हसि । न कामकारो मम नास्य वाजिनः कृतानुयात्रः स हि दैवतैर्गतः ॥ 8.49 इति प्रयाणं बहुधैवमद्भुतं निशम्य तास्तस्य महात्मनः स्त्रियः । प्रनष्टशोका इव विस्मयं ययुर्मनोज्वरं प्रव्रजनात्तु लेभिरे ॥ 8.50 विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता । विहाय धैर्यं विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च ॥ 8.51 महोर्मिमन्तो मृदवोऽसिताः शुभाः पृथक्पृथग्मूलरुहाः समुद्गताः । प्रचेरितास्ते भुवि तस्य मूर्धजा नरेन्द्रमौलीपरिवेष्टनक्षमाः ॥ 8.52 प्रलम्बबाहुर्मृगराजविक्रमो महार्षभाक्षः कनकोज्ज्वलद्युतिः । विशालवक्षा घनदुन्दुभिस्वनस्तथाविधोऽप्याश्रमवासमर्हति ॥ 8.53 अभागिनी नूनमियं वसुन्धरा तमार्यकर्माणमनुत्तमं प्रति । गतस्ततोऽसौ गुणवान् हि तादृशो नृपः प्रजाभाग्यगुणैः प्रसूयते ॥ 8.54 सुजातजालावतताङ्गुली मृदू निगूढगुल्फौ विषपुष्पकोमलौ । वनान्तभूमिं कठिनां कथं नु तौ सचक्रमध्यौ चरणौ गमिष्यतः ॥ 8.55 विमानपृष्ठे शयनासनोचितं महार्हवस्त्रागुरुचन्दनार्चितम् । कथं नु शीतोष्णजलागमेषु तच्चरीरमोजस्वि वने भविष्यति ॥ 8.56 कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः । प्रदातुमेवाभ्युदितो न याचितुं कथं स भिक्षां परतश्चरिष्यति ॥ 8.57 शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्यनिस्वनैः । कथं वत स्वप्स्यति सोऽद्य मे व्रती पटौकदेशान्तरिते महीतले ॥ 8.58 इमं विलापं करुणं निशम्य ता भुजैः परिष्वज्य परस्परं स्त्रियः । विलोचनेभ्यः सलिलानि तत्यजुर्मधूनि पुष्पेभ्य इवेरिता लताः ॥ 8.59 ततो धरायामपतद्यशोधरा विचक्रवाकेव रथाङ्गसाह्वया । शनैश्च तत्तद्विललाप विक्लवा मुहुर्मुहुर्गद्गदरुद्धया गिरा ॥ 8.60 स मामनाथां सहधर्मचारिणीमपास्य धर्मं यदि कर्तुमिच्छति । कुतोऽस्य धर्मः सहधर्मचारिणीं विना तपो यः परिभोक्तुमिच्छति ॥ 8.61 शृणोति नूनं स न पूर्वपार्थिवान् महासुदर्शप्रभृतीन् पितामहान् । वनानि पत्नीसहितानुपेयुषस्तथा स धर्मं मदृते चिकीर्षति ॥ 8.62 मखेषु वा वेदविधानसंस्कृतौ न दम्पती पश्यति दीक्षितावुभौ । समं बुभुक्षू परतोऽपि तत्फलं ततोऽस्य जातो मयि धर्ममत्सरः ॥ 8.63 ध्रुवं स जानन् मम धर्मवल्लभो मनः प्रियेऽप्याकलहं मुहुर्मिथः । सुखं विभीर्मामपहाय रोसणां महेन्द्रलोकेऽप्सरसो जिघृक्षति ॥ 8.64 इयं तु चिन्ता मम कीदृशं नु ता वपुर्गुणं बिभ्रति तत्र योषितः । वने यदर्थं स तपांसि तप्यते श्रियं च हित्वा मम भक्तिमेव च ॥ 8.65 न खल्वियं स्वर्गसुखाय मे स्पृहा न तज्जनस्यात्मवतोऽपि दुर्लभम् । स तु प्रियो मामिह वा परत्र वा कथं न जह्यादिति मे मनोरथः ॥ 8.66 अभागिनी यद्यहमायतेक्षणं शुचिस्मितं भर्तुरुदीक्षितुं मुखम् । न मन्दभाग्योऽर्हति राहुलोऽप्ययं कदाचिदङ्के परिवर्तितुं पितुः ॥ 8.67 अहो नृशंसं सुकुमारवर्चसः सुदारुणं तस्य मनस्विनो मनः । कलप्रलापं द्विषतोऽपि हर्षणं शिशुं सुतं यस्त्यजतीदृशं स्वतः ॥ 8.68 ममापि कामं हृदयं सुदारुणं शिलामयं वाप्ययसापि वा कृतम् । अनाथवच्च्रीरहिते सुखोचिते वनं गते भर्तरि यन्न दीर्यते ॥ 8.69 इतीह देवी पतिशोकमूर्छिता रुरोद दध्यौ विललाप चासकृत् । स्वभावधीरापि हि सा सती शुचा धृतिं न सस्मार चकार नो ह्रियम् ॥ 8.70 ततस्तथा शोकविलापविक्लवां यशोधरां प्रेक्ष्य वसुन्धरागताम् । महारविन्दैरिव वृष्टिताडितैर्मुखैः सवाष्पैर्वनिता विचुक्रुशुः ॥ 8.71 समाप्तजाप्यः कृतहोममङ्गलो नृपस्तु देवायतनाद्विनिर्ययौ । जनस्य तेनार्त्तरवेण चाहतश्चचाल वज्रध्वनिनेव वारणः ॥ 8.72 निशाम्य च च्छन्दककन्थकावुभौ सुतस्य संश्रुत्य च निश्चयं स्थिरम् । पपात शोकाभिहतो महीपतिः शचीपतेर्वृत्त इवोत्सवे ध्वजः ॥ 8.73 ततो मुहूर्तं सुतशोकमोहितो जनेन तुल्याभिजनेन धारितः । निरीक्ष्य दृष्ट्या जलपूर्णया हयं महीतलस्थो विललाप पार्थिवः ॥ 8.74 बहूनि कृत्वा समरे प्रियाणि मे महत्त्वया कन्थक विप्रियं कृतम् । गुणप्रियो येन वने स मे प्रियः प्रियोऽपि सन्नप्रियवत् प्रचेरितः ॥ 8.75 तदद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनरेनमानय । ऋते हि तस्मान्मम नास्ति जीवितं विगाढरोगस्य सदौषधादिव ॥ 8.76 सुवर्णनिष्ठीविनि मृत्युना हृते सुदुष्करं यन्न ममार सृञ्जयः । अहं पुनर्धर्मरतौ सुते गतेऽमुमुक्षुरात्मानमनात्मवानिव ॥ 8.77 विभोर्दशक्षत्रकृतः प्रजापतेः परापरज्ञस्य विवस्वदात्मनः । प्रियेण पुत्रेण सता विनाकृतं कथं न मुह्येद्धि मनो मनोरपि ॥ 8.78 अजस्य राज्ञस्तनयाय धीमते नराधिपायेन्द्रसखाय मे स्पृहा । गते वनं यस्तनये दिवं गतो न मोघवाष्पः कृपणं जिजीव ह ॥ 8.79 प्रचक्ष्व मे भद्र तदाश्रमाजिरं हृतस्त्वया यत्र स मे जलाञ्जलिः । इमे परीप्सन्ति हि ते पिपासवो ममासवः प्रेतगतिं यियासवः ॥ 8.80 इति तनयवियोगजातदुःखं क्षितिसदृशं सहजं विहाय धैर्यम् । दशरथ इव रामशोकवश्यो बहु विललाप नृपो विसञ्ज्ञकल्पः ॥ 8.81 श्रुतविनयगुणान्वितस्ततस्तं मतिसचिवः प्रवयाः पुरोहितश्च । अवधृतमिदमूचतुर्यथावन्न च परितप्तमुखौ न चाप्यशोकौ ॥ 8.82 त्यज नरवर शोकमेहि धैर्यं कुधृतिरिवार्हसि धीर नाश्रु मोक्तुम् । स्रजमिव मृदितामपास्य लक्ष्मीं भुवि बहवो हि नृपा वनान्यतीयुः ॥ 8.83 अपि च नियत एष तस्य भावः स्मर वचनं तदृषेः पुरासितस्य । न हि स दिवि न चक्रवर्तिराज्ये क्षणमपि वासयितुं सुखेन शक्यः ॥ 8.84 यदि तु नृवर कार्य एव यत्नस्त्वरितमुदाहर यावदत्र यावः । बहुविधमिह युद्धमस्तु तावत्तव तनयस्य विधेश्च तस्य तस्य ॥ 8.85 नरपतिरथ तौ शशास तस्माद्द्रुतमित एव युवामभिप्रयातम् । न हि मम हृदयं प्रयाति शान्तिं वनशकुनेरिव पुत्रलालसस्य ॥ 8.86 परममिति नरेन्द्रशासनात्तौ ययतुरमात्यपुरोहितौ वनं तत् । कृतमिति सवधूजनः सदारो नृपतिरपि प्रचकार शेषकार्यम् ॥ 8.87 इति श्रीबुद्धचरिते महाकाव्येऽन्तःपुरविलापो नामाष्टमः सर्गः ॥ 8 ॥ \medskip\hrule\medskip ##Book IX [##कुमारान्वेषणो##]## ततस्तदा मन्त्रिपुरोहितौ तौ वाष्पप्रतोदाभिहतौ नृपेण । विद्धौ सदश्वाविव सर्वयत्नात्सौहार्दशीघ्रं ययतुर्वनं तत् ॥ 9.1 तमाश्रमम् जातपरिश्रमौ तावुपेत्य काले सदृशानुयात्रौ । राजर्द्धिमुत्सृज्य विनीतचेष्टावुपेयतुर्भार्गवधिष्ण्यमेव ॥ 9.2 तौ न्यायतस्तं प्रतिपूज्य विप्रं तेनार्चितौ तावपि चानुरूपम् । कृतासनौ भार्गवमासनस्थं छित्त्वा कथामूचतुरात्मकृत्यम् ॥ 9.3 शुद्धौजसः शुद्धविशालकीर्तेरिक्ष्वाकुवंशप्रभवस्य राज्ञः । इमं जनं वेत्तु भवानधीरं श्रुतग्रहे मन्त्रपरिग्रहे च ॥ 9.4 तस्येन्द्रकल्पस्य जयन्तकल्पः पुत्रो जरामृत्युभयं तितीर्षुः । इहाभ्युपेतः किल तस्य हेतोरावामुपेतौ भगवानवैतु ॥ 9.5 तौ सोऽब्रवीदस्ति स दीर्घबाहुः प्राप्तः कुमारो न तु नावबुद्धः । धर्मोऽयमावर्तक इत्यवेत्य यातस्त्वराडाभिमुखो मुमुक्षुः ॥ 9.6 तस्मात्ततस्तावुपलभ्य तत्त्वं तं विप्रमामन्त्त्य तदैव सद्यः । खिन्नावखिन्नाविव राजपुत्रः प्रसस्रतुस्तेन यतः स यातः ॥ 9.7 यान्तौ ततस्तौ सृजया विहीनमपश्यतां तं वपुषा ज्वलन्तम् । नृपोपविष्टं पथि वृक्षमूले सूर्यं घनाभोगमिव प्रविष्टम् ॥ 9.8 यानं विहायोपययौ ततस्तं पुरोहितो मन्त्रधरेण सार्धम् । यथा वनस्थं सहवामदेवो रामं दिदृक्षुर्मुनिरौर्वशेयः ॥ 9.9 तावर्चयामासतुरर्हतस्तं दिवीव शुक्राङ्गिरसौ महेन्द्रम् । प्रत्यर्चयामास स चार्हतस्तौ दिवीव शुक्राङ्गिरसौ महेन्द्रः ॥ 9.10 कृताभ्यनुज्ञावभितस्ततस्तौ निषीदतुः शाक्यकुलध्वजस्य । विरेजतुस्तस्य च सन्निकर्षे पुनर्वसू योगगताविवेन्दोः ॥ 9.11 तं वृक्षमूलस्थमभिज्वलन्तं पुरोहितो राजसुतं बभाषे । यथोपविष्टं दिवि पारिजाते बृहस्पतिः शक्रसुतं जयन्तम् ॥ 9.12 त्वच्चोकशल्ये हृदयावगाढे मोहं गतो भूमितले मुहूर्तम् । कुमार राजा नयनाम्बुवर्षो यत्त्वामवोचत्तदिदं निबोध ॥ 9.13 जानामि धर्मं प्रति निश्चयं ते परैमि तेऽच्याविनमेतमर्थम् । अहं त्वकाले वनसंश्रयात्ते शोकाग्निनाग्निप्रतिमेन दह्ये ॥ 9.14 तदेहि धर्मप्रिय मत्प्रियार्थं धर्मार्थमेव त्यज बुद्धिमेताम् । अयं हि मा शोकरयः प्रवृद्धो नदीरयः कूलमिवाभिहन्ति ॥ 9.15 मेघाम्बुकक्षाद्रिषु या हि वृत्तिः समीरणार्काग्निमहाशनीनाम् । तां वृत्तिमस्मासु करोति शोको विकर्षणोच्चोषणदाहभेदैः ॥ 9.16 तद्भुङ्क्ष्व तावद्वसुधाधिपत्यं काले वनं यास्यसि शास्त्रदृष्टे । अनिष्टबन्धौ कुरु माप्युपेक्षां सर्वेषु भूतेषु दया हि धर्मः ॥ 