% Text title : chandrashekharendrasarasvatI sahasranAmastotram nAmAvalI % File name : chandrashekharendrasahasranAmastotram.itx % Category : deities\_misc, gurudev, sahasranAma % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Latest update : November 20, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Chandrashekharendrasarasvati Sahasranama Stotram ..}## \itxtitle{.. श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामस्तोत्रम् ..}##\endtitles ## श्रीगुरुभ्यो नमः । श्रीकाञ्चीकामकोटिपीठाधीश्वरजगद्गुरु श्रीशङ्कराचार्य परमपूज्य श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीचरण सहस्रनामस्तोत्रम् । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ 1॥ पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते । कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥ 2॥ नारायणः पद्मभवो वसिष्ठः शक्तिश्च तत्पुत्रपराशरश्च । व्यासः शुको गौडपदो यमीन्द्रो गोविन्दयोगीति गुरुक्रमोऽयम् ॥ 3॥ आद्यः श्रीशङ्कराचार्योभगवत्पादसंज्ञकः । अवतीर्णः शम्भुरिति प्रथितः कालटीपदे ॥ 4॥ सुरेश्वरः पद्मपादो हस्तामलकतोटकौ । सर्वज्ञश्चेति तच्छिष्याः प्रथिता गुरुसन्निभाः ॥ 5॥ शङ्करः कामकोट्याख्यं पीठं काञ्च्यां व्यराजयत् । प्रत्यस्थापयदद्वैतं पीठेसर्वज्ञके स्थितः ॥ 6॥ आत्मानमनु सर्वज्ञं सुरेश्वरमते स्थितम् । गोप्तारं कामकोट्याख्यपीठस्य व्यदधाद्गुरुः ॥ 7॥ तदाद्येन्द्रसरस्वत्याख्याऽविच्छिन्ना परम्परा । पाति नो गुरुवर्याणां शारदामठसुस्थिता ॥ 8॥ अष्टषष्टितमाचार्यः शङ्करश्चन्द्रशेखरः । विराजते ब्रह्मभूतः स्वं वृन्दावनमास्थितः ॥ 9॥ तस्य नामान्यनन्तानि तदनुग्रहभाजनैः । गीयन्तेऽनुदिनं भक्त्या तदनुग्रहकाम्यया ॥ 10॥ नाम्नां सहस्रं गौणेभ्यस्तन्नामभ्यः प्रकीर्तये । चित्तशुद्धयै तत्प्रसादलब्ध्यै लोकशिवाय च ॥ 11॥ तदार्हन्त्यै प्रपद्ये तान् कामकोटिगुरूत्तमान् । प्रपन्नवत्सलान् लोकहिताचरणतत्परान् ॥ 12॥ ध्यानम् \- अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं ध्यायामि तमहर्निशम् ॥ 13॥ श्रीशङ्करार्यमपरं श्रीशिवाशिवरूपिणम् । पूज्यश्रीकामकोट्याख्यपीठगं तं दयानिधिम् ॥ 14॥ अथ सहस्रनामस्तोत्रम् । OM अपारकरुणासिन्धुर्ज्ञानदः शान्तमानसः । श्रीचन्द्रशेखरगुरुः शुचिर्दान्तस्तपोरतः ॥ 1॥ ऋजुः क्षमापरोऽतर्क्यः स्थिरधीरचलोऽमलः । अष्टषष्टितमाचार्यशङ्करो देशिकाग्रणीः ॥ 2॥ काञ्चीराजत्कामकोटिपीठालङ्कृतिविश्रुतः । कामकोटीपीठकृत्यनिर्वाहोद्युक्तपूर्वजः ॥ 3॥ जयाब्दवैशाखजातः प्रतिपत्तिथिसम्भवः । आर्याभिख्यातगोविन्दयज्वदौहित्रवंशजः ॥ 4॥ कुलदेवतयाऽऽख्यात स्वामिशैलेशनामवान् । नागेश्वरार्यदौहित्रो मीनाक्षीतनुजाभवः ॥ 5॥ सुब्रह्मण्यात्मजः सूरिरनुराधाभवः सुहृत् । महालक्ष्मीगर्भधृतः ऋग्वेदी हरितान्वयः ॥ 6॥ होसलस्मार्तकुलजः कर्णाटीमातृभाषणः । गणपत्यनुजः साम्बललितादिपुरोभवः ॥ 7॥ पराभवाब्दमाघात्ततुर्याश्रम उदारधीः । सर्वज्ञभगवत्पादाचार्यरूपो महायशाः ॥ 8॥ महादेवेन्द्रयतिराडनुगो बालसंयमी । रक्तशुक्लप्रभामिश्रश्रीगुरुध्याननिर्वृतः ॥ 9॥ कलवैग्राम आरूढपीठो गुरुपदस्थितः । प्लवङ्गचैत्रे पट्टाभिषिक्तो देशिकसत्तमः ॥ 10॥ गृहीतविद्यः प्रमुखसूरिभ्यस्तत्त्ववित्तमः । महेन्द्रमङ्गलगुरुकुलवासी द्विजावृतः ॥ 11॥ दक्षस्तीर्थात्तशास्त्रार्थस्तीर्थीकृतनिजाश्रितः । सर्वतः सारसङ्ग्राही सम्भाषारसिकाग्रणीः ॥ 12॥ सारज्ञाताऽविसंवादी ज्ञातज्ञेयो विशालधीः । परचित्तविदेकान्तचिन्तकोऽमर्षवर्जितः ॥ 13॥ संस्कृतद्राविडान्ध्रादिबहुभाषाविशारदः । स्वयं शिष्टः शिष्टजनवृतो धर्म्ये पथि स्थितः ॥ 14॥ शुद्धस्त्रिषवणस्नायी काषायाम्बरवेष्टितः । आद्यशङ्करयोगीन्द्रसमयानुगतौरतः ॥ 15॥ बाहुदण्डलसद्दण्डः कराग्रगकमण्डलुः । फालभागलसद्भूति पुण्ड्रोऽतिविमलाननः ॥ 16॥ स्वदण्डपूजनरतो दण्डदृष्टेश्वरः सुधीः । भूतिप्रलिप्तावयवः पुण्यतीर्थकृताप्लवः ॥ 17॥ अग्निर्वायुर्जलं सर्वं भस्मेति मनने रतः । सदा त्रियम्बकमनुजापी शिवतनुः शिवः ॥ 18॥ धृतरुद्राक्षमकुटो जनदृष्टशिवाकृतिः । रुद्राक्षमालाभरणः कम्रो मन्दगतिर्व्रती ॥ 19॥ धर्ममार्गाग्रगामी चानुगमार्गप्रदर्शकः । वाणीविहारिजिह्वाग्रो लोकसङ्ग्रहणेरतः ॥ 20॥ सुन्दरीचन्द्रमौलीशपदाब्जमधुपान्तरः । श्रीमहादेवयतिराडीप्सिताचार संयतः ॥ 21॥ श्रीचन्द्रशेखरयतिदृष्टतुर्याश्रमस्थितिः । श्रीमेरुमध्यबिन्दुस्थ सुन्दरीध्यानतत्परः ॥ 22॥ कैलासानीतयोगाख्यशिवलिङ्गकृतार्हणः । पूजामण्डपवाहादिसमलङ्कृतितत्परः ॥ 23॥ गणेशादित्यगोविन्द शिवाशङ्करपूजकः । अद्वैतभावनापेतभेदधीः (100) सगुणेक्षणः ॥ 24॥ सर्वं ब्रह्मेति कृतधीः सर्वत्रब्रह्मभावनः । पञ्चायतनसुज्ञेयदेवपूजनतत्परः ॥ 25॥ श्रीरुद्रपाठनिरतोऽतिरुद्रादिप्रवर्तकः । शिवार्पितमनःकायः सर्वत्र श्रीशिवेक्षणः ॥ 26॥ क्षेत्रयात्रापरो विश्वाकारब्रह्मविमर्शकः । क्षेत्रेशपूजकश्चिन्ताक्रियान्वयकृतौ क्षमः ॥ 27॥ सद्वृत्तजनताभाग्यं साधुतर्पणभाषणः । चिद्रसार्द्रः सत्तमानामतिरोधापितक्रमः ॥ 28॥ ऊहाद्यगम्यव्यापारोऽनलसः सफलोद्यमः । सुव्रतः सुखदाचारः सुकृती सुकृतार्हणः ॥ 29॥ कष्टावहव्रती कष्टाचिन्तकः सुकरोद्यमः । निर्व्यापारलवः स्वार्थे व्यापृतो जनताहिते ॥ 30॥ दुर्ज्ञेयवस्तुनिवहलघूकरणभाषणः । निर्लक्ष्यो लब्धलक्ष्यार्थो वाङ्मनोऽतीतचिन्तकः ॥ 31॥ विविधाप्तजनप्रार्थ्यदर्शनोऽगूढचर्यकः । कालदेशावधिकृतनियन्त्रणबहिर्भवः ॥ 32॥ निगमागमनिर्भाततत्त्वान्वेषी विचारवान् । अस्पष्टो दृष्टमात्रेण शान्तः सुग्रहविग्रहः ॥ 33॥ भूतभूतेन्द्रियमनोवशीकरणतत्परः । दुर्लभ्यवस्तुसुलभीकरणे मार्गदर्शकः ॥ 34॥ उद्युक्तः पुरुषार्थार्थी सान्द्रानन्दावबोधकः । तन्वा वाचा धियाऽक्षुद्रः क्षुद्रचेतोविदूरगः ॥ 35॥ विश्वपीडापहानाय यतः स्थिरतरात्मधीः । रजस्तमोऽनाकुलितसत्ववृत्तिः प्रशान्तधीः ॥ 36॥ परानन्दामृतास्वादी निष्कम्पः कुपरिस्थितौ । नित्यपूर्णपरब्रह्मलीनधीरकृतान्तरः ॥ 37॥ अव्यापृतोऽनेककृत्यव्यापृतोरागदूरगः । उद्यत्सूर्याभवक्त्रश्रीः भालराजित्रिरेखकः ॥ 38॥ प्रव्राट् प्रव्राड्गणोद्दीपः काषायाम्बरशायनः । कौपीनराजत्कटिको वस्त्रालङ्कृत्यनिर्भरः ॥ 39॥ महितो वेदवचसा मोहितो वेदवाचनैः । कान्तः स्वाचरणैः कान्तिनिधानं मधुरेहितः ॥ 40॥ पूर्वभाषी मधुरवाक् निकटस्थो हितैषणः । विभुर्हृदा प्रभुःशक्त्या कुतुकी लोकसङ्ग्रहे ॥ 