श्रीचन्द्रशेखरेन्द्रसरस्वतीदशकम्

श्रीचन्द्रशेखरेन्द्रसरस्वतीदशकम्

काञ्चीकामकोटिपीठाधीशश्रीचन्द्रशेखरेन्द्रसरस्वतीदशकम् । अथवा काञ्ची पेरियवा दशकस्तोत्रम् । नमस्ते लोकगुरवे काञ्चीपीठाधिपाय च । दिव्यज्ञानस्वरूपाय वराभयकराय च ॥ १॥ शिवप्रकाशरूपाय लोकानां पापहारिणे । सकृत्कटाक्षपातेन सर्वाशुभहृते नमः ॥२॥ बुद्धिमत्सु वरिष्ठाय ज्योतिस्तेजोमयाय च । नमः सङ्कटनाशाय नमो मोक्षप्रदाय च ॥ ३॥ आपद्बान्धवरूपाय अनाथरक्षकाय च । नमः प्रत्यक्षदेवाय शोकमोहविनाशिने ॥ ४॥ परमाचार्यदेवाय सर्वदारिद्र्यनाशिने । चन्द्रमौलीशकामाक्षीप्रियभक्ताय ते नमः॥ ५॥ आर्तानामार्तिहन्त्रे च भीतानां भीतिनाशिने । संसारार्णवपोताय श्रीजगद्गुरवे नमः ॥ ६॥ भक्तानां मुक्तिदात्रे च नमः शङ्करमूर्तये । अपारकरुणामूर्ते परमात्मन् नमोऽस्तु ते ॥ ७॥ वेदवेदान्तविज्ञाय विद्वज्जनहिताय च । सर्वेश्वर नमस्तुभ्यं सर्ववेदज्ञमूर्तये ॥ ८॥ श्रीचन्द्रशेखरेन्द्राय यतये ते नमो नमः । सर्वसौभाग्यदात्रे च श्रीकाञ्चीगुरवे नमः ॥ ९॥ कैवल्यनवनीताय सत्यसंरक्षकाय च । श्रीकाञ्चीकामकोट्याख्यपीठाधीशाय ते नमः ॥ १०॥ फलश्रुतिः । सद्गुरोर्दशकस्तोत्रं यः पठेद्भक्तिपूर्वकम् । सर्वाभीष्टान् प्रपद्येत अष्टसिद्धीस्तथैव च ॥ प्रातःकाले पठेन्नित्यं रोगशोकप्रशान्तये । एककालं पठेन्नित्यं पापशत्रुविनाशनम् ॥ द्विवारं यः पठेन्नित्यं आयुरारोग्यवर्धनम् । त्रिवारं यः पठेन्नित्यं सर्वकार्येषु सिद्धिदम् ॥ श्रीजगद्गुरोर्नित्यस्मरणेन सर्वेषां सर्वमङ्गलानि भवन्तु ॥ Restored and reconstructed by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Chandrashekharendrasarasvati Dashakam
% File name             : chandrashekharendra10.itx
% itxtitle              : chandrashekharendrasarasvatIdashakam
% engtitle              : Kanchi Periyava Dashaka Stotram
% Category              : dashaka, deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree, Reconstructed by PSA Easwaran
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Info)
% Latest update         : August 12, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org