9.17 न चैष धर्मो वन एव सिद्धः पुरेऽपि सिद्धिर्नियता यतीनाम् । बुद्धिश्च यत्नश्च निमित्तमत्र वनं च लिङ्गं च हि भीरुचिह्नम् ॥ 9.18 मौलीधरैरंसविषक्तहारैः केयूरविष्टब्धभुजैर्नरेन्द्रैः । लक्ष्म्यङ्कमध्ये परिवर्तमानैः प्राप्तो गृहस्थैरपि मोक्षधर्मः ॥ 9.19 ध्रुवानुजौ यौ बलिवज्रबाहू वैभ्राजमाषाढमथान्तिदेवम् । विदेहराजं जनकं तथैव पाकद्रुमं सेनजितश्च राज्ञः ॥ 9.20 एतान् गृहस्थान् नृपतीनवेहि नैःश्रेयसे धर्मविधौ विनीतान् । उभेऽपि तस्माद्युगपद्भजस्व चित्ताधिपत्यं च नृपश्रियं च ॥ 9.21 इच्चामि हि त्वामुपगुह्य गाढं कृताभिषेकं सलिलार्द्रमेव । धृतातपत्रं समुदीक्षमाणस्तेनैव हर्षेण वनं प्रवेष्टुम् ॥ 9.22 इत्यब्रवीद्भूमिपतिर्भवन्तं वाक्येन वाष्पग्रथिताक्षरेण । श्रुत्वा भवानर्हति तत्प्रियार्थं स्नेहेन तत्स्नेहमनुप्रयातुम् ॥ 9.23 शोकाम्भसि त्वत्प्रभवे ह्यगाधे दुःखार्णवे मज्जति शाक्यराजः । तस्मात्तमुत्तारय नाथहीनं निराश्रयं मग्नमिवार्णवे गाम् ॥ 9.24 भीष्मेण गङ्गोदरसम्भवेन रामेण रामेण च भार्गवेण । श्रुत्वा कृतं कर्म पितुः प्रियार्थं पितुस्त्वमप्यर्हसि कर्तुमिष्टम् ॥ 9.25 संवर्धयित्रीं च समेहि देवीमगस्त्यजुष्टां दिशमप्रयाताम् । प्रनष्टवत्सामिव वत्सलां गामजस्रमार्त्तां करुणं रुदन्तीं ॥ 9.26 हंसेन हंसीमिव विप्रयुक्तां त्यक्तां गजेनेव वने करेणुम् । आर्त्तां सनाथामपि नाथहीनां त्रातुं वधूमर्हसि दर्शनेन ॥ 9.27 एकं सुतं बालमनर्हदुःखं सन्तापमन्तर्गतमुद्वहन्तम् । तं राहुलं मोक्षय बन्धुशोकाद् राहूपसर्गादिव पूर्णचन्द्रम् ॥ 9.28 शोकाग्निना त्वद्विरहेन्धनेन निःश्वासधूमेन तमःशिखेन । त्वद्दर्शनायर्छति दह्यमानः सोऽन्तःपुरं चैव पुरं च कृत्स्नम् ॥ 9.29 स बोधिसत्त्वः परिपूर्णसत्त्वः श्रुत्वा वचस्तस्य पुरोहितस्य । ध्यात्वा मुहूर्तं गुणवद्गुणज्ञः प्रत्युत्तरं प्रश्रितमित्युवाच ॥ 9.30 अवैमि भावं तनयप्रसक्तं विशेषतो यो मयि भूमिपस्य । जानन्नपि व्याधिजराविपद्भ्यो भीतस्त्वगत्या स्वजनं त्यजामि ॥ 9.31 द्रष्टुं प्रियं कः स्वजनं हि नेच्चेन्नासौ यदि स्यात्प्रियविप्रयोगः । यदा तु भूत्वापि भवेद्वियोगस्ततो गुरुं स्निग्धमपि त्यजामि ॥ 9.32 मद्धेतुकं यत्तु नराधिपस्य शोकं भवानर्हति न प्रियं मे । यत्स्वप्नभूतेषु समागमेषु सन्तप्यते भाविनि विप्रयोगैः ॥ 9.33 एवं च ते निश्चयमेतु बुद्धिर्दृष्ट्वा विचित्रं विविधप्रचारम् । सन्तापहेतुर्न सुतो न बन्धुरज्ञाननैमित्तिक एष तापः ॥ 9.34 यदाध्वगानामिव सङ्गतानां काले वियोगो नियतः प्रजानाम् । प्राज्ञो जनः को नु भजेत शोकं बन्धुप्रियः सन्नपि बन्धुहीनः ॥ 9.35 इहैति हित्वा स्वजनं परत्र प्रलभ्य चेहापि पुनः प्रयाति । गत्वापि तत्राप्यपरत्र गच्चेत्येवं जनो योगिनि कोऽनुरोधः ॥ 9.36 यदा च गर्भात्प्रभृति प्रवृत्तः सर्वास्व् अवस्थासु वधाय मृत्युः । कस्मादकाले वनसंश्रयं मे पुत्रप्रियस्तत्र भवान् अवोचत् ॥ 9.37 भवत्यकालो विषयाभिपत्तौ कालस्तथैवाभिविधौ प्रदिष्टः ॥ 9.38 कालो जगत्कर्षति सर्वकालानर्चार्हके श्रेयसि सर्वकालः ॥ राज्यं मुमुक्षुर्मयि यच्च राजा तदप्युदारं सदृशं पितुश्च । प्रतिग्रहीतुं मम न क्षमं तु लोभादपथ्यान्नमिवातुरस्य ॥ 9.39 कथं नु मोहायतनं नृपत्वं क्षमं प्रपत्तुं विदुषा नरेण । सोद्वेगता यत्र मदः श्रमश्च परोपचारेण च धर्मपीडा ॥ 9.40 जाम्बूनदं हर्म्यमिव प्रदीप्तं विषेण संयुक्तमिवोत्तमान्नम् । ग्राहाकुलं चाम्ब्विव सारविन्दं राज्यं हि रम्यं व्यसनाश्रयं च ॥ 9.41 इत्थं च राज्यं न सुखं न धर्मः पूर्वे यथा जातघृणा नरेन्द्राः । वयःप्रकर्षेऽपरिहार्यदुःखे राज्यानि मुक्त्वा वनमेव जग्मुः ॥ 9.42 वरं हि भुक्तानि तृणान्यरण्ये तोषं परं रत्नमिवोपगुह्य । सहोषितं श्रीसुलभैर्न चैव दोषैरदृश्यैरिव कृष्णसर्पैः ॥ 9.43 श्लाघ्यं हि राज्यानि विहाय राज्ञां धर्माभिलाषेण वनं प्रवेष्टुम् । भग्नप्रतिज्ञस्य न तूपपन्नं वनं परित्यज्य गृहं प्रवेष्टुम् ॥ 9.44 जातः कुले को हि नरः ससत्त्वो धर्माभिलाषेण वनं प्रविष्टः । काषायमुत्सृज्य विमुक्तलज्जः पुरन्दरस्यापि पुरं श्रयेत ॥ 9.45 लोभाद्धि मोहादथवा भयेन यो वान्तमन्नं पुनराददीत । लोभात्स मोहादथवा भयेन सन्त्यज्य कामान् पुनराददीत ॥ 9.46 यश्च प्रदीप्ताच्छरणात्कथञ्चिन्निष्क्रम्य भूयः प्रविशेत्तदेव । गार्हस्थ्यमुत्सृज्य स दृष्टदोषो मोहेन भूयोऽभिलषेद्ग्रहीतुम् ॥ 9.47 या च श्रुतिर्मोक्षमवाप्तवन्तो नृपा गृहस्था इति नैतदस्ति । शमप्रधानः क्व च मोक्षधर्मो दण्डप्रधानः क्व च राजधर्मः ॥ 9.48 शमे रतिश्चेच्छिथिलं च राज्यं राज्ये मतिश्चेच्छमविप्लवश्च । शमश्च तैक्ष्ण्यं च हि नोपपन्नं शीतोष्णयोरैक्यमिवोदकाग्न्योः ॥ 9.49 तन्निश्चयाद्वा वसुधाधिपास्ते राज्यानि मुक्त्वा शममाप्तवन्तः । राज्याङ्गिता वा निभृतेन्द्रियत्वादनैष्ठिके मोक्षकृताभिमानाः ॥ 9.50 तेषां च राज्येऽस्तु शमो यथावत्प्राप्तो वनं नाहमनिश्चयेन । छित्त्वा हि पाशं गृहबन्धुसञ्ज्ञं मुक्तः पुनर्न प्रविविक्षुरस्मि ॥ 9.51 इत्यात्मविज्ञानगुणानुरूपं मुक्तस्पृहं हेतुमदूर्जितं च । श्रुत्वा नरेन्द्रात्मजमुक्तवन्तं प्रत्युत्तरं मन्त्रधरोऽप्युवाच ॥ 9.42 (9.52) यो निश्चयो मन्त्रवरस्तवायं नायं न युक्तो न तु कालयुक्तः । शोकाय हित्वा पितरं वयःस्थं स्याद्धर्मकामस्य हि ते न धर्मः ॥ 9.43 (9.53) नूनं च बुद्धिस्तव नातिसूक्ष्मा धर्मार्थकामेष्वविचक्षणा वा । हेतोरदृष्टस्य फलस्य यस्त्वं प्रत्यक्षमर्थं परिभूय यासि ॥ 9. 44 (9.54) पुनर्भवोऽस्तीति च केचिदाहुर्नास्तीति केचिन्नियतप्रतिज्ञाः । एवं यदा संशयितोऽयमर्थस्तस्मात् क्षमं भोक्तुमुपस्थिता श्रीः ॥ 9.45 (9.55) भूयः प्रवृत्तिर्यदि काचिदस्ति रंस्यामहे तत्र यथोपपत्तौ । अथ प्रवृत्तिः परतो न काचित्सिद्धोऽप्रयत्नाज्जगतोऽस्य मोक्षः ॥ 9.46 (9.56) अस्तीति केचित्परलोकमाहुर्मोक्षस्य योगं न तु वर्णयन्ति । अग्नेर्यथा ह्युष्णमपां द्रवत्वं तद्वत्प्रवृत्तौ प्रकृतिं वदन्ति ॥ 9.47 (9.57) केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवौ च । स्वाभाविकं सर्वमिदं च यस्मादतोऽपि मोघो भवति प्रयत्नः ॥ 9.48 (9.58) यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव । संयुज्यते यज्जरयार्त्तिभिश्च कस्तत्र यत्नो ननु स स्वभावः ॥ 9.49 (9.59) अद्भिर्हुताशः शममभ्युपैति तेजांसि चापो गमयन्ति शोषम् । भिन्नानि भूतानि शरीरसंस्थान्यैक्यं च दत्त्वा जगदुद्वहन्ति ॥ 9.50 (9.60) यत्पाणिपादोदरपृष्ठमूर्ध्ना निर्वर्तते गर्भगतस्य भावः । यदात्मनस्तस्य च तेन योगः स्वाभाविकं तत्कथयन्ति तज्ज्ञाः ॥ 9.51 (9.61) कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा । स्वभावतः सर्वमिदं प्रवृत्तं न कामकारोऽस्ति कुतः प्रयत्नः ॥ 9.52 (9.62) सर्गं वदन्तीश्वरतस्तथान्ये तत्र प्रयत्ने पुरुषष्य कोऽर्थः । य एव हेतुर्जगतः प्रवृत्तौ हेतुर्निवृत्तौ नियतः स एव ॥ 9.53 (9.63) केचिद्वदन्त्यात्मनिमित्तमेव प्रादुर्भवं चैव भवक्षयं च । प्रादुर्भवं तु प्रवदन्त्ययत्नाद्यत्नेन मोक्षाधिगमं ब्रुवन्ति ॥ 9.54 (9.64) नरः पितॄणामनृणः प्रजाभिर्वेदैरृषीणां क्रतुभिः सुराणाम् । उत्पद्यते सार्धमृणैस्त्रिभिस्तैर्यस्यास्ति मोक्षः किल तस्य मोक्षः ॥ 9.55 (9.65) इत्येवमेतेन विधिक्रमेण मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः । प्रयत्नवन्तोऽपि हि विक्रमेण मुमुक्षवः खेदमवाप्नुवन्ति ॥ 9.56 (9.66) तत्सौम्य मोक्षे यदि भक्तिरस्ति न्यायेन सेवस्व विधिं यथोक्तम् । एवं भविष्यत्युपपत्तिरस्य सन्तापनाशश्च नराधिपस्य ॥ 9.57 (9.67) या च प्रवृत्ता भवदोषबुद्धिस्तपोवनेभ्यो भवनं प्रवेष्टुम् । तत्रापि चिन्ता तव तात मा भूत् पूर्वेऽपि जग्मुः स्वगृहं वनेभ्यः ॥ 9.58 (9.68) तपोवनस्थोऽपि वृतः प्रजाभिर्जगाम राजा पुरमम्बरीषः । तथा महीं विप्रकृतामनार्यैस्तपोवनादेत्य ररक्ष रामः ॥ 9.59 (9.69) तथैव शाल्वाधिपतिर्द्रुमाक्षो वनात्ससूनुः स्वपुरं प्रविश्य । ब्रह्मर्षिभूतश्च मुनेर्वशिष्ठाद्दध्रे श्रियं साङ्कृतिरन्तिदेवः ॥ 9.60 (9.70) एवंविधा धर्मयशःप्रदीप्ता वनानि हित्वा भवनान्यभीयुः । तस्मान्न दोषोऽस्ति गृहं प्रवेष्टुं तपोवनाद्धर्मनिमित्तमेव ॥ 9.61 (9.71) ततो वचस्तस्य निशम्य मन्त्रिणः प्रियं हितं चैव नृपस्य चक्षुषः । अनूनमव्यस्तमसक्तमद्रुतं धृतौ स्थितो राजसुतोऽब्रवीद्वचः ॥ 