श्रीचन्द्रशेखरेन्द्रसरस्वत्यष्टोत्तरशतनामावलिः

श्रीचन्द्रशेखरेन्द्रसरस्वत्यष्टोत्तरशतनामावलिः

महास्वामिपादाष्टोत्तरशतनामावलिः श्रीकाञ्चीकामकोटिपीठाधीश्वर जगद्गुरु श्रीश्रीचन्द्रशेखरेन्द्रसरस्वती अष्टोत्तरशत नामावलिः । ॐ श्रीकाञ्चीकामकोटिपीठाधीश्वराय नमः । ॐ श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुभ्यो नमः । ॐ संन्यासाश्रमशिखराय नमः । ॐ काषायदण्डधारिणे नमः । ॐ सर्वपीडापहारिणे नमः । ॐ स्वामिनाथगुरवे नमः । ॐ करुणासागराय नमः । ॐ जगदाकर्षणशक्तिमते नमः । ॐ सर्वसराचरहृदयस्थाय नमः । ॐ भक्तपरिपालकश्रेष्ठाय नमः । १० ॐ धर्मपरिपालकाय नमः । ॐ श्रीजयेन्द्रसरस्वत्याचार्याय नमः । ॐ श्रीविजयेन्द्रसरस्वतीपूजिताय नमः । ॐ शिवशक्तिस्वरूपाय नमः । ॐ भक्तजनप्रियाय नमः । ॐ ब्रह्मविष्णुशिवैक्यस्वरूपाय नमः । ॐ काञ्चीक्षेत्रवासाय नमः । ॐ कैलाशशिखरवासाय नमः । ॐ स्वधर्मपरिपोषकाय नमः । ॐ चातुर्वर्ण्यसंरक्षकाय नमः । २० ॐ लोकरक्षणसङ्कल्पाय नमः । ॐ ब्रह्मनिष्ठापराय नमः । ॐ सर्वपापहराय नमः । ॐ धर्मरक्षणसन्तुष्टाय नमः । ॐ भक्तार्पितधनस्वीकर्त्रे नमः । ॐ सर्वोपनिषत्सारज्ञाय नमः । ॐ सर्वशास्त्रगम्याय नमः । ॐ सर्वलोकपितामहाय नमः । ॐ भक्ताभीष्टप्रदायकाय नमः । ॐ ब्रह्मण्यपोषकाय नमः । ३० ॐ नानविधपुष्पार्चितपदाय नमः । ॐ रुद्राक्षकिरीटधारिणे नमः । ॐ भस्मोद्धूलितविग्रहाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वचराचरव्यापकाय नमः । ॐ अनेकशिष्यपरिपालकाय नमः । ॐ मनश्चाञ्चल्यनिवर्तकाय नमः । ॐ अभयहस्ताय नमः । ॐ भयापहाय नमः । ॐ यज्ञपुरुषाय नमः । ४० ॐ यज्ञानुष्ठानरुचिप्रदाय नमः । ॐ यज्ञसम्पन्नाय नमः । ॐ यज्ञसहायकाय नमः । ॐ यज्ञफलदाय नमः । ॐ यज्ञप्रियाय नमः । ॐ उपमानरहिताय नमः । ॐ स्फटिकतुलसीरुद्राक्षहारधारिणे नमः । ॐ चातुर्वर्ण्यसमदृष्टये नमः । ॐ ऋग्य़जुस्सामाथर्वणचतुर्वेदसंरक्षकाय नमः । ॐ दक्षिणामूर्तिस्वरूपाय नमः । ५० ॐ जाग्रत्स्वप्नसुषुप्त्यवस्थातीताय नमः । ॐ कोटिसूर्यतुल्यतेजोमयशरीराय नमः । ॐ साधुसङ्घसंरक्षकाय नमः । ॐ अश्वगजगोपूजानिर्वर्तकाय नमः । ॐ गुरुपादुकापूजाधुरन्धराय नमः । ॐ कनकाभिषिक्ताय नमः । ॐ स्वर्णबिल्वदलपूजिताय नमः । ॐ सर्वजीवमोक्षदाय नमः । ॐ मूकवाग्दाननिपुणाय नमः । ॐ नेत्रदीक्षादानाय नमः । ६० ॐ द्वादशलिङ्गस्थापकाय नमः । ॐ गानरसज्ञाय नमः । ॐ ब्रह्मज्ञानोपदेशकाय नमः । ॐ सकलकलासिद्धिदाय नमः । ॐ चातुर्वर्ण्यपूजिताय नमः । ॐ अनेकभाषासम्भाषणकोविदाय नमः । ॐ अष्टसिद्धिप्रदायकाय नमः । ॐ श्रीशारदामठसुस्थिताय नमः । ॐ नित्यान्नदानसुप्रीताय नमः । ॐ प्रार्थनामात्रसुलभाय नमः । ७० ॐ पादयात्राप्रियाय नमः । ॐ नानाविधमतपण्डिताय नमः । ॐ श्रुतिस्मृतिपुराणज्ञाय नमः । ॐ देवयक्षकिन्नरकिंपुरुषपूज्याय नमः । ॐ श्रवणानन्दकरकीर्तये नमः । ॐ दर्शनानन्दाय नमः । ॐ अद्वैतानन्दभरिताय नमः । ॐ अव्याजकरुणामूर्तये नमः । ॐ शैववैष्णवादिमान्याय नमः । ॐ शङ्कराचार्याय नमः । ८० ॐ दण्डकमण्डलुहस्ताय नमः । ॐ वीणामृदङ्गादिसकलवाद्यनादस्वरूपाय नमः । ॐ रामकथारसिकाय नमः । ॐ वेदवेदाङ्गागमादि सकलकलासदःप्रवर्तकाय नमः । ॐ हृदयगुहाशयाय नमः । ॐ शतरुद्रीयवर्णितस्वरूपाय नमः । ॐ केदारेश्वरनाथाय नमः । ॐ अविद्यानाशकाय नमः । ॐ निष्कामकर्मोपदेशकाय नमः । ॐ लघुभक्तिमार्गोपदेशकाय नमः । ९० ॐ लिङ्गस्वरूपाय नमः । ॐ सालग्रामसूक्ष्मस्वरूपाय नमः । ॐ कालट्यांशङ्करकीर्तिस्तम्भनिर्माणकर्त्रे नमः । ॐ जितेन्द्रियाय नमः । ॐ शरणागतवत्सलाय नमः । ॐ श्रीशैलशिखरवासाय नमः । ॐ डमरुकनादविनोदाय नमः । ॐ वृषभारूढाय नमः । ॐ दुर्मतनाशकाय नमः । ॐ आभिचारिकदोषहर्त्रे नमः । १०० ॐ मिताहाराय नमः । ॐ मृत्युविमोचनशक्ताय नमः । ॐ श्रीचक्रार्चनतत्पराय नमः । ॐ दासानुग्रहकारकाय नमः । ॐ अनुराधानक्षत्रजाताय नमः । ॐ सर्वलोकख्यातशीलाय नमः । ॐ वेङ्कटेश्वरचरणपद्मषट्पदाय नमः । ॐ श्रीत्रिपुरसुन्दरीसमेतश्रीचन्द्रमौलीश्वरपूजप्रियाय नमः ॥ इति श्रीकाञ्चीकामकोटिपीठाधीश्वर जगद्गुरु शङ्कराचार्य श्रीचन्द्रशेखरेन्द्रसरस्वत्यष्टोत्तरशतनामावलिः सम्पूर्णा ॥
% Text title            : mahAsvAmipAdoShTottarashatanAmAvaliH
% File name             : chandrashekharendra108.itx
% itxtitle              : chandrashekharendrasarasvatyaShTottarashatanAmAvaliH mahAsvAmipAdoShTottarashatanAmAvaliH
% engtitle              : Kanchi Periyava aShTottarashata nAmAvaliH - Simple
% Category              : aShTottarashatanAmAvalI, deities_misc, gurudev, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree
% Proofread by          : NA
% Description-comments  : Amritha Varshini, Supplement to Sept 2012 issue
% Source                : https://docs.google.com/file/d/0B6uAhaK8f6ena2NMZER5WkxSVGs/edit
% Indexextra            : (youtube, Text1, 2, Info)
% Latest update         : August 5, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org