41॥ प्रभविष्णुः प्रभविता निश्चेष्टश्चेष्टिताखिलः । नेत्रद्वयमतिप्रीतिदायकाचरणः कृती ॥ 42॥ अम्बाध्यानामृतस्यन्दसन्दोहाप्लुतमानसः । धराधरसुतादिव्यकथामृतकृतादरः ॥ 43॥ सौन्दर्यलहरीपाने पायनेऽश्रुपरिप्लुतः । पुरः सन्निहितानम्रजनाभीष्टदवाक्सुधः ॥ 44॥ परमानन्दसान्द्रात्मभाषणाल्लोकनन्दकः । परभक्तिप्लतो देवीचन्द्रमौलिप्रपूजकः ॥ 45॥ कारुण्यात्माऽऽश्रितहिताचरणोऽमेयहृद्गतः । वागीशानो मधुरवाक् स्वात्मदश्चाविशेषदृक् ॥ 46॥ दयागुरुर्लोकहितप्रवणीकृतसज्जनः । अनभ्यर्थ्यर्थिनिवहविश्राणितधनादिकः (201) ॥ 47॥ लोकाहितावहजननेतृसौमत्यदायकः । निग्रहानुग्रहचणोऽसङ्गोभगवदाश्रितः ॥ 48॥ भक्तेष्टदः पारिजातसमः स्वात्मन ईशिता । अर्थिव्रजार्तिहरणनियोजितधनिव्रजः ॥ 49॥ स्फीतभाग्यप्रदानोत्कचरणः स्वात्मनिष्ठितः । कीर्त्यो गुणगणाधारः सौन्दर्यलहरीरतः ॥ 50॥ स्वाङ्गभास्वत्तपःश्रीको विश्वतेजा विभावितः । महिताचार्यचरणोऽखिलविद्वेद्यदर्शनः ॥ 51॥ ईशितेशितसन्मर्त्यः शारदामठसुस्थितः । विद्यावान्विमलोद्योगो विज्ञो निःस्पृहचेष्टितः ॥ 52॥ असक्तः सुखसंवेत्ताऽदीनः शोकविवर्जितः । विवासी विजने गानरतो वीणाविनोदवन् ॥ 53॥ शक्रवाटीद्रुमततिलघूकारिशिवास्मृतिः । शिवयोर्ध्यानयोगेन शिवीकृतजगत्त्रयः ॥ 54॥ आत्मारामात्मदृष्टिपावितस्वजनो महान् । शङ्कृत्यधिकृतैश्वर्यः शङ्करार्पितचिन्तनः ॥ 55॥ विगीतो निःस्पृहैः सेव्यः सङ्गवार्ताविनाकृतः । प्रेमार्द्रहासो मधुरवचाः क्षिप्रप्रसादनः ॥ 56॥ दृश्यः सुनासः सुग्रीवो विभूत्यङ्कित फालकः । कण्ठोज्ज्वलत्सुरुद्राक्षमालयोन्नतकन्धरः ॥ 57॥ रुद्राक्षभूषितश्रोत्रो रुद्राक्षावलिशेखरः । करलम्बितरुद्राक्षजपमालः सुदर्शनः ॥ 58॥ तुलसीबिल्वमालाधृक्षिराः प्रणतवत्सलः । नारायणेतिव्याहारदत्ताशीर्वचनोऽनघः ॥ 59॥ नारायणेति व्याहार स्मृतगोविन्ददत्तधीः । भगवद्रूपकलनाव्यापृतक्षण ईडिता ॥ 60॥ आत्मसम्पद्रतः सम्पद्यश्रद्धः स्वाश्रिताश्रयः । अच्युतस्मृतिलीनात्माऽच्युतोऽच्युतनिजाश्रितः ॥ 61॥ चिरन्तनोक्तिमहितवेदरक्षापरायणः । आश्चर्यदर्शी कुतुकी विश्वगाश्चर्यदर्शने ॥ 62॥ महीयसाऽपिमहितः महनीयो महामनाः । दर्पणालोकितजगद्बोधितात्मस्वरूपदृक् ॥ 63॥ लघ्वायाससुनिर्वर्त्यसत्कर्मसु नियोजकः । क्लिष्टतर्कारतो नीतिमार्गज्ञो नीतिबोधकः ॥ 64॥ ऐहिकश्रेयसो वक्ता चामुष्मिकहितावहः । मृदुर्मृदुतरस्वान्तो बह्वर्थललितस्मितः ॥ 65॥ ललितान्यस्तसर्वस्वः सदयो दयिताश्रितः । महामहिमराष्ट्रेशसचिवाद्यभिवन्दितः ॥ 66॥ काशीनेपालराष्ट्रेशकृतपादाभिवन्दनः । धर्म्यमार्गगसन्नेतृन्यस्तधर्माभिरक्षणः ॥ 67॥ सौन्दर्यलहरीमुख्यस्तुतितत्त्वविदग्रणीः । शिवाकारः शिवानन्दलहरीमग्नमानसः ॥ 68॥ भगवत्पादरचितस्तोत्रपारायणोत्सुकः । आद्याचार्याखिलग्रन्थसारवेत्ता प्रगल्भवाक् ॥ 69॥ क्रोधदूरः क्रोधयन्ता यतो(300) दान्तनिजान्तरः । स्वच्छन्दवृत्तिरच्छन्दो धर्मच्छन्दानुवर्तनः ॥ 70॥ तच्छब्दवाच्यचिन्ताकस्तदर्थात्मनियोजकः । तद्वशस्तत्पदज्ञेयसगुणाज्ञावशंवदः ॥ 71॥ सगुणब्रह्मदत्तेक्षः सगुणाभ्यर्हणेरतः । सगुणेऽर्पितसर्वस्वः सगुणान्निर्गुणेक्षकः ॥ 72॥ भक्तप्रियोभक्तिवेद्यः भक्तिवश्यो भवार्चकः । भक्तसौभाग्यघटको भक्तेष्टाचरणप्रियः ॥ 73॥ मन्त्रजापी मन्त्रसिद्धो मन्त्रार्थमनने रतः । भावनागम्यललितामहिमावेक्षणेरतः ॥ 74॥ भवारण्यकुठारात्मानन्दलब्धिसुनिर्वृतः । महायोगेश्वरस्तन्त्रमन्त्रयोगविदर्हितः ॥ 75॥ परात्मभावनालीनो मन्त्रतन्त्राद्युपेक्षकः । निर्ममो निरहङ्कारो निष्कामो निष्परिग्रहः ॥ 76॥ अक्लेशतो धीकालुष्यहारी विमलधीप्रदः । प्रमोदभरितस्वान्तो निर्वृतात्मेशचिन्तकः ॥ 77॥ धन्यो धन्यस्मृतिर्धन्यतापादकवचःस्मृतिः । तपसाऽधिगतस्वेष्टोऽगदोगदनिवारणः ॥ 78॥ देवीपदाब्जस्मरणरसिको नामजापकः । आधिव्याधिहरोदीनजनविश्रान्तिदायकः ॥ 79॥ चिद्रूपसद्दर्शनाप्तानन्दः सम्मोदसम्भृतः । गूढात्मगतिरव्यग्रः प्रौढयोगगतौचणः ॥ 80॥ देवीनामस्मृतिप्राप्तनैरुजस्तापवर्जितः । धर्म्याचारे दृढमतिः ईशेज्याधूतकल्मषः ॥ 81॥ ईशालोकोत्कनयनः ईशगाथारतश्रवाः । पराङ्मुखस्याभिमुखीकरणे चाटुवाक्ततिः ॥ 82॥ आर्तप्रलापिजनतोत्साहकृत् दैन्यनाशकः । यमादिनिरतः शान्तिदान्तिभूमा समाधिमान् ॥ 83॥ शुभदर्भासनासीनो मृगाजिनकृतासनः । तारमन्त्रजपेलीनः प्राणवायुनियामकः ॥ 84॥ ईशे विश्वात्मभावाढ्यः विश्वे ईशात्मभावनः । तारत्र्यवयवध्याता तारनादोन्मुखश्रवाः ॥ 85॥ धारणाच्यवनक्लिन्नः पुनः सिद्धात्मधारणः । धारणानिर्वृतो ध्यानलब्धात्मानन्द आत्मवान् ॥ 86॥ अनावृतपदस्थायी ब्रह्मभावादविच्युतः । अक्लिष्टकारी सुकरध्यानमार्गप्रदर्शकः ॥ 87॥ स्निग्धः समो मधुरगीर्मधुरान्मधुरेक्षणः । अव्याजकरुणापूर्णहृदयः करुणेक्षणः ॥ 88॥ निस्तुलस्तुलनाहीनब्रह्मवस्तुनिविष्टधीः । दुष्टदूरो दुष्टजनपावनो दुष्टतापहः ॥ 89॥ आर्यधर्मकामकोटिमुखपत्रप्रवर्तकः । बिम्बग्रहकलाभिज्ञो गायको गीतसारवित् ॥ 90॥ ज्ञानसम्बन्धवागीशमुखगीतान्तरार्थदृक् । मणिवाचकगोदेशसुप्रभातस्तुतेश्वरः ॥ 91॥ श्रीमद्रामायणकथाश्रवणे कुतुकी शमी (400) | रामनामप्रभावज्ञो रामचारित्रविस्मितः ॥ 92॥ श्रीरामनामलेखोत्कजनतोत्साहवर्धनः । कोटिसङ्ख्याक श्रीरामनामलेख प्रवर्तकः ॥ 93॥ शुकवागमृतास्वादी श्रीकृष्णध्यानलीनधीः । कृतार्थचित्तो धन्यात्मा धन्यवाक्कायमण्डलः ॥ 94॥ समाकूतिः सहृदयः समनाः सङ्गवर्जितः । समः स्वपरभेदाज्ञः क्षमया पृथिवीसमः ॥ 95॥ करुणास्यन्दिदृक्पातो गीतदेवाररञ्जितः । देवारश्रवणप्रीतिधाता देवारतत्त्ववित् ॥ 96॥ देवारगायकगणरक्षको मधुगायनः । विद्वन्महितदेवारगीतः परशिवाकृतिः ॥ 97॥ सुधामधुरभाष्यल्पाक्षरोभूर्यर्थवेदकः । अक्षितेजोधूतपापो गोब्राह्मणहिते रतः ॥ 98॥ गोशालापालनव्यग्रो वृद्धानाथसुपोषकः । यतिमण्डलसंवीतो बालचित्तविनोदनः ॥ 99॥ भक्तमानसराजीवमित्रो मैत्रीदयाव्रती । आङ्ग्ल्यादिबहुभाषावित् नव्यविज्ञानसूक्ष्मवित् ॥ 100॥ स्वभाषयाऽन्यभाषाविद्गणसम्भाषणोत्सुकः । नव्यविज्ञानविन्मुख्यैस्तत्त्वविद्याविचारकृत् ॥ 101॥ सम्भाषाज्ञातविज्ञानतारतम्यगवेषकः । पादमूलनतानेकविपश्चिद्गणसंवृतः ॥ 102॥ सद्गोष्ठीमहितः साधुहिताचारः सताङ्गतिः । भगवच्छङ्करगुरोरपराकृतिरुत्तमः ॥ 103॥ काषायवासा विध्वस्तकषायोदेशिकोत्तमः । शिरोवेष्टितकाषायवासोऽच्छन्नमुखाम्बुजः ॥ 104॥ विशालवक्षा निष्टप्तहेमाभतनुरूर्जितः । वेदाध्ययनशालाकृद्वेदाधीतिकृतादरः ॥ 105॥ वेदरक्षासमितिकृद्वेदाध्यापकमण्डनः । त्रयीपदविभागज्ञवेदाध्यापकरक्षकः ॥ 