9.62 (9.72) इहास्ति नास्तीति य एष संशयः परस्य वाक्यैर्न ममात्र निश्चयः । अवेत्य तत्त्वं तपसा शमेन वा स्वयं ग्रहीष्यामि यदत्र निश्चितम् ॥ 9.63 (9.73) न मे क्षमं सङ्गशतं हि दर्शनं ग्रहीतुमव्यक्तपरं पराहतम् । बुद्धः परप्रत्ययतो हि को व्रजेज्जनोऽन्धकारेऽन्ध इवान्धदेशितः ॥ 9.64 (9.74) अदृष्टतत्त्वस्य सतोऽपि किं तु मे शुभाशुभे संशयिते शुभे मतिः । वृथापि खेदोऽपि वरं शुभात्मनः सुखं न तत्त्वेऽपि विगर्हितात्मनः ॥ 9.65 (9.75) इमं तु दृष्ट्वागममव्यवस्थितं यदुक्तमाप्तैस्तदवेहि साध्विति । प्रहीणदोषत्वमवेहि चाप्ततां प्रहीणदोषो ह्यनृतं न वक्ष्यति ॥ 9.66 (9.76) गृहप्रवेशं प्रति यच्च मे भवानुवाच रामप्रभृतीन् निदर्शनम् । न ते प्रमाणं न हि धर्मनिश्चयेष्वलं प्रमाणाय परिक्षतव्रताः ॥ 9.67 (9.77) तदेवमप्येव रविर्महीं पतेदपि स्थिरत्वं हिमवान् गिरिस्त्यजेत् । अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः श्रयेय न त्वेव गृहान् पृथग्जनः ॥ 9.68 (9.78) अहं विशेयं ज्वलितं हुताशनं न चाकृतार्थः प्रविशेयमालयम् । इति प्रतिज्ञां स चकार गर्वितो यथेष्टमुत्थाय च निर्ममो ययौ ॥ 9.69 (9.79) ततः सवाष्पौ सचिवद्विजावुभौ निशम्य तस्य स्थिरमेव निश्चयम् । विषण्णवक्त्रावनुगम्य दुःखितौ शनैरगत्या पुरमेव जग्मतुः ॥ 9.70 (9.80) तत्स्नेहादथ नृपतेश्च भक्तितस्तौ सापेक्षं प्रतिययतुश्च तस्थतुश्च । दुर्धर्षं रविमिव दीप्तमात्मभासा तं द्रष्टुं न हि पथि शेकतुर्न मोक्तुम् ॥ 9.71 (9.81) तौ ज्ञातुं परमगतेर्गतिं तु तस्य प्रच्चन्नांश्चरपुरुषाञ्चुचीन् विधाय । राजानं प्रियसुतलालसं नु गत्वा द्रक्ष्यावः कथमिति जग्मतुः कथञ्चित् ॥ 9.72 (9.82) इति श्रीबुद्धचरिते महाकाव्ये कुमारान्वेषणो नाम नवमः सर्गः ॥ 9 ॥ \medskip\hrule\medskip ##Book X [##श्रेण्याभिगमनो##]## स राजवत्सः पृथुपीनवक्षास्तौ हव्यमन्त्राधिकृतौ विहाय । उत्तीर्य गङ्गां प्रचलत्तरङ्गां श्रीमद्गृहं राजगृहं जगाम ॥ 10.1 शैलैः सुगुप्तं च विभूषितं च धृतं च पूतं च शिवैस्तपोदैः । पञ्चाचलाङ्कं नगरं प्रपेदे शान्तः स्वयम्भूरिव नाकपृष्ठम् ॥ 10.2 गाम्भीर्यमोजश्च निशाम्य तस्य वपुश्च दीप्तं पुरुषानतीत्य । विसिस्मिये तत्र जनस्तदानीं स्थाणुव्रतस्येव वृषध्वजस्य ॥ 10.3 तं प्रेक्ष्य योऽन्येन ययौ स तस्थौ यश्चात्र तस्थौ पथि सोऽन्वगच्छत् । द्रुतं ययौ यं सदयं सधीरं यः कश्चिदास्ते स्म स चोत्पपात ॥ 10.4 कश्चित्तमानर्च जनः कराभ्यां सत्कृत्य कश्चिच्छिरसा ववन्दे । स्निग्धेन कश्चिद्वचसाभ्यनन्दन्नैवं जगामाप्रतिपूज्य कश्चित् ॥ 10.5 तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः प्रकीर्णवाचः पथि मौनमीयुः । धर्मस्य साक्षादिव सन्निकर्षान्न कश्चिदन्यायमतिर्बभूव ॥ 10.6 अन्यक्रियाणामपि राजमार्गे स्त्रीणां नृणां वा बहुमानपूर्वम् । तदेव कल्पं नरदेवसूत्रं निरीक्षमाणा न तु तस्य दृष्टिः ॥ 10.7 भ्रुवौ ललाटं मुखमीक्षणं वा वपुः करौ वा चरणौ गतिं वा । यदेव यस्तस्य ददर्श तत्र तदेव तस्यानुबबन्ध चक्षुः ॥ 10.8 दृष्ट्वा शुभोर्णभ्रुवमायताक्षं ज्वलच्चरीरं शुभजालहस्तम् । तं भिक्षुवेशं क्षितिपालनार्हं सञ्चुक्षुभे राजगृहस्य लक्ष्मीः ॥ 10.9 श्रेण्योऽथ भर्ता मगधाजिरस्य वाह्याद्विमानाद्विपुलं जनौघम् । ददर्श पप्रच्च च तस्य हेतुं ततस्तमस्मै पुरुषः शशंस ॥ 10.10 ज्ञानं परं वा पृथिवीश्रियं वा विप्रैर्य उक्तोऽधिगमिष्यतीति । स एव शाक्याधिपतेस्तनूजो निरीक्ष्यते प्रव्रजितो जनेन ॥ 10.11 ततः श्रुतार्थो मनसा गतार्थो राजा बभाषे पुरुषं तमेव । विज्ञायतां क्व प्रतिगच्चतीति तथेत्यथैनं पुरुषोऽन्वगच्छत् ॥ 10.12 अलोलचक्षुर्युगमात्रदर्शी निवृत्तवाग्यन्त्रितमन्दगामी । चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः ॥ 10.13 आदाय भैक्षं च यथोपपन्नं ययौ गिरेः प्रस्रवणं विविक्तम् । न्यायेन तत्राभ्यवहृत्य चैनन्महीधरं पाण्डवमारुरोह ॥ 10.14 तस्मिन्वने लोध्रवनोपगूढे मयूरनादप्रतिपूर्णकुञ्जे । काषायवासाः स बभौ नृसूर्यो यथोदयस्योपरि बालसूर्यः ॥ 10.15 तत्रैवमालोक्य स राजभृत्यः श्रेण्याय राज्ञे कथयां चकार । संश्रुत्य राजा स च बाहुमान्यात्तत्र प्रतस्थे निभृतानुयात्रः ॥ 10.16 स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवर्ष्मा । मौलीधरः सिंहगतिर्नृसिंहश्चलत्सटः सिंह इवारुरोह ॥ 10.17 चलस्य तस्योपरि शृङ्गभूतं शान्तेन्द्रियं पश्यति बोधिसत्त्वम् । पर्यङ्कमास्थाय विरोचमानं शशाङ्कमुद्यन्तमिवाभ्रकूटात् ॥ 10.18 तं रूपलक्ष्म्या च शमेन चैव धर्मस्य निर्माणमिवोपदिष्टम् । सविस्मयः प्रश्रयवान् नरेन्द्रः स्वयम्भुवं शक्र इवोपतस्थे ॥ 10.19 तं न्यायतो न्यायवतां वरिष्ठः समेत्य पप्रच्च च धातुसाम्यम् । स चाप्यवोचत्सदृशेन साम्ना नृपं मनःस्वास्थ्यमनामयं च ॥ 10.20 ततः शुचौ वारणकर्णनीले शिलातलेऽसौ निषसाद राजा । नृपोपविश्यानुमतश्च तस्य भावं विजिज्ञासुरिदं बभाषे ॥ 10.21 प्रीतिः परा मे भवतः कुलेन क्रमागता चैव परीक्षिता च । जाता विवक्षा सुत या यतो मे तस्मादिदं स्नेहवचो निबोध ॥ 10.22 आदित्यपूर्वं विपुलं कुलं ते नवं वयो दीप्तमिदं वपुश्च । कस्मादियं ते मतिरक्रमेण भैक्षाक एवाभिरता न राज्ये ॥ 10.23 गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषमनर्हमेतत् । हस्तः प्रजापालनयोग्य एष भोक्तुं न चार्हः परदत्तमन्नम् ॥ 10.24 तत्सौम्य राज्यं यदि पैतृकं त्वं स्नेहात्पितुर्नेच्चसि विक्रमेण । न च क्षमं मर्षयितुं मतिस्ते भुक्त्वार्धमस्मद्विषयस्य शीघ्रम् ॥ 10.25 एवं हि न स्यात्स्वजनावमर्दः कालक्रमेणापि शमश्रया श्रीः । तस्मात्कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः ॥ 10.26 अथ त्विदानीं कुलगर्वितत्वादस्मासु विश्रम्भगुणो न तेऽस्ति । व्यूहान्यनेकानि विगाह्य वाणैर्मया सहायेन पराञ्जिगीष ॥ 10.27 तद्बुद्धिमत्रान्यतरां वृणीष्व धर्मार्थकामान् विधिवद्भजस्व । व्यत्यस्य रागादि ह हि त्रिवर्गं प्रेत्येह विभ्रंशमवाप्नुवन्ति ॥ 10.28 यो ह्यर्थधर्मौ परिपीड्य कामः स्याद्धर्मकाम्ये परिभूय चार्थः । कामार्थयोश्चोपरमेण धर्मस्त्याज्यः स कृत्स्नो यदि काङ्क्षितार्थः ॥ 10.29 तस्मात्त्रिवर्गस्य निषेवणेन त्वं रूपमेतत्सफलं कुरुष्व । धर्मार्थकामाधिगमं ह्यनूनं नृणामनूनं पुरुषार्थमाहुः ॥ 10.30 तन्निष्फलौ नार्हसि कर्तुमेतौ पीनौ भुजौ चापविकर्षणार्हौ । मान्धातृवज्जेतुमिमौ हि योग्यौ लोकानि हि त्रीणि हि किं पुनर्गाम् ॥ 10.31 स्नेहेन खल्वेतदहं ब्रवीमि नैश्वर्यरागेण न विस्मयेन । इमं हि दृष्ट्वा तव भिक्षुवेशं जातानुकम्पोऽस्म्यपि चागताश्रुः ॥ 10.32 तद्भुङ्क्ष्व भिक्षाश्रमकाम कामाङ्कालेऽसि कर्ता प्रियधर्म धर्मम् । यावत्स्ववंशप्रतिरूपरूपं न ते जराभ्येत्यभिभूय भूयः ॥ 10.33 शक्नोति जीर्णः खलु धर्ममाप्तुं कामोपभोगेष्वगतिर्जरायाः । अतश्च यूनः कथयन्ति कामान्मध्यस्य वित्तं स्थविरस्य धर्मम् ॥ 10.34 धर्मस्य चार्थस्य च जीवलोके प्रत्यर्थिभूतानि हि यौवनानि । संरक्ष्यमाणान्यपि दुर्ग्रहाणि कामा यतस्तेन यथा हरन्ति ॥ 10.35 वयांसि जीर्णानि विमर्शयन्ति धीराण्यवस्थानपरायणानि । अल्पेन यत्नेन शमात्मकानि भवन्त्यगत्येव च लज्जया च ॥ 10.36 अतश्च लोलं विषयप्रधानं प्रमत्तमक्षान्तमदीर्घदर्शि । बहुच्चलं यौवनमभ्यतीत्य निस्तीर्य कान्तारमिवाश्वसन्ति ॥ 10.37 तस्मादधीरं चपलप्रमादि नवं वयस्तावदिदं व्यपैतु । कामस्य पूर्वं हि वयः शरव्यं न शक्यते रक्षितुमिन्द्रियेभ्यः ॥ 10.38 अथौ चिकीर्षा तव धर्म एव यजस्व यज्ञं कुलधर्म एषः । यज्ञैरधिष्ठाय हि नाकपृष्ठं ययौ मरुत्वानपि नाकपृष्ठम् ॥ 10.39 सुवर्णकेयूरविदष्टबाहवो मणिप्रदीपोज्ज्वलचित्रमौलयः । नृपर्षयस्तां हि गतिं गता मखैः श्रमेण यामेव महार्षयो ययुः ॥ 10.40 इत्येवं मगधपतिर्[वचो] बभाषे यः सम्यग्वलभिदिव ध्रुवं बभाषे । तच्च्रुत्वा न स विचचार राजसूनुः कैलासो गिरिरिव नैकचित्रसानुः ॥ 10.41 इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते श्रेण्याभिगमनो नाम दशमः सर्गः ॥ 10 ॥ \medskip\hrule\medskip ##Book XI [##कामविगर्हणो##]## अथैवमुक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलमर्थम् । स्वस्थोऽविकारः कुलशौचशुद्धः शौद्धोदनिर्वाक्यमिदं जगाद ॥ 