श्रीमच्चन्द्रशेखरभारतीदशकम्

श्रीमच्चन्द्रशेखरभारतीदशकम्

वन्दे ब्रह्मविदां श्रेष्ठं वीतरागिणमद्वयम् । अन्तर्मुखरसोन्मग्नं चन्द्रशेखरदेशिकम् ॥ १॥ शमादिगुणसम्पन्नं ज्ञानाभ्यासपरायणम् । सर्ववेदान्तसारज्ञं प्रपद्ये चन्द्रशेखरम् ॥ २॥ शिवाभिनवशिष्यं तं विद्यातीर्थसुपूजितम् । व्याख्यानासनभूषितं प्रपद्ये चन्द्रशेखरम् ॥ ३॥ वैराग्यनिधनं धीरं जितबाह्यसुखस्पृहम् । आत्मारामं सदा वन्दे चन्द्रशेखरभारतीम् ॥ ४॥ निर्विकल्पसमाधिस्थं द्वैतदृष्टिविवर्जितम् । शान्तं शिवं गुरुं वन्दे चन्द्रशेखरभारतीम् ॥ ५॥ कृतभाष्यं महात्मानं चूडामणिं विवेकिनाम् । कल्याणगुणसम्पूर्णं भावये चन्द्रशेखरम् ॥ ६॥ अविद्याकृतदृश्यघ्नं चित्तशुद्धिप्रदायकम् । आत्मज्ञानोपदेष्टारं भावये चन्द्रशेखरम् ॥ ७॥ परहंसं स्थितप्रज्ञं चिन्मुद्राविलसत्करम् । अद्वितीयपरात्मानं चन्द्रशेखरमाश्रये ॥ ८॥ कृतसर्वतपश्चर्यं प्रत्यग्याथात्म्यनिश्चितम् । आत्मब्रह्मैक्यनिष्ठं श्रीचन्द्रशेखरमाश्रये ॥ ९॥ निर्विशेषं निराकारं सत्यासत्यविलक्षणम् । परमानन्दचिद्रूपं प्रपद्ये चन्द्रशेखरम् ॥ १०॥ इति श्रीमच्चन्द्रशेखरभारतीदशकं सम्पूर्णम् । -- अपर्याप्तामृतः (संशोधकविद्यार्थी, वैमान्तरिक्षविभागः) Encoded and proofread by Suba Ramesh
% Text title            : Chandrashekharabharati Dashakam
% File name             : chandrashekharabhAratIdashakam.itx
% itxtitle              : chandrashekharabhAratIdashakam
% engtitle              : chandrashekharabhAratIdashakam
% Category              : deities_misc, gurudev, dashaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : aparyAptAmRitaH
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Suba Ramesh
% Proofread by          : Suba Ramesh
% Description/comments  : From Samskriti magazine of Samskrita Sangha, IISc 2007
% Indexextra            : (Scan)
% Latest update         : December 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org