106॥ अनधीतिवशाल्लुप्तवेदशाखागवेषकः । विमानितद्विजगणसम्माननकृतादरः ॥ 107॥ पदक्रमजटापाठे विद्यार्थ्युत्साहवर्धनः । जयाख्येन्द्रसरस्वत्या कृतपादाभिवन्दनः ॥ 108॥ श्रीशङ्करविजयेन्द्रसरस्वत्यभिवन्दितः । श्रीजयेन्द्रगुरुप्रेरकेच्छाशक्तिः प्रभावनः ॥ 109॥ क्रियाशक्तिश्रीजयेन्द्र पूरितेच्छो विभावनः । गुरुप्रियाब्रह्मसूत्रवृत्तिकृच्छिष्यतोषितः ॥ 110॥ राजराजाख्यचोलस्य स्वर्णमौलिकृतार्हणः । गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृदाश्रवः ॥ 111॥ कामाक्षीवाहकस्वर्णरथकल्पननिर्भरः । कामाक्ष्यम्बालयस्वर्णच्छादको हेमदीप्तिमान् ॥ 112॥ काश्यां श्रीकामकोटीशालयकर्ता विदांवरः । कुम्भाभिषेचनादीप्तदेवालय उदारधीः ॥ 113॥ कालट्यां शङ्करगुरोः कीर्तिस्तम्भकृतार्हणः । चिदम्बरेशकरुणाप्लावितः शैववाग्रतः ॥ 114॥ रत्नभूषितनृत्येशहस्तशीर्षपदाम्बुजः । श्रीचक्रात्मकताटङ्कनवीकरणमोदितः ॥ 115॥ श्रीकामाक्ष्याः सहस्राख्यामालालङ्करणक्षमः । पदयात्रालङ्घिताध्वा क्षेत्रतीर्थाटनः सदा ॥ 116॥ क्षेमदो जनतायोगक्षेमविद्भद्रकारकः । वर्णधर्मरहस्यज्ञो ब्रह्मचर्यव्रते स्थितः ॥ 117॥ भस्मीकृतैषणाभत्रिभूतिरेखाललाटकः । ऊरीकृतजगद्रक्षो दृक्कोणकरुणेक्षणः ॥ 118॥ सुधास्रुतिसमाभाषः कण्ठगस्फटिकावलिः । अम्बिकाक्रीडसौधाभाभयहस्तः पुरानवः ॥ 119॥ षड्भावदूरस्तपसा दीप्ततेजा बुधार्हितः (500) | अन्तर्मुखः सदा मौनी जिततृष्णो जितक्षुधः ॥ 120॥ गीर्वाणवाणीसम्पोषलग्नः क्षामोदरः कृशः । बहिर्मुखो लोकहिते उपवासरतोऽक्लमः ॥ 121॥ धर्मपोषणसङ्कल्पो धर्मज्ञो धर्म्यपालनः । असङ्गविवृतज्ञानयोगो वेत्ता जितेन्द्रियः ॥ 122॥ शिष्योपदेशनिरतः कार्याकार्यप्रबोधकः । ज्ञानमुद्राञ्चितकरः कुक्कुटासनसुस्थितः ॥ 123॥ कान्तः पद्मासनासीनः क्वचिदुत्कटकस्थितः । पारिव्राज्याश्रमयशःकारको मन्त्रतन्त्रवित् ॥ 124॥ त्रयीमार्गोप्रदेष्टाऽर्च्यः सर्वतन्त्रस्वतन्त्रधीः । वेदान्तस्मृतितत्त्वज्ञो द्वैताद्वैतविचक्षणः ॥ 125॥ श्रुतिस्मृतिपुराणादिसारविद्विज्ञसम्मतः । सारस्वतानुग्रहदोगुणत्रयविभागवित् ॥ 126॥ कलिघ्नः कल्युचितसत्सङ्गधाता विरक्तधीः । शैववैष्णवशाक्तादिलक्ष्यभेदप्रदर्शकः ॥ 127॥ भगवन्नामरतिकृत् नामजपकमध्यगः । अमानुषचरित्राढ्यश्चातिमानुषवीर्यवान् ॥ 128॥ तत्तद्भाषागभजनस्तुतिगीतप्रकाशकः । चित्रकर्मरतश्चित्रदर्शनोत्सुकमानसः ॥ 129॥ शिल्पचित्रकलाभिज्ञसंरक्षणविधौरतः । शिल्पचित्रकलाबोधिविद्यालयविधायकः ॥ 130॥ शिल्पि प्रचोदकः शिल्पैः कृतालयपरिष्कृतिः । स्वनामविख्यातविश्वविद्यालयसमीक्षकः ॥ 131॥ विश्वराष्ट्रीयसद्ग्रन्थालयलब्धात्मतोषणः । विद्यालयव्रातकृतितुष्टो विद्याविवर्धनः ॥ 132॥ भेरीपटहवाद्यादिमहितस्वागतोत्सवः । सकृत्स्मरणसन्तुष्टः सर्वज्ञो ज्ञानदायकः ॥ 133॥ दरस्मितमुखाम्भोजः कान्त्या विजितभास्करः । स्वानुष्ठित्याख्यातकर्मयोगो नेता स्वकर्मवित् ॥ 134॥ स्वभक्तियोगघटितचन्द्रमौलिपदद्वयः । सप्तकोटिमहामन्त्रवेत्ता जप्तमहामनुः ॥ 135॥ मैत्र्यादिवासनावाप्तसमधीर्लोकशर्मदः । वैखरीजितवागीशाशावर्गजिदग्रणीः ॥ 136॥ प्राच्याग्रहाररचनारसिकः स्थितरक्षकः । ग्रामीणजनसद्वृत्तिविधाता विहितार्थदृक् ॥ 137॥ शैवः शाक्तो गाणपतो वैष्णवोऽभेददर्शकः । ब्रह्मचर्यात्प्रव्रजित एषणात्रयवर्जितः ॥ 138॥ भगवत्पादस्मृत्युत्थरोमाञ्चोऽरतिवर्जितः । भक्त्यावनम्रविजयजयेन्द्रेड्यो यमीश्वरः ॥ 139॥ प्रपञ्चव्यवहाराणां साक्षी सङ्गविवर्जितः । द्वन्द्वातीतः सुहृदयो राजयोगस्थिरान्तरः ॥ 140॥ अवस्थात्रितयातीतभानवान् सूरितल्लजः । वीक्षाविवशिताशेषजनस्वान्तः स्वराड् गुहः ॥ 141॥ शिवो गुरुः शिवगुरुः शिवगुर्वात्मजाश्रितः । श्रीकामकोटिपीठाग्र्यनिकेतो गुरुतल्लजः (600) ॥ 142॥ स्ववृत्तप्रीणिताशेषविबुधो विबुधोत्तमः । महावाक्यसमाम्नाततत्त्वज्ञस्तत्त्वबोधकः ॥ 143॥ भक्तोपहृतसद्ग्रन्थकृतेक्षस्तत्स्थसारवित् । ज्ञानदानोत्कमधुरवाग्विलासो महामहाः ॥ 144॥ मर्यादोल्लङ्घनरतजनदूरोऽविदूरगः । बालकोत्साहदो बालसुलभो बालदेशिकः ॥ 145॥ व्यक्तोऽव्यक्तोऽतिविशदश्चिन्मयश्चित्कलाधरः । आकाङ्क्ष्यदर्शनो नव्यनव्यरूपधृगीश्वरः ॥ 146॥ मूकवाचालकृत्पङ्गुसुकराद्रीशलङ्घनः । सच्छिष्यरक्षितः शिष्यरक्षाकृत् शिष्यवत्सलः ॥ 147॥ पदवाक्यप्रमाणज्ञः प्रस्थानत्रयपण्डितः । भक्तानां परमस्पष्टः परमाख्यगुरुप्रियः ॥ 148॥ परर्द्ध्यस्पृह आर्तेष्टदाता धर्मपरायणः । पर्जन्यवद्धितकरः परिग्रहविवर्जितः ॥ 149॥ पवनः पावनः पूतस्वाचारे पर्यवस्थितः । स्मरणादाधिशतहृत् भवरुग्भेषजं भिषक् ॥ 150॥ पुण्यकीर्तिः पुण्यलभ्यदर्शनः स्मृतिपावनः । पुष्कराक्षः पुष्पहासः पुरुजित्पुरुसत्तमः ॥ 151॥ भूतभव्यभवद्द्रष्टा भव्यो रुद्राक्षभूषणः । प्रग्रहः पेशलः प्रांशुः शिष्यदोषप्रतर्दनः ॥ 152॥ ब्रह्म ब्रह्मविदामग्र्यः प्रसन्नोब्रह्मभावदः । भ्राजिष्णुः प्राणदः प्राणनिलयोमङ्गलं परम् ॥ 153॥ मनोजवो मारुतजित्श्वासायामो महाक्रमः । महोनिधिर्महाभागो महाबुद्धिर्महार्हणः ॥ 154॥ मृदुस्वनो महावाग्मी परा मुक्त्यर्थिनां गतिः । सुमेधया दृष्टलोकवार्ताकोऽदृश्यदर्शनः ॥ 155॥ भगवत्पदविश्रान्तो नेता योगविदां सताम् । रविमण्डलमध्यस्थश्रीमात्रालोकतत्परः ॥ 156॥ चन्द्रमण्डलदृष्टात्मदैवतो भावनाबली । वनमालिस्तुतिपरो वरारोह उदारवाक् ॥ 157॥ कर्ता विकर्ता गहनचेष्टो गुह्यस्वविक्रमः । विश्वदृष्टिविशेषज्ञो विधेयविनयावहः ॥ 158॥ विरजोमार्गसञ्चारी विरामो विरजोऽयनः । आत्मारामो जितमनाः विहायसगतिप्रियः ॥ 159॥ वीरो वीतभयो विष्णुर्वेगवान् वीतदुर्भगः (700) | व्यग्रो व्यवस्थितोऽक्लिष्टव्यवसायोऽव्यथक्रमः ॥ 160॥ व्याससूक्तिरतो व्यासदृष्टभारतभाववित् । रामसेतुधनुष्कोटिरामेश्वरचिरस्थितिः ॥ 161॥ अग्नितीर्थे द्वादशेशलिङ्गदर्शननिर्वृतः । अब्धिवेलातिक्रमणरोधिमारुतिपूजकः ॥ 162॥ वृषारूढमहेशानदर्शनासक्त उत्तरः । वात्यादिनष्टमार्गस्थदीनानाथान्नदानकृत् ॥ 163॥ विविक्तसेवी विजितकरणः पूतहृच्छयः । जन्ममृत्युजराभीतिपदादायी जितान्तरः ॥ 164॥ जितमन्युर्जितक्रोधो जितामर्षोऽव्यथेन्द्रियः । ज्योतिरादित्यदत्तेक्षः आत्मज्योतिषि निष्ठितः ॥ 165॥ प्रबलेन्द्रियसङ्घर्षजयीन्द्रियविनोदनः । स्वकृत्यभरसंक्षेप्ता सदायोगी सतां गतिः ॥ 166॥ सत्कृतो द्विजसत्कर्तासत्पथाचारदेशिकः । सत्वस्थः सत्ववान्साधुसन्धाता सुसमीहितः ॥ 167॥ समितिञ्जयवाग्भूतिः सर्वशास्त्रविदांवरः । सर्वदर्शी सर्वसहः सर्वयोगविनिःसृतः ॥ 168॥ सर्वासुनिलयश्रीमत्कामाक्षी पदनिष्ठितः । सहः सहिष्णुः सर्वज्ञ साक्ष्यात्मा सिद्धसाधनः ॥ 169॥ पराहन्ताभरन्यस्तस्वाहम्भाव उपेक्षकः । धन्यनामा धन्यकृतिः धन्यतापादनक्षमः ॥ 170॥ धराधरक्षमाशीलो दर्पहा सौम्यभावनः । धर्मगुब्धर्मकृद्धर्मी धर्माध्यक्षो दुरारिहा ॥ 171॥ दाक्षिण्यनिधिराशान्तख्यातकीर्तिरदारुणः । धृतिमान् जितषड्वर्गो दीप्तिमान्दुर्गमान्तरः ॥ 172॥ दुर्मर्षणोऽप्रतिरथः तुरीयात्मनि निष्ठितः । दुःस्वप्नहा दुष्कृतिहा वरदेशप्रसादनः ॥ 173॥ तेजोनिधिर्द्युतिधरो निर्धनो द्रविणप्रदः । धृतात्माऽऽनन्दनो नन्दी नयनीतस्वजीवनः ॥ 174॥ निग्रहो निगृहीतात्मा निग्रहाध्वप्रदर्शकः । नियतोऽनियमोजेताध्याननीतक्षणान्तरः ॥ 175॥ नैककर्मकृदव्यग्रो नैकरूपोऽनिरूपितः । भगवान्भगवत्पादस्मृतिधन्यो भवापहः ॥ 176॥ अनुत्तमपदद्रष्टा भयकृद्भयनाशनः । अक्रूरोऽतीन्द्रियद्रष्टाऽग्राह्योऽशोकोऽतमा (800) दृढः ॥ 177॥ अचिन्त्यवेगोऽधिष्ठानस्थितोऽधोक्षज आश्रमः । कृते लोकहितेऽतृप्तोऽनन्तरूप उदीरतः ॥ 178॥ अनिरोध्योऽप्रमेयात्मा वादेऽतिरथ उग्रधीः । अनुकूलोऽरविन्दाक्षोऽमेयश्रीर्धरणीशयः ॥ 179॥ अमानी मानदो मान्यो मिताशी मितभाषणः । करणीयादनावृत्तोऽक्षोभ्य आनन्दभावनः ॥ 180॥ उदारचिन्तो निःस्वार्थ ऊर्जावानूर्जितः स्वतः । कपीन्द्रभक्तो गरुडवाहनारायणार्चकः ॥ 181॥ कविहृद्यकथावक्ताऽकामो गुरुतमः स्वयम् । गोविन्दाष्टकगायी सुकृताशीर्गातृमध्यगः ॥ 182॥ भजगोविन्दगानेन तुच्छरागव्यपोहनः । कृतज्ञो गुरुपादेषु कृतधीः स्वकृतौ स्वतः ॥ 183॥ बालादपि श्रुतनयः चतुरश्रः शुचिश्रवाः । स्वामी शक्तिमतांश्रेष्ठः चतुर्वेदविदर्हणः ॥ 184॥ स्वान्तर्गतारिनिवहनियन्ताऽबाह्यशत्रुकः । गोक्षीरचन्दनक्षोदघृताद्यैरीशसेचकः ॥ 185॥ शब्दातिगब्रह्मरतः शब्दब्रह्मणि निष्ठितः । अक्षुब्धचेता अक्रुद्धः स्वशास्ता शिष्यशासकः ॥ 186॥ इष्ठोऽविशिष्टः शिष्टेष्टः शुभाङ्गः शुभदेक्षणः । शिवार्पितमनाः श्रीशसेवी श्रेयोदसूक्तिमान् ॥ 187॥ दान्तो दमयिताऽदम्यः तीर्णश्रुत्यादिसागरः । सिद्धार्थः सिद्धसङ्कल्पः सुतपा शुभदर्शनः ॥ 188॥ आश्रितावननिष्णातसुप्रसादः सुलोचनः । सुमुखः सुरुचिः सेवाऽऽयातार्थिसुलभः सुदृक् ॥ 189॥ सोमयागादिविप्रेन्द्रनिर्वर्त्यक्रतुरक्षकः । स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोतास्तुतातिगः ॥ 190॥ स्थविरो दण्डधृत् दण्डापनीताश्रितरुक्चयः । स्थिरः स्पष्टाक्षरो बिल्वतुलसीस्रग्विभूषितः ॥ 191॥ स्वस्तिकृत्स्ववशः स्वङ्गः स्वभावमृदुरक्षितः । हवनप्रीतहुतभुङ्मध्यगेश्वरदर्शनः ॥ 192॥ अनुग्रहक्षमः क्षामद्रष्टा क्षेमकृदीक्षणः । क्षेत्रक्षेत्रज्ञदृष्ट्याप्तसमदृष्टिर्हितङ्करः (901) ॥ 193॥ महनीयगुणग्रामो जयेन्द्रन्यस्तपीठधूः । स्वहंसगमनव्याप्तभारतो विबुधाकृतिः ॥ 194॥ कदन्नतृप्तः क्षामोदरो मुग्धतराननः । महाध्वगमनाश्रान्तो महापाशुपताकृतिः ॥ 195॥ सामगानप्रियः सामगानतोषितशङ्करः । महामन्त्रजपप्राप्तविभूतिर्भूतिदोनृणाम् ॥ 196॥ सुधाधरीकृतिचणसूक्तिः स्वीकृतसंयमः । वृत्तौ मधुकरश्चित्ते हिमोवागीश्वरो धिया ॥ 197॥ सुवासिन्यर्चनरतो नवकन्यासमर्चकः । सुवासिनीमण्डलगदेवीदर्शननिर्वृतः ॥ 198॥ अजपाजपसुप्रीतः कामाक्षीप्रकटाकृतिः । देव्यै नवनवस्निग्धमधुरान्ननिवेदकः ॥ 