11.1 नाश्चर्यमेतद्भवतोऽभिधातुं जातस्य हर्यङ्ककुले विशाले । यन्मित्रपक्षे तव मित्रकाम स्याद्वृत्तिरेषा परिशुद्धवृत्तेः ॥ 11.2 असत्सु मैत्री स्वकुलानुरूपा न तिष्ठति श्रीरिव विक्लवेषु । पूर्वैः कृतां प्रीतिपरम्पराभिस्तामेव सन्तस्तु विवर्धयन्ति ॥ 11.3 ये चार्थकृच्छ्रेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः । मित्राणि तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्विह को हि न स्यात् ॥ 11.4 एवं च ये द्रव्यमवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति । अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम् ॥ 11.5 सुहृत्तया चार्यतया च राजन् विभाव्य मामेव विनिश्चयस्ते । अत्रानुनेष्यामि सुहृत्तयैव ब्रूयामहं नोत्तरमन्यदत्र ॥ 11.6 अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्ममिमं प्रपन्नः । बन्धून्प्रियानश्रुमुखान् विहाय प्रागेव कामानशुभस्य हेतून् ॥ 11.7 नाशीविषेभ्योऽपि तथा बिभेमि नैवाशनिभ्यो गगनाच्च्युतेभ्यः । न पावकेभ्योऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य एभ्यः ॥ 11.8 कामा ह्यनित्याः कुशलार्थचौरा रिक्ताश्च मायासदृशाश्च लोके । आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनरात्मसंस्थाः ॥ 11.9 कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं वत मर्त्यलोके । कामैः सतृष्णस्य हि नास्ति तृप्तिर्यथेन्धनैर्वातसखस्य वह्नेः ॥ 11.10 जगत्यनर्थो न समोऽस्ति कामैर्मोहाच्च तेष्वेव जनः प्रसक्तः । तत्त्वं विदित्वैवमनर्थभीरुः प्राज्ञः स्वयं कोऽभिलषेदनर्थम् ॥ 11.11 समुद्रवस्त्रामपि गामवाप्य पारं जिगीषन्ति महार्णवस्य । लोकस्य कामैर्न वितृप्तिरस्ति पतद्भिरम्भोभिरिवार्णवस्य ॥ 11.12 देवेन वृष्टेऽपि हिरण्यवर्षे द्वीपान्समुद्रांश्चतुरोऽपि जित्वा । शक्रस्य चार्धासनमप्यवाप्य मान्धातुरासीद्विषयेष्वतृप्तिः ॥ 11.13 भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात्प्रनष्टे । दर्पान्महार्षीनपि वाहयित्वा कामेष्वतृप्तो नहुषः पपात ॥ 11.14 ऐडश्च राजा त्रिदिवं विगाह्य नीत्वापि देवीं वशमुर्वशीं ताम् । लोभादृषिभ्यः कनकं जिहीर्षुर्जगाम नाशं विषयेष्वतृप्तः ॥ 11.15 बलेर्महेन्द्रं नहुषं महेन्द्रादिन्द्रं पुनर्ये नहुषादुपेयुः । स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद्भाग्यकुलाकुलेषु ॥ 11.16 चीराम्बरा मूलफलांबुभक्षा जटा वहन्तोऽपि भुजङ्गदीर्घाः । यैरन्यकार्या मुनयोऽपि भग्नाः कः कामसञ्ज्ञान् मृगयेत शत्रून् ॥ 11.17 उग्रायुधश्चउग्रधृतायुधोऽपि येषां कृते मृत्युमवाप भीष्मात् । चिन्तापि तेषामशिवा वधाय तद्वृत्तिनां किं पुनरव्रतानाम् ॥ 11.18 आस्वादमल्पं विषयेषु मत्वा संयोजनोत्कर्षमतृप्तिमेव । सद्भ्यश्च गर्हां नियतं च पापं कः कामसञ्ज्ञं विषमाससाद ॥ 11.19 कृष्यादिभिर्धर्मभिरन्वितानां कामात्मकानां च निशम्य दुःखम् । स्वास्थ्यं च कामेष्वकुतूहलानां कामान् विहातुं क्षममात्मवद्भिः ॥ 11.20 ज्ञेया विपत्कामिनि कामसम्पत्सिद्धेषु कामेषु मदं ह्युपैति । मदादकार्यं कुरुते न कार्यं येन क्षतो दुर्गतिमभ्युपैति ॥ 11.21 यत्नेन लब्धाः परिरक्षिताश्च ये विप्रलभ्य प्रतियान्ति भूयः । तेष्वात्मवान् याचितकोपमेषु कामेषु विद्वानिह को रमेत ॥ 11.22 अन्विष्य चादाय च जाततर्षा यानत्यजन्तः परियान्ति दुःखम् । लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.23 अनात्मवन्तो हृदि यैर्विदष्टा विनाशमर्छन्ति न यान्ति शर्म । क्रुद्धौग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.24 अस्थि क्षुधार्त्ता इव सारमेया भुक्त्वापि यान्नैव भवन्ति तृप्ताः । जीर्णास्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.25 ये राजचौरोदकपावकेभ्यः साधारणत्वाज्जनयन्ति दुःखम् । तेषु प्रविद्धामिषसन्निभेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.26 यत्र स्थितानामभितो विपत्तिः शत्रोः सकाशादपि बान्धवेभ्यः । हिंस्रेषु तेष्वायतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.27 गिरौ वने चाप्सु च सागरे च यद्भ्रंशमर्चन्त्यभिलङ्घमानाः । तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.28 तीर्थैः प्रयत्नैर्विविधैरवाप्ताः क्षणेन ये नाशमिह प्रयान्ति ॥ 11.29 स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् । यानर्चयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा । अङ्गारकर्षप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.30 विनाशमीयुः कुरवो यदर्थं वृष्ण्यन्धका मैथिलदण्डकाश्च । शूलासिकाष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.31 सुन्दोपसुन्दावसुरौ यदर्थमन्योन्यवैरप्रसृतौ विनष्टौ । सौहार्दविश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.32 कामान्धसञ्ज्ञाः कृपया व के च क्रव्यात्सु नात्मानमिहोत्सृजन्ति । सपत्नभूतेष्वशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ 11.33 कामान्धसञ्ज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि । कामार्थमाशाकृपणस्तपस्वी मृत्युश्रमं चार्हति जीवलोके ॥ 11.34 गीतैर्ह्रियन्ते हि मृगा वधाय रूपार्थमग्नौ शलभाः पतन्ति । मत्स्यो गिरत्यायसमामिषार्थी तस्मादनर्थं विषयाः फलन्ति ॥ 11.35 कामास्तु भोगा इति यन्मतं स्याद्भोग्या न केचित्परिगण्यमानाः । वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः ॥ 11.36 इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोरशनं तथैव । वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः ॥ 11.37 निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय । तथासनं स्थानविनोदनाय स्नानं मृजारोग्यबलाश्रयाय ॥ 11.38 दुःखप्रतीकारनिमित्तभूतास्तस्मात्प्रजानां विषया न भोग्याः । अश्नामि भोगानिति कोऽभ्युपेयात्प्राज्ञः प्रतीकारविधौ प्रवृत्तान् ॥ 11.39 यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत् । दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात्स हि भोगसञ्ज्ञाम् ॥ 11.40 कामेष्वनैकान्तिकता च यस्मादतोऽपि मे तेषु न भोगसञ्ज्ञा । य एव भावा हि सुखं दिशन्ति त एव दुःखं पुनरावहन्ति ॥ 11.41 गुरूणि वासांस्यगुरूणि चैव सुखाय शीते ह्यसुखाय घर्मे । चन्द्रांशवश्चन्दनमेव चोष्णे सुखाय दुःखाय भवन्ति शीते ॥ 11.42 द्वन्द्वानि सर्वस्य यतः प्रसक्तान्यलाभलाभप्रभृतीनि लोके । अतोऽपि नैकान्तसुखोऽस्ति कश्चिन्नैकान्तदुःखः पुरुषः प्र्ठिव्याम् ॥ 11.43 दृष्ट्वा च मिश्रां सुखदुःकतां मे राज्यं च दास्यं च मतं समानम् । नित्यं हसत्येव हि नैव राजा न चापि सन्तप्यत एव दासः ॥ 11.44 आज्ञा नृपत्वेऽभ्यधिकेति यस्मात्महान्ति दुःखान्यत एव राज्ञः । आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदमेति ॥ 11.45 राज्ये नृपस्त्यागिनि वङ्कमित्रे विश्वासमागच्चति चेद्विपन्नः । अथापि विश्रम्भमुपैति नेह किं नाम सौख्यं चकितस्य राज्ञः ॥ 11.46 यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरमेकमेव । तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः ॥ 11.47 राज्योऽपि वासे युगमेकमेव क्षुत्सन्निरोधाय तथान्नमात्रा । शय्या तथैकासनमेकमेव शेषा विशेषा नृपतेर्मदाय ॥ 11.48 तुष्ट्यर्थमेतच्च फलं यदीष्टमृतेऽपि राज्यान्मम तुष्टिरस्ति । तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः ॥ 11.49 तन्नास्ति कामान् प्रति सम्प्रतार्यः क्षेमे शिवं मार्गमनुप्रपन्नः । स्मृत्वा सुहृत्त्वं तु पुनः पुनर्मां ब्रूहि प्रतिज्ञां खलु पालयन्ति ॥ 11.50 न ह्यस्म्यमर्षेण वनप्रविष्टो न शत्रुबाणैरवधूतमौलिः । कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद्वचनं यतस्ते ॥ 11.51 यो दन्दशूकं कुपितं भुजङ्गं मुक्त्वा व्यवस्येद्धि पुनर्ग्रहीतुम् । दाहात्मिकां वा ज्वलितां तृणउल्कां सन्त्यज्य कामान्स पुनर्भजेत ॥ 11.52 अन्धाय यश्च स्पृहयेदनन्धो बद्धाय मुक्तो विधनाय वाढ्यः । उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद्विषयात्मकाय ॥ 11.53 भिक्षोपभोगी वर नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः । इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि ॥ 11.54 लक्ष्म्यां महत्यामपि वर्तमानस्तृष्णाभिभूतस्त्वनुकम्पितव्यः । प्राप्नोति यः शान्तिसुखं न चेह परत्र दुःखं प्रतिगृह्यते च ॥ 11.55 एवं तु वक्तुं भवतोऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव । ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव ॥ 11.56 अहं हि संसाररसेन विद्धो विनिःसृतः शान्तमवाप्तुकामः । नेच्चेयमाप्तुं त्रिदिवेऽपि राज्यं निरामयं किं वत मानुषेषु ॥ 11.57 त्रिवर्गसेवां नृप यत्तु कृत्स्नतः परो मनुष्यार्थ इति त्वमात्थ माम् । अनर्थ इत्यात्थ ममार्थदर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः ॥ 11.58 पदे तु यस्मिन्न जरा न भीरुता न जन्म नैवोपरमो न वाधयः । तमेव मन्ये पुरुषार्थमुत्तमं न विद्यते यत्र पुनः पुनः क्रिया ॥ 11.59 यदप्यवोचः परिपाल्यतां जरा नवं वयो गच्छति विक्रियामिति । अनिश्चयोऽयं चपलं हि दृश्यते जराप्यधीरा धृतिमच्छ यौवनम् ॥ 11.60 स्वकर्मदक्षश्च यदा तु को जगद्वयःसु सर्वेषु च संविकर्षति । विनाशकाले कथमव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना ॥ 11.61 जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध इवाश्रितः स्थितः । प्रजामृगान् भाग्यवनाश्रितांस्तुदन् वयःप्रकर्षं प्रति को मनोरथः ॥ 11.62 सुतो युवा वा स्थविरोऽथवा शिशुस्तथा त्वरावानिह कर्तुमर्हति । यथा भवेद्धर्मवतः कृपात्मनः प्रवृत्तिरिष्टा विनिवृत्तिरेव वा ॥ 11.63 यदात्थ वा दीप्तफलां कुलोचितां कुरुष्व धर्माय मखक्रियामिति । नमो मखेभ्यो न हि कामये सुखं परस्य दुःखक्रिययापदिश्यते ॥ 11.64 परं हि हन्तुं विवशं फलेप्सया न युक्तरूपं करुणात्मनः सतः । क्रतोः फलं यद्यपि शाश्वतं भवेत् तथापि कृत्वा किमुपक्षयात्मकम् ॥ 11.65 भवेच्च धर्मो यदि नापरो विधिर्व्रतेन शीलेन मनःशमेन वा । तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परमुच्यते फलम् ॥ 11.66 इहापि तावत्पुरुषस्य तिष्ठतः प्रवर्तते यत्परहिंसया सुखम् । तदप्यनिष्टं सघृणस्य धीमतो भवान्तरे किं वत यन्न दृश्यते ॥ 11.67 न च प्रतार्योऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः । लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चला ॥ 11.68 इहागतश्चाहमितो दिदृक्षया मुनेरराडस्य विमोक्षवादिनः । प्रयामि चाद्यैव नृपास्तु ते शिवं वचः क्षमेथाः शमतत्त्वनिष्ठुरम् ॥ 11.69 अथेन्द्रवद्दिव्यव शश्वदर्कवद्गुणैरव श्रेय इहाव गामव । अवायुरार्यैरव सत्सुतान् अव श्रियश्च राजन्नव धर्ममात्मनः ॥ 11.70 हिमारिकेतूद्भवसम्प्लवान्तरे यथा द्विजो याति विमोक्षयंस्तनुम् । हिमारिशत्रुं क्षयशत्रुघातिनस्तथान्तरे याहि विमोचयन्मनः ॥ 11.71 नृपोऽब्रवीत्साञ्जलिरागतस्पृहो यथेष्टमाप्नोति भवानविघ्नतः । अवाप्य काले कृतकृत्यतामिमां ममापि कार्यो भवता त्वनुग्रहः ॥ 11.72 स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वन्तरमाश्रमं ययौ । परिव्रजन्तं समुदीक्ष्य विस्मितो नृपोऽपि च प्रापुरिमं गिरिं व्रजन् ॥ 11.73 इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते कामविगर्हणो नामैकादशः सर्गः ॥ 11 ॥ \medskip\hrule\medskip ##Book XII [##अराडदर्शनो##]## ततः शमविहारस्य मुनेरिक्ष्वाकुचन्द्रमाः । अराडस्याश्रमं भेजे वपुषा पूरयन्निव ॥ 12.1 स कालामसगोत्रेण तेनालोक्यैव दूरतः । उच्चैः स्वागतमित्युक्तः समीपमुपजग्मिवान् ॥ 12.2 तावुभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परम् । दारव्योर्मेध्ययोर्वृष्योः शुचौ देशे निषीदतुः ॥ 12.3 तमासीनं नृपसुतं सोऽब्रवीन्मुनिसत्तमः । बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्निव ॥ 12.4 विदितं मे यथा सौम्य निष्क्रान्तो भवनादसि । छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः ॥ 12.5 सर्वथा धृतिमच्चैव प्राज्ञं चैव मनस्तव । यस्त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलामिव ॥ 12.6 नाश्चर्यं जीर्णवयसो यज्जग्मुः पार्थिवा वनम् । अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्चिष्टामिव स्रजम् ॥ 12.7 इदं मे मतमाश्चर्यं नवे वयसि यद्भवान् । अभुक्त्वेव श्रियं प्राप्तः स्थितो विषयगोचरे ॥ 12.8 तद्विज्ञातुमिमं धर्मं परमं भाजनं भवान् । ज्ञानपूर्वमधिष्ठाय शीघ्रं दुःखार्णवं तर ॥ 12.9 शिष्ये यद्यपि विज्ञाते शास्त्रं कालेन वर्तते । गाम्भीर्याद्व्यवसायाच्च सुपरीक्ष्यो भवान् मम ॥ 12.10 इति वाक्यमराडस्य विज्ञाय स नराधिपः । बभूव परमप्रीतः प्रोवाचोत्तरमेव च ॥ 12.11 विरक्तस्यापि यदिदं सौमुख्यं भवतः परम् । अकृतार्थोऽप्यनेनास्मि कृतार्थ इव सम्प्रति ॥ 12.12 दिदृक्षुरिव हि ज्योतिर्यियासुरिव दैशिकम् । त्वद्दर्शनादहं मन्ये तितीर्षुरिव च प्लवम् ॥ 12.13 तस्मादर्हसि तद्वक्तुं वक्तव्यं यदि मन्यसे । जरामरणरोगेभ्यो यथायं परिमुच्यते ॥ 12.14 इत्यराडः कुमारस्य माहात्म्यादेव चोदितः । सङ्क्षिप्तं कथयां चक्रे स्वस्य शास्त्रस्य निश्चयम् ॥ 12.15 श्रूयतामयमस्माकं सिद्धान्तः शृण्वतां वर । यथा भवति संसारो यथा वै परिवर्तते ॥ 12.16 प्रकृतिश्च विकारश्च जन्म मृत्युर्जरैव च । तत्तावत्सत्त्वमित्युक्तं स्थिरसत्त्व परेहि नः ॥ 12.17 तत्र तु प्रकृतिर्नाम विद्धि प्रकृतिकोविद । पञ्च भूतान्यहङ्कारं बुद्धिमव्यक्तमेव च ॥ 12.18 विकार इति बुद्धिं तु विषयानिन्द्रियाणि च । पाणिपादं च वादं च पायूपस्थं तथा मनः ॥ 12.19 अस्य क्षेत्रस्य विज्ञानात् क्षेत्रज्ञ इति सञ्ज्ञि च । क्षेत्रज्ञ इति चात्मानं कथयन्त्यात्मचिन्तकाः ॥ 12.20 सशिष्यः कपिलश्चेह प्रतिबुद्ध इति स्मृतिः । सपुत्रः प्रतिबुद्धश्च प्रजापतिरिहोच्यते ॥ 12.21 जायते जीर्यते चैव बुध्यते म्रियते च यत् । तद्व्यक्तमिति विज्ञेयमव्यक्तं तु विपर्ययात् ॥ 12.22 अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः । स्थितोऽस्मिंस्त्रितये यस्तु तत्सत्त्वं नाभिवर्तते ॥ 12.23 विप्रत्ययादहङ्कारात्सन्देहादभिसम्प्लवात् । अविशेषानुपायाभ्यां सङ्गादभ्यवपाततः ॥ 12.24 तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते । अन्यथा कुरुते कार्यं मन्तव्यं मन्यतेऽन्यथा ॥ 12.25 ब्रवीम्यहमहं वेद्मि गच्चाम्यहमहं स्थितः । इतीहैवमहङ्कारस्त्वनहङ्कार वर्तते ॥ 12.26 यस्तु भावेन सन्दिग्धानेकीभावेन पश्यति । मृत्पिण्डवदसन्देह सन्देहः स इहोच्यते ॥ 12.27 य एवाहं स एवेदं मनो बुद्धिश्च कर्म च । यश्चैवं स गणः सोऽहमिति यः सोऽभिसम्प्लवः ॥ 12.28 अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः । प्रकृतीनां च यो वेद सोऽविशेष इति स्मृतः ॥ 12.29 नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः । अनुपाय इति प्राज्ञैरुपायज्ञ प्रवेदितः ॥ 12.30 सज्जते येन दुर्मेधा मनोवाक्कर्मबुद्धिभिः । विषयेष्वनभिष्वङ्ग सोऽभिष्वङ्ग इति स्मृतः ॥ 12.31 ममेदमहमस्येति यद्दुःखमभिमन्यते । विज्ञेयोऽभ्यवपातः स संसारे येन पात्यते ॥ 12.32 इत्यविद्या हि विद्वांसः पञ्चपर्वा समीहते । तमो मोहं महामोहं तामिस्रद्वयमेव च ॥ 12.33 तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च । महामोहस्त्वसम्मोह काम इत्यवगम्यताम् ॥ 12.34 यस्मादत्र च भूतानि प्रमुह्यन्ति महान्त्यपि । तस्मादेष महाबाहो महामोह इति स्मृतः ॥ 12.35 तामिस्रमिति चाक्रोध क्रोधमेवाधिकुर्वते । विषादं चान्धतामिस्रमविषाद प्रचक्षते ॥ 12.36 अनयाविद्यया बालः संयुक्तः पञ्चपर्वया । संसारे दुःखभूयिष्ठे जन्मस्वभिनिषिच्यते ॥ 12.37 द्रष्टा श्रोता च मन्ता च कार्यं करणमेव च । अहमित्येवमागम्य संसारे परिवर्तते ॥ 12.38 इत्येभिर्हेतुभिर्धीमन् तमःस्रोतः प्रवर्तते । हेत्वभावे फलाभाव इति विज्ञातुमर्हसि ॥ 12.39 तत्र सम्यग्मतिर्विद्यान्मोक्षकाम चतुष्टयम् । प्रतिबुद्धाप्रबुद्धौ च व्यक्तमव्यक्तमेव च ॥ 12.40 यथावदेतद्विज्ञाय क्षेत्रज्ञो हि चतुष्टयम् । आर्जवं जवतां हित्वा प्राप्नोति पदमक्षरम् ॥ 12.41 इत्यर्थं ब्राह्मणा लोके परमब्रह्मवादिनः । ब्रह्मचर्यं चरन्तीह ब्राह्मणान् वासयन्ति च ॥ 12.42 इति वाक्यमिदं श्रुत्वा मुनेस्तस्य नृपात्मजः । अभ्युपायं च पप्रच्छ पदमेव च नैष्ठिकम् ॥ 12.43 ब्रह्मचर्यमिदं चर्यं यथा यावच्छ यत्र च । धर्मस्यास्य च पर्यन्तं भवान् व्याख्यातुमर्हति ॥ 12.44 इत्यराडो यथाशास्त्रं विस्पष्टार्थं समासतः । तमेवान्येन कल्पेन धर्ममस्मै व्यभाषत ॥ 