199॥ अग्रजाग्रोऽचिन्त्यगुणोऽगर्वितोऽमरवाग्वदः । वैदिकैस्तान्त्रिकैर्मन्त्रैरर्हिताम्बोह्यतान्त्रिकः ॥ 200॥ अनाकलितसादृश्यः श्रीविद्यामन्त्रतन्त्रवित् । सर्वाधिशायिकरुणोललितः स्मितरोचिषा ॥ 201॥ अद्वैतं सत्यमित्याख्यन्मध्यार्जुनशिवार्चकः । त्र्याश्रमस्थैरर्हिताङ्घ्रिः प्रत्यक् चितिविमर्शकः ॥ 202॥ दयमानो दीर्घदृष्टिः गुरुसङ्केतपालकः । निजसंलापमाधुर्यहृतसज्जनमानसः ॥ 203॥ उपचारैः षोडशभिर्मानसैर्महितेश्वरः । आबालगोपविदितः कर्माकर्मविभागवित् ॥ 204॥ लुप्तविघ्नः स्वाश्रितानां ऋजुचित्तसमीपगः । दैवीसम्पद्धृताकारो दैवीसम्पन्निधानभूः ॥ 205॥ अम्बापादावलम्बिस्वजीवनः सुखजीवनः । मौन्यचेष्टोऽवचनप्रवक्ता श्रोतृतर्पकः ॥ 206॥ जराशोषितसर्वाङ्गो जरयाऽजरितान्तरः । वाचापनीतवैमत्यः शास्त्ररक्षणतत्परः ॥ 207॥ गुरुवारे शास्त्रविद्भिः कृतशास्त्रविचारणः । स्वजन्मभानुराधासु वेदरक्षाविचारकृत् ॥ 208॥ अप्रौढकन्योद्वाहार्थनिधिदो लोकनायकः । अनाथप्रेतसंस्कारोपकृन्निधिविधायकः ॥ 209॥ वेदभाष्याधीतिपालः क्षुधितान्नवितारकः । मुष्टितण्डुलचित्त्यात्तनिःस्वालयसुपोषणः ॥ 210॥ रुग्णालयगतार्तानां ईशानुग्रहवेदकः । कलवइस्थस्वगुरुराड्वृन्दावनचिरस्थितिः ॥ 211॥ सताराक्षेत्रगोदीच्य चिदम्बरशिवाश्रयः । देहलीनिर्मिताद्र्यग्र्य स्वामिशैलेशमन्दिरः ॥ 212॥ शरणागतदीनार्तपरित्राणपरायणः । आम्नायसारगुलिकाचूषकः स्वच्छहृच्छयः ॥ 213॥ विदितात्मरसानन्दास्वादत्यक्तैषणः स्वभूः । सिंहासनेशीमनुराड्जपनिस्तन्द्रितान्तरः ॥ 214॥ आत्मानन्दरसास्वादार्धसम्मीलितपक्ष्मकः । पूजागेहानन्तरभूकृतवासोऽनिकेतनः ॥ 215॥ महागुरुमहास्वामिपरमाचार्यसंज्ञकः । नवोमहानितिख्यात शिष्यः शिष्योपनायकः ॥ 216॥ देशपालैरर्चिताङ्घ्रिः कोट्यतीतजनैर्नुतः । श्रीजयेन्द्रसरस्वत्यै स्वयमद्वैतबोधकः ॥ 217॥ शिष्याय योगलिङ्गार्चामार्गनिर्देशकारकः । सुन्दरीवरिवस्यार्ह श्रीविद्यादीक्षिताश्रवः ॥ 218॥ प्रख्यापितप्रशिष्यश्च बालस्वामीति संज्ञया । स्वसन्निधौ प्रशिष्याय बोधिताद्वैत आशुकृत् ॥ 219॥ शिष्यप्रशिष्यनिर्वृत्तशताब्दीपरमोत्सवः । वेदैश्चतुर्भिर्विप्रौघघोषितैर्मुदितान्तरः ॥ 220॥ पादपीठे न्यस्तपादो हेमसिंहासनास्थितः । गुरुद्वितयशिष्याग्र्यकृतचामरवीजनः ॥ 221॥ शिष्यैर्जयेन्द्रैः कनकमुद्राकृतपदार्चनः । वृन्दावनेसन्निहितः काञ्च्यन्तरितविग्रहः (1000) | स्वर्च्यः स्तवेड्यः स्तुत्यात्मापुरःस्फुरितभातनुः ॥ 223॥ नाद्यास्तीति भ्रान्तिभीतस्वान्तेऽस्मीतिप्रदर्शकः । काञ्च्यां श्रीकामकोट्याख्यपीठगः शङ्करो गुरुः ॥ 224॥ पूज्यश्रीचरणः चन्द्रशेखरेन्द्रसरस्वती । महास्वामी विजयताच्छारदामठसुस्थितः (1008) ॥ 225॥ नमस्ते परमाचार्य महास्वामिन् महागुरो । वृन्दावने सन्निहित रक्ष वृन्दमिमं स्वकम् ॥ 226॥ नामस्तवनमात्रेणपुरः स्फुरितविग्रहः । दर्शयत्यात्मचरितं मोदयन्नः परोगुरुः ॥ 227॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । आप्नोति सम्पदं सर्वामिष्टामर्थ्यां शुभेक्षणः ॥ 228॥ श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामस्तोत्रं सम्पूर्णम् । श्री गुरो जय विजयीभव । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}