12.45 अयमादौ गृहान्मुक्त्वा भैक्षाकं लिङ्गमाश्रितः । समुदाचारविस्तीर्णं शीलमादाय वर्तते ॥ 12.46 सन्तोषं परमास्थाय येन तेन यतस्ततः । विविक्तं सेवते वासं निर्द्वन्द्वः शास्त्रवित्कृती ॥ 12.47 ततो रागाद्भयं दृष्ट्वा वैराग्याच्च परं शिवम् । निगृह्णन्निन्द्रियग्रामं यतते मनसः श्रमे ॥ 12.48 अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च । विवेकजमवाप्नोति पूर्वध्यानं वितर्कवत् ॥ 12.49 तच्च ध्यानं सुखं प्राप्य तत्तदेव वितर्कयन् । अपूर्वसुखलाभेन ह्रियते बालिशो जनः ॥ 12.50 शमेनैवंविधेनायं कामद्वेषविगर्हिणा । ब्रह्मलोकमवाप्नोति परितोषेण वञ्चितः ॥ 12.51 ज्ञात्वा विद्वान् वितर्कांस्तु मनःसङ्क्षोभकारकान् । तद्वियुक्तमवाप्नोति ध्यानं प्रीतिसुखान्वितम् ॥ 12.52 ह्रियमाणस्तया प्रीत्या यो विशेषं न पश्यति । स्थानं भास्वरमाप्नोति देवेष्वाभासुरेष्वपि ॥ 12.53 यस्तु प्रीतिसुखात्तस्माद्विवेचयति मानसम् । तृतीयं लभते ध्यानं सुखं प्रीतिविवर्जितम् ॥ 12.54 तत्र केचिद्व्यवस्यन्ति मोक्ष इत्यपि मानिनः । सुखदुःखपरित्यागादव्यापाराच्च चेतसः ॥ 12.55 (57) यस्तु तस्मिन्सुखे मग्नो न विशेषाय यत्नवान् । शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः ॥ 12.56 (55) तादृशं सुखमासाद्य यो न रज्यन्नुपेक्षते । चतुर्थं ध्यानमाप्नोति सुखदुःखविवर्जितम् ॥ 12.57 (56) अस्य ध्यानस्य तु फलं समं देवैर्वृहत्फलैः । कथयन्ति बृहत्कालं वृहत्प्रज्ञापरीक्षकाः ॥ 12.58 समाधेर्व्युत्थितस्तस्माद्दृष्ट्वा दोषांश्छरीरिणाम् । ज्ञानमारोहति प्राज्ञः शरीरविनिवृत्तये ॥ 12.59 ततस्तद्ध्यानमुत्सृज्य विशेषे कृतनिश्चयः । कामेभ्य इव सत्प्राज्ञो रूपादपि विरज्यते ॥ 12.60 शरीरे खानि यान्यस्य तान्यादौ परिकल्पयन् । घनेष्वपि ततो द्रव्येष्वाकाशमधिमुच्यते ॥ 12.61 आकाशसममात्मानं सङ्क्षिप्य त्वपरो बुधः । तदैवानन्ततः पश्यन् विशेषमधिगच्चति ॥ 12.62 अध्यात्मकुशलेष्वन्यो निवर्त्यात्मानमात्मना । किञ्चिन्नास्तीति सम्पश्यन्नाकिञ्चन्य इति स्मृतः ॥ 12.63 ततो मुञ्जादिषीकेव शकुनिः पञ्जरादिव । क्षेत्रज्ञो निःसृतो देहान्मुक्त इत्यभिधीयते ॥ 12.64 एतत्तत्परमं ब्रह्म निर्लिङ्गं ध्रुवमक्षरम् । यन्मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः ॥ 12.65 इत्युपायश्च मोक्षश्च मया सन्दर्शितस्तव । यदि ज्ञातं यदि रुचिर् यथावत्प्रतिपद्यताम् ॥ 12.66 जैगीषव्योऽथ जनको वृद्धश्चैव पराशरः । इमं पन्थानमासाद्य मुक्ता ह्यन्ये च मोक्षिणः ॥ 12.67 इति तस्य स तद्वाक्यं गृहीत्वा न विचार्य च । पूर्वहेतुबलप्राप्तः प्रत्युत्तरमुवाच सः ॥ 12.68 श्रुतं ज्ञानमिदं सूक्ष्मं परतः परतः शिवम् । क्षेत्रेष्वस्यापरित्यागादवैम्येतदनैष्ठिकम् ॥ 12.69 विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तमप्यहम् । मन्ये प्रसवधर्माणं वीजधर्माणमेव च ॥ 12.70 विशुद्धो यद्यपि ह्यात्मा निर्मुक्त इति कल्प्यते । (अब् = 12.71ab) भूयः प्रत्ययसद्भावादमुक्तः स भविष्यति ॥ 12.71 ऋतुभूम्यम्बुविरहाद्यथा बीजं न रोहति । रोहति प्रत्ययैस्तैस्तैस्तद्वत्सोऽपि मतो मम ॥ 12.72 यत्कर्माज्ञानतृष्णानां त्यागान्मोक्षश्च कल्प्यते । अत्यन्तस्तत्परित्यागः सत्यात्मनि न विद्यते ॥ 12.71 (च्द् = 12.73cd) हित्वा हित्वा त्रयमिदं विशेषस्तूपलभ्यते । आत्मनस्तु स्थितिर्यत्र तत्र सूक्ष्ममिदं त्रयम् ॥ 12. 72 (12.74) सूक्ष्मत्वाच्चैव दोषाणामव्यापाराच्छ चेतसः । दीर्घत्वादायुषश्चैव मोक्षस्तु परिकल्प्यते ॥ 12.73 (12.75) अहङ्कारपरित्यागो यश्चैष परिकल्प्यते । सत्यात्मनि परित्यागो नाहङ्कारस्य विद्यते ॥ 12.74 (12.76) सङ्ख्यादिभिरमुक्तश्च निर्गुणो न भवत्ययम् । तस्मादसति नैर्गुण्ये नास्य मोक्षोऽभिधीयते ॥ 12.75 (12.77) गुणिनो हि गुणानां च व्यतिरेको न विद्यते । रूपोष्णाभ्यां विरहितो न ह्यग्निरुपलभ्यते ॥ 12.76 (12.78) प्राग्देहान्न भवेद्देही प्राग्गुणेभ्यस्तथा गुणी । कस्मादादौ विमुक्तः सञ्शरीरी बध्यते पुनः ॥ 12.77 (12.79) क्षेत्रज्ञो विशरीरश्च ज्ञो वा स्यादज्ञ एव वा । यदि ज्ञो ज्ञेयमस्यास्ति ज्ञेये सति न मुच्यते ॥ 12.78 (12.80) अथाज्ञ इति सिद्धो वः कल्पितेन किमात्मना । विनापि ह्यात्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवत् ॥ 12.79 (12.81) परतः परतस्त्यागो यस्मात्तु गुणवान् स्मृतः । तस्मात्सर्वपरित्यागान्मन्ये कृत्स्नां कृतार्थताम् ॥ 12.80 (12.82) इति धर्ममराडस्य विदित्वा न तुतोष सः । अकृत्स्नमिति विज्ञाय ततः प्रतिजगाम ह ॥ 12.81 (12.83) विशेषमथ शुश्रूषुरुद्रकस्याश्रमं ययौ । आत्मग्राहाच्च तस्यापि जगृहे न स दर्शनम् ॥ 12.82 (12.84) सञ्ज्ञासञ्ज्ञित्वयोर्दोषं ज्ञात्वा हि मुनिरुद्रकः । आकिञ्चिन्यात्परं लेभे सञ्ज्ञासञ्ज्ञात्मिकां गतिम् ॥ 12.83 (12.85) यस्माच्चालम्बने सूक्ष्मे सञ्ज्ञासञ्ज्ञे ततः परम् । नासञ्ज्ञी नैव सञ्ज्ञीति तस्मात्तत्र गतस्पृहः ॥ 12.84 (12.86) यतश्च बुद्धिस्तत्रैव स्थितान्यत्राप्रचारिणी । सूक्ष्मापादि ततस्तत्र नासञ्ज्ञित्वं न सञ्ज्ञिता ॥ 12.85 (12.87) यस्माच्च तमपि प्राप्य पुनरावर्तते जगत् । बोधिसत्त्वः परं प्रेप्सुस्तस्मादुद्रकमत्यजत् ॥ 12.86 (12.88) ततो हित्वाश्रमं तस्य श्रेयोऽर्थी कृतनिश्चयः । भेजे गयस्य राजर्षेर्नगरीसञ्ज्ञमाश्रमम् ॥ 12.87 (12.89) अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः । चकार वासमेकान्तविहाराभिव्रती मुनिः ॥ 12.88 (12. 90) तत्पूर्वं पञ्चेन्द्रियवशोद्धतान् । तपः व्रतिनो भिक्षून् पञ्च निरैक्षत ॥ (12.91) पञ्चोपतस्थुर्दृष्ट्वात्र भिक्षवस्तं मुमुक्षवः । पुण्यार्जितधनारोग्यमिन्द्रियार्था इवेश्वरम् ॥ 12.89 (12.92) सम्पूज्यमानस्तैः प्रह्वैर्विनयानतमूर्तिभिः । तद्वंशस्थायिभिः शिष्यैर्लोलैर्मन इवेन्द्रियैः ॥ 12.90 (12.93) मृत्युजन्मान्तकरणे स्यादुपायोऽयमित्यथ । दुष्कराणि समारेभे तपांस्यनशनेन सः ॥ 12.91 (12.94) उपवासविधीन् नेकान् कुर्वन् नरदुराचरान् । वर्षाणि षट्कर्मप्रेप्सुरकरोत्कार्श्यमात्मनः ॥ 12.92 (12.95) अन्नकालेषु चैकैकैः सकोलतिलतण्डुलैः । अपारपारसंसारपारं प्रेप्सुरपारयत् ॥ 12.93 (12.96) देहादपचयस्तेन तपसा तस्य यः कृतः । स एवोपचयो भूयस्तेजसास्य कृतोऽभवत् ॥ 12.94 (12.97) कृशोऽप्यकृशकीर्तिश्रीर्ह्लादं चक्रेऽन्यचक्षुषम् । कुमुदानामिव शरच्चुक्लपक्षादिचन्द्रमाः ॥ 12.95 (12.98) त्वगस्थिशेषो निःशेषैर्मेदःपिशितशोणितैः । क्षीणोऽप्यक्षीणगाम्भीर्यः समुद्र इव स व्यभात् ॥ 12.96 (12.99) अथ कष्टतपःस्पष्टव्यर्थक्लिष्टतनुर्मुनिः । भवभीरुरिमां चक्रे बुद्धिं बुद्धत्वकाङ्क्षया ॥ 12.97 (12.100) नायं धर्मो विरागाय न बोधाय न मुक्तये । जम्बुमूले मया प्राप्तो यस्तदा स विधिर्ध्रुवः ॥ 12.98 (12.101) न चासौ दुर्बलेनाप्तुं शक्यमित्यागतादरः । शरीरबलवृद्ध्यर्थमिदं भूयोऽन्वचिन्तयत् ॥ 12.99 (12.102) क्षुत्पिपासाश्रमक्लान्तः श्रमादस्वस्थमानसः । प्राप्नुयान्मनसावाप्यं फलं कथमनिर्वृतः ॥ 12.100 (12.103) निर्वृतिः प्राप्यते सम्यक्सततेन्द्रियतर्पणात् । सन्तर्पितेन्द्रियतया मनःस्वास्थ्यमवाप्यते ॥ 12.101 (12.104) स्वस्थप्रसन्नमनसः समाधिरुपपद्यते । समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते ॥ 12.102 (12.105) ध्यानप्रवर्तनाद्धर्माः प्राप्यन्ते यैरवाप्यते । दुर्लभं शान्तमजरं परं तदमृतं पदम् ॥ 12.103 (12.106) तस्मादाहारमूलोऽयमुपाय इतिनिश्चयः । असूरिकरणे धीरः कृत्वामितमतिर्मतिम् ॥ 12.104 (12.107) स्नातो नैरञ्जनातीरादुत्ततार शनैः कृशः । भक्त्यावनतशाखाग्रैर्दत्तहस्तस्तटद्रुमैः ॥ 12.105 (12.108) अथ गोपाधिपसुता दैवतैरभिचोदिता । उद्भूतहृदयानन्दा तत्र नन्दबलागमत् ॥ 12.106 (12.109) सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी । सफेणमालानीलाम्बुर्यमुनेव सरिद्वरा ॥ 12.107 (12.110) सा श्रद्धावर्धितप्रीतिर्विकसल्लोचनोत्पला । शिरसा प्रणिपत्यैनं ग्राहयामास पायसम् ॥ 12.108 (12.111) कृत्वा तदुपभोगेन प्राप्तजन्मफलां स ताम् । बोधिप्राप्तौ समर्थोऽभूत्सन्तर्पितषडिन्द्रियः ॥ 12.109 (12.112) पर्याप्ताप्यानमूर्तश्च सार्धं सुयशसा मुनिः । कान्तिधैर्यैकभारैकः शशाङ्कार्णववल्बभौ ॥ 12.110 (12.113) आवृत्त इति विज्ञाय तं जहुः पञ्चभिक्षवः । मनीषिणमिवात्मानं निर्मुक्तं पञ्चधातवः ॥ 12.111 (12.114) व्यवसायद्वितीयोऽथ शाद्वलास्तीर्णभूतलम् । सोऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः ॥ 12.112 (12.115) ततस्तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः । महामुनेरागतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिम् ॥ 12.113 (12.116) यथा मुने त्वच्चरणावपीडिता मुहुर्मुहुर्निष्टनतीव मेदिनी । यथा च ते राजति सूर्यवत्प्रभा ध्रुवं त्वमिष्टं फलमद्य भोक्ष्यसे ॥ 12.114 (12.117) यथा भ्रमन्त्यो दिवि वायपङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते । यथा च सौम्या दिवि वान्ति वायवस्त्वमद्य बुद्धो नियतं भविष्यसि ॥ 12.115 (12.118) ततो भुजङ्गप्रवरेण संस्तुतस्तृणान्युपादाय शुचीनि लावकात् । कृतप्रतिज्ञो निषसाद बोधये महातरोर्मूलमुपाश्रितः शुचेः ॥ 12.116 (12.119) ततः स पर्यङ्कमकम्प्यमुत्तमं बबन्ध सुप्तोरगभोगपिण्डितम् । भिनद्मि तावद्भुवि नैतदासनं न यामि तावत्कृतकृत्यतामिति ॥ 12.117 (12.120) ततो ययुर्मुदमतुलां दिवौकसो ववासिरे न मृगगना न पक्षिणः । न सस्वनुर्वनतरवोऽनिलाहताः कृतासने भगवति निश्चलात्मनि ॥ 12.118 (12.121) इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृतेऽराडदर्शनो नाम द्वादशः सर्गः ॥ 12 ॥ \medskip\hrule\medskip ##Book XIII [##मारविजयो##]## तस्मिन्श्च बोधाय कृतप्रतिज्ञे राजर्षिवंशप्रभवे महार्षौ । तत्रोपविष्टे प्रजहर्ष लोकस्तत्रास सद्धर्मरिपुस्तु मारः ॥ 13.1 यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव । कामप्रचाराधिपतिं तमेव मोक्षद्विषं मारमुदाहरन्ति ॥ 13.2 तस्यात्मजा विभ्रमहर्षदर्पास्तिस्रो रतिप्रीतितृषश्च कन्याः । पप्रच्चुरेनं मनसो विकारं स तांश्च ताश्चैव वचो बभाषे ॥ 13.3 असौ मुनिर्निश्चयवर्म बिभ्रत् सत्त्वायुधं बुद्धिशरं विकृष्य । जिगीषुरास्ते विषयान्मदीयान् तस्मादयं मे मनसो विषादः ॥ 13.4 यदि ह्यसौ मामभिभूय याति लोकाय चाख्यात्यपवर्गमार्गम् । शून्यस्ततोऽयं विषयो ममाद्य वृत्ताच्च्युतस्येव विदेहभर्तुः ॥ 13.5 तद्यावदेवैष न लब्धचक्षुर्मद्गोचरे तिष्ठति यावदेव । यास्यामि तावद्व्रतमस्य भेत्तुं सेतुं नदीवेग इवाभिवृद्धः ॥ 13.6 ततो धनुः पुष्पमयं गृहीत्वा शरांस्तथा मोहकरांश्च पञ्च । सोऽश्वत्थमूलं ससुतोऽभ्यगच्चदस्वास्थ्यकारी मनसः प्रजानाम् ॥ 13.7 अथ प्रशान्तं मुनिमासनस्थं पारं तितीर्षुं भवसागरस्य । विषज्य सव्यं करमायुधाग्रे क्रीडञ्शरेणेदमुवाच मारः ॥ 13.8 उत्तिष्ठ भोः क्षत्रिय मृत्युभीत वरस्व धर्मं त्यज मोक्षधर्मम् । वाणैश्च [यज्ञैश्च] विनीय लोकान् लोकान् परान् प्राप्नुहि वासवस्य ॥ 13.9 पन्था हि निर्यातुमयं यशस्यो यो वाहितः पूर्वतमैर्नरेन्द्रैः । जातस्य राजर्षिकुले विशाले भैक्षाकमश्लाघ्यमिदं प्रपत्तुम् ॥ 13.10 अथाद्य नोत्तिष्ठसि निश्चितात्मा भव स्थिरो मा विमुचः प्रतिज्ञाम् । मयोद्यतो ह्येष शरः स एव यः सूर्यके मीनरिपौ विमुक्तः ॥ 13.11 पृष्टः स चानेन कथञ्चिदैडः सोमस्य नप्ताप्यभवद्विचित्तः । स चाभवच्छान्तनुरस्वतन्त्रः क्षीणे युगे किं वत दुर्बलोऽन्यः ॥ 13.12 तत्क्षिप्रमुत्तिष्ठ लभस्व सञ्ज्ञां वाणो ह्ययं तिष्ठति लेलिहानः । प्रियाभिधेयेषु रतिप्रियेषु यं चक्रवाकेष्वपि नोत्सृजामि ॥ 13.13 इत्येवमुक्तोऽपि यदा निरास्थो नैवासनं शाक्यमुनिर्बिभेद । शरं ततोऽस्मै विससर्ज मारः कन्याश्च कृत्वा पुरतः सुतांश्च ॥ 13.14 तस्मिंस्तु वाणेऽपि स विप्रमुक्ते चकार नास्थां न धृतेश्चचाल । दृष्ट्वा तथैनं विषसाद मारश्चिन्तापरीतश्च शनैर्जगाद ॥ 13.15 शैलेन्द्रपुत्रीं प्रति येन विद्धो देवोऽपि शम्भुश्चलितो बभूव । न चिन्तयत्येष तमेव वाणं किं स्यादचित्तो न शरः स एषः ॥ 13.16 तस्मादयं नार्हति पुष्पवाणं न हर्षणं नापि रतेर्नियोगम् । अर्हत्ययं भूतगणैरशेषैः सन्त्रासनातर्जनताडनानि ॥ 13.17 सस्मार मारश्च ततः स्वसैन्यं विध्वंसनं शाक्यमुनेश्चिकीर्षन् । नानाश्रयाश्चानुचराः परीयुः शरद्रुमप्रासगदासिहस्ताः ॥ 13.18 वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्क्षसिंहद्विरदाननाश्च । एकेक्षणा नैकमुखास्त्रिशीर्षा लम्बोदराश्चैव पृषोदराश्च ॥ 13.19 अजासु सक्ता घटजानवश्च दंष्ट्रायुधाश्चैव नखायुधाश्च । कबन्धहस्ता बहुमूर्तयश्च भग्नार्धवक्त्राश्च महामुखाश्च ॥ 13.20 ताम्रारुणा लोहितविन्दुचित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः । लम्बस्रजो वारणलंबकर्णाश्चर्मांबराश्चैव निरंबराश्च ॥ 13.21 श्वेतार्धवक्त्रा हरितार्धकायास्ताम्राश्च धूम्रा हरयोऽसिताश्च । व्याडोत्तरासङ्गभुजास्तथैव प्रघुष्टघण्टाकुलमेखलाश्च ॥ 13.22 तालप्रमाणाश्च गृहीतशूला दंष्ट्राकरालाश्च शिशुप्रमाणाः । उरभ्रवक्त्राश्च विहङ्गमाश्च मार्जारवक्त्राश्च मनुष्यकायाः ॥ 13.23 प्रकीर्णकेशाः शिखिनोऽर्धमुण्डा रज्ज्वम्बरा व्याकुलवेष्टनाश्च । प्रहृष्टवक्त्रा भृकुटीमुखाश्च तेजोहराश्चैव मनोहराश्च ॥ 13.24 केचिद्व्रजन्तो भृशमाववल्गुरन्योऽन्यमापुप्लुविरे तथान्ये । चिक्रीडुराकाशगताश्च केचित्केचिच्छ चेरुस्तरुमस्तकेषु ॥ 13.25 ननर्त कश्चिद्भ्रमयंस्त्रिशूलं कश्चिद्ध पुस्फूर्ज गदां विकर्षन् । हर्षेण कश्चिद्वृषवन्ननर्त कश्चित्प्रजज्वाल तनूरुहेभ्यः ॥ 13.26 एवंविधा भूतगणाः समन्तात्तद्बोधिमूलं परिवार्य तस्थुः । जिघृक्षवश्चैव जिघांसवश्च भर्तुर्नियोगं परिपालयन्तः ॥ 13.27 तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्षभस्यैव च युद्धकालम् । न द्यौश्चकाशे पृथिवी चकम्पे प्रजज्वलुश्चैव दिशः सशब्दाः ॥ 13.28 विष्वग्ववौ वायुरुदीर्णवेगस्तारा न रेजुर्न बभौ शशाङ्कः । तमश्च भूयो विततार रात्रेः सर्वे च सञ्चुक्षुभिरे समुद्राः ॥ 13.29 महीभृतो धर्मपराश्च नागा महामुनेर्विघ्नममृष्यमाणाः । मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश्चैव जजृम्भिरे च ॥ 13.30 शुद्धाधिवासा विबुधर्षयस्तु सद्धर्मसिद्ध्यर्थमिव प्रवृत्ताः । मारेऽनुकम्पां मनसा प्रचक्रुर्विरागभावात्तु न रोषमीयुः ॥ 13.31 तद्बोधिमूलं समवेक्ष्य कीर्णं हिंसात्मना मारबलेन तेन । धर्मात्मभिर्लोकविमोक्षकामैर्बभूव हाहाकृतमन्तरीक्षम् ॥ 13.32 उपप्लुतं धर्मविदस्तु तस्य दृष्ट्वा स्थितं मारबलं महार्षिः । न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः ॥ 13.33 मारस्ततो भूतचमूमुदीर्णामाज्ञापयामास भयाय तस्य । स्वैः स्वैः प्रभावैरथ सास्य सेना तद्धैर्यभेदाय मतिं चकार ॥ 13.34 केचिच्छलन्नैकविलम्बिजिह्वास्तीक्ष्णोग्रदंष्ट्रा हरिमण्डलाक्षाः । विदारितास्याः स्थिरशङ्कुकर्णाः सन्त्रासयन्तः किल नाम तस्थुः ॥ 13.35 तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः । न विव्यथे नोद्विविजे महार्षिः क्रीडन् सुबालेभ्य इवोद्धतेभ्यः ॥ 13.36 कश्चित्ततो रौद्रविवृत्तदृष्टिस्तस्मै गदामुद्यमयाञ्चकार । तस्तम्भ बाहुः सगदस्ततोऽस्य पुरन्दरस्येव पुरा सवज्रः ॥ 13.37 केचित्समुद्यम्य शिलास्तरूंश्च विषेहिरे नैव मुनौ विमोक्तुम् । पेतुः सवृक्षाः सशिलास्तथैव वज्रावभग्ना इव विन्ध्यपादाः ॥ 13.38 कैश्चित्समुत्पत्य नभो विमुक्ताः शिलाश्च वृक्षाश्च परश्वधाश्च । तस्थुर्नभस्येव न चावपेतुः सन्ध्याभ्रपादा इव नैकवर्णाः ॥ 13.39 चिक्षेप तस्योपरि दीप्तमन्यः कडङ्गरं पर्वतशृङ्गमात्रम् । यन्मुक्तमात्रं गगनस्थमेव तस्यानुभावाच्चतधा बभूव ॥ 13.40 कश्चिज्ज्वलन्नर्क इवोदितः खादङ्गारवर्षं महदुत्ससर्ज । चूर्नानि चामीकरकन्दराणां कल्पात्यये मेरुरिव प्रदीप्तः ॥ 13.41 तद्बोधिमूले प्रविकीर्यमाणमङ्गारवर्षं तु सविस्फुलिङ्गम् । मैत्रीविहारादृषिसत्तमस्य बभूव रक्तोत्पलपत्रवर्षः ॥ 13.42 शरीरचित्तव्यसनातपैस्तैरेवंविधैस्तैश्च निपात्यमानैः । नैवासनाच्चाक्यमुनिश्चचाल स्वं निश्चयं बन्धुमिवोपगुह्य ॥ 13.43 अथापरे निर्जगलुर्मुखेभ्यः सर्पान्विजीर्णेभ्य इव द्रुमेभ्यः । ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर्नोत्ससृजुर्न चेलुः ॥ 13.44 भूत्वापरे वारिधरा वृहन्तः सविद्युतः साशनिचण्डघोषाः । तस्मिन् द्रुमे तत्यजुरश्मवर्षं तत्पुष्पवर्षं रुचिरं बभूव ॥ 13.45 चापेऽथ वाणो निहितोऽपरेण जज्वाल तत्रैव न निष्पपात । अनीश्वरस्यात्मनि धूर्यमाणो दुर्मर्षणस्येव नरस्य मन्युः ॥ 13.46 पञ्चेषवोऽन्येन तु विप्रमुक्तास्तस्थुर्नयत्येव मुनौ न पेतुः । संसारभीरोर्विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परीक्षकस्य ॥ 13.47 जिघांसयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महार्षेः । सोऽप्राप्तकालो विवशः पपात दोषेष्विवानर्थकरेषु लोकः ॥ 13.48 स्त्री मेघकाली तु कपालहस्ता कर्तुं महार्षेः किल मोहचित्तम् । बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिरिवागमेषु ॥ 13.49 कश्चित्प्रदीप्तं प्रणिधाय चक्षुर्नेत्राग्निनाशीविषवद्दिधक्षुः । तत्रैव नासीत्तमृषिं ददर्श कामात्मकः श्रेय इवोपदिष्टम् ॥ 13.50 गुर्वीं शिलामुद्यमयंस्तथान्यः शश्राम मोघं विहतप्रयत्नः । निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर्धर्ममिवाप्तुकामः ॥ 13.51 तरक्षुसिंहाकृतयस्तथान्ये प्रणेदुरुच्चैर्महतः प्रणादान् । सत्त्वानि यैः सञ्चुकुचुः समन्ताद्वज्राहता द्यौः फलतीति मत्वा ॥ 13.52 मृगा गजाश्चार्त्तरवान् सृजन्तो विदुद्रुवुश्चैव निलिल्यिरे च । रात्रौ च तस्यामहनीव दिग्भ्यः खगा रुवन्तः परिपेतुरार्त्ताः ॥ 13.53 तेषां प्रणादैस्तु तथाविधैस्तैः सर्वेषु भूतेष्वपि कम्पितेषु । मुनिर्न तत्रास न सञ्चुकोच रवैर्गरुत्मानिव वायसानाम् ॥ 13.54 भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर्बिभाय । तथा तथा धर्मभृतां सपत्नः शोकाच्च रोषाच्छ ससार मारः ॥ 13.55 भूतं ततः किञ्चिददृश्यरूपं विशिष्टरूपं गगनस्थमेव । दृष्ट्वार्षये द्रुग्धमवैररुष्टं मारं बभाषे महता स्वरेण ॥ 13.56 मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मतामुत्सृज गच्च शर्म । नैष त्वया कम्पयितुं हि शक्यो महागिरिर्मेरुरिवानिलेन ॥ 13.57 अप्युष्णभावं ज्वलनः प्रजह्यादापो द्रवत्वं पृथिवी स्थिरत्वम् । अनेककल्पाचितपुण्यकर्मा न त्वेव जह्याद्व्यवसायमेषः ॥ 13.58 यो निश्चयो ह्यस्य पराक्रमश्च तेजश्च यद्या च दया प्रजासु । अप्राप्य नोत्थास्यति तत्त्वमेष तमांस्यहत्वेव सहस्ररश्मिः ॥ 13.59 काष्ठं हि मथ्नन् लभते हुताशं भूमिं खनन् विन्दति चापि तोयम् । निर्बन्धिनः किञ्च न नास्य साध्यं न्यायेन युक्तं च कृतं च सर्वम् ॥ 13.60 तल्लोकमार्त्तं करुणायमानो रोगेषु रागादिषु वर्तमानम् । महाभिषग्नार्हति विघ्नमेष ज्ञानौषधार्थं परिखिद्यमानः ॥ 13.61 हृते च लोके बहुभिः कुमार्गैः सन्मार्गमन्विच्छति यः श्रमेण । स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थ इव प्रनष्टे ॥ 13.62 सत्त्वेषु नष्टेषु महान्धकारैर्ज्ञानप्रदीपः क्रियमाण एषः । आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस्तमसीव दीपः ॥ 13.63 दृष्ट्वा च संसारमये महौघे मग्नं जगत्पारमविन्दमानम् । यश्चेदमुत्तारयितुं प्रवृत्तः कश्चिन्नयेत्तस्य तु पापमार्यः ॥ 13.64 क्षमाशिफो धैर्यविगाढमूलश्चारित्रपुष्पः स्मृतिबुद्धिशाखः । ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्यर्हति वर्धमानः ॥ 13.65 बद्धां दृढैश्चेतसि मोहपाशैर्यस्य प्रजां मोक्षयितुं मनीषा । तस्मिन् जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः ॥ 13.66 बोधाय कर्माणि हि यान्यनेन कृतानि तेषां नियतोऽद्य कालः । स्थाने तथास्मिन्नुपविष्ट एष यथैव पूर्वे मुनयस्तथैव ॥ 13.67 एषा हि नाभिर्वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना । भूमेरतोऽन्योऽस्ति हि न प्रदेशो वेशं समाधेर्विषयो हितस्य ॥ 13.68 तन्मा कृथाः शोकमुपेहि शान्तिं मा भून्महिम्ना तव मार मानः । विश्रम्भितुं न क्षममध्रुवा श्रीश्चले पदे किं पदमभ्युपैषि ॥ 13.69 ततः स संश्रुत्य च तस्य तद्वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पताम् । जगाम मारो विमना हतोद्यमः शरैर्जगच्चेतसि यैर्विहन्यसे ॥ 13.70 गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा । दिशः प्रदुद्राव ततोऽस्य सा चमूर्हताश्रयेव द्विषता द्विषच्छमूः ॥ 13.71 द्रवति सपरपक्षे निर्जिते पुष्पकेतौ जयति जिततमस्के नीरजस्के महार्षौ । युवतिरिव सहासा द्यौश्चकाशे सचन्द्रा सुरभि च जलगर्भं पुष्पवर्षं पपात ॥ 13.72 तथापि पापीयसि निर्जिते गते दिशः प्रसेदुः प्रबभौ निशाकरः । दिवो निपेतुर्भुवि पुष्पवृष्टयो रराज योषेव विकल्मषा निशा ॥ 13.73##*## इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते मारविजयो नाम त्रयोदशः सर्गः ॥ 13 ॥ ##Book XIV## ततो मारबलं जित्वा धैर्येण च शमेन च । परमार्थं विजिज्ञासुः स दध्यौ ध्यानकोविदः ॥ 14.1 सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यमुत्तमम् । सस्मार प्रथमे यामे पूर्वजन्मपरम्पराम् ॥ 14.2 अमुत्राहमयं नाम च्युतस्तस्मादिहागतः । इति जन्मसहस्राणि सस्मारानुभवन्निव ॥ 14.3 स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु । ततः सत्त्वेषु कारुण्यं चकार करुणात्मकः ॥ 14.4 कृत्वेह स्वजनोत्सर्गं पुनरन्यत्र च क्रियाः । अत्राणः खलु लोकोऽयं परिभ्रमति चक्रवत् ॥ 14.5 इत्येवं स्मरतस्तस्य बभूव नियतात्मनः । कदलीगर्भनिःसारः संसार इति निश्चयः ॥ 14.6 द्वितीये त्वागते यामे सोऽद्वितीयपराक्रमः । दिव्यं चक्षुः परं लेभे सर्वचक्षुष्मतां वरः ॥ 14.7 ततस्तेन स दिव्येन परिशुद्धेन चक्षुषा । ददर्श निखिलं लोकमादर्श इव निर्मले ॥ 14.8 सत्त्वानां पश्यतस्तस्य निकृष्टोत्कृष्टकर्मणाम् । प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता ॥ 14.9 इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिम् । इमेऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे ॥ 14.10 उपपन्नाः प्रतिभये नरके भृशदारुणे । अमी दुःखैर्बहुविधैः पीड्यन्ते कृपणं वत ॥ 14.11 पाय्यन्ते क्वथितं केचिदग्निवर्णमयोरसम् । आरोप्यन्ते रुवन्तोऽन्ये निष्टप्तस्तम्भमायसम् ॥ 14.12 पच्यन्ते पिष्टवत्केचिदयस्कुम्भीष्ववाङ्मुखाः । दह्यन्ते करुणं केचिद्दीप्तेष्वङ्गारराशिषु ॥ 14.13 केचित्तीक्ष्णैरयोदंष्ट्रैर्भक्ष्यन्ते दारुणैः श्वभिः । केचिद्धृष्टैरयस्तुण्डैर्वायसैरायसैरिव ॥ 14.14 केचिद्दाहपरिश्रान्ताः शीतच्छायाभिकाङ्क्षिणः । असिपत्रं वनं नीलं बद्धा इव विशन्त्यमी ॥ 14.15 पाट्यन्ते दारुवत् केचित्कुठारैर्बहुबाहवः । दुःखेऽपि न विपद्यन्ते कर्मभिर्धारितासवः ॥ 14.16 सुखं स्यादिति यत्कर्म कृतं दुःखनिवृत्तये । फलं तस्येदमवशैर्दुःखमेवोपभुज्यते ॥ 14.17 सुखार्थमशुभं कृत्वा य एते भृशदुःखिताः । आस्वादः स किमेतेषां करोति सुखमण्वपि ॥ 14.18 हसद्भिर्यत्कृतं कर्म कलुषं कलुषात्मभिः । एतत्परिणते काले क्रोशद्भिरनुभूयते ॥ 14.19 यद्येव पापकर्माणः पश्येयुः कर्मणां फलम् । वमेयुरुष्णरुधिरं मर्मस्वभिहता इव ॥ 14.20 शारीरेभ्योऽपि दुःखेभ्यो नारकेभ्यो मनस्विनः । अनार्यैः सह संवासो मम कृच्च्रतमो मतः ॥ 14.21##*## इमेऽन्ये कर्मभिश्चित्रैश्चित्तविस्पन्दसम्भवैः । तिर्यग्योनौ विचित्रायामुपपन्नास्तपस्विनः ॥ 14.22 (14.21) मांसत्वग्बालदन्तार्थं वैरादपि मदादपि । हन्यन्ते कृपणा यत्र बन्धूनां पश्यतामपि ॥ 14.23 (14.22) अशक्नुवन्तोऽप्यवशाः क्षुत्तर्षश्रमपीडिताः । गोऽश्वभूताश्च वाह्यन्ते प्रतोदक्षतमूर्तयः ॥ 14.24 (14.23) वाह्यन्ते गजभूताश्च बलीयांसोऽपि दुर्बलैः । अङ्कुशक्लिष्टमूर्धानस्ताडिताः पादपार्ष्णिभिः ॥ 14.25 (14.24) सत्स्वप्यन्येषु दुःखेषु दुःखं यत्र विशेषतः । परस्परविरोधाच्च पराधीनतयैव च ॥ 14.26 (14.25) खस्थाः खस्थैर्हि बाध्यन्ते जलस्था जलचारिभिः । स्थलस्थाः स्थलसंस्थैस्तु प्राप्यन्ते चेतरेतरैः ॥ 14.27 (14.26) उपपन्नास्तथा चेमे मात्सर्याक्रान्तचेतसः । पितृलोके निरालोके कृपणं भुञ्जते फलम् ॥ 14.28 (14.27) सूचीचिद्रोपममुखाः पर्वतोपमकुक्षयः । क्षुत्तर्षजनितैर्दुःखैः पीड्यन्ते दुःखभागिनः ॥ 14.29 (14.28) पुरुषो यदि जानीत मात्सर्यस्येदृशं फलम् । सर्वथा शिविवद्दद्याच्चरीरावयवानपि ॥ 14.30 (14.30) आशया समभिक्रान्ता घार्यमाणाः स्वकर्मभिः । लभन्ते न ह्यमी भोक्तुं प्रवृद्धान्यशुचीन्यपि ॥ 14.31 (14.29) इमेऽन्ये नरकं प्राप्य गर्भसञ्ज्ञेऽशुचिह्रदे । उपपन्ना मनुष्येषु दुःखमर्छन्ति जन्तवः ॥ 14.32 (14.31) ## Anandajoti Bhikkhu http://www.ancient-buddhist-texts.net/Texts-and-Translations/Buddhacarita/index.htm \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}