श्रीचन्द्रशेखरेन्द्रसरस्वतीप्रपत्तिः

श्रीचन्द्रशेखरेन्द्रसरस्वतीप्रपत्तिः

यःकाञ्चिपुर्यामिह कामकोटी पीठेभिषिक्तश्शशिशेखराख्यः । पुनातिलोकान्गुरुराट् सशिष्यः तं देशिकेन्द्रं शरणं प्रपद्ये ॥ १॥ यत् पादपद्ममकरन्दरसं पिबन्तः मुक्ताश्चरन्ति भुवने बहवो महान्तः । त्वत् पादपद्ममकरन्दरसं पिबामि बालेन्दुशेखरगुरो भगवन्प्रपद्ये ॥ २॥ यं धर्मकामार्थ विमुक्ति कामाः भजन्ति कामेश कलावतार । श्री कामकोट्याश्चपते यतीन्द्र त्वामेव नित्यं शरणं प्रपद्ये ॥ ३॥ ग्रन्थाश्च मे रचयितु भवतः प्रसादात् आसीत् प्रसक्तिरधुना भगवन्मठेश । तस्मात् त्वमेवशरणं मम दीनबन्धो काश्चीमठेश चरणौ शरणं प्रपद्ये ॥ ४॥ स्वामिन्विहाय शिबिकां च गजाश्ववाहान् पद्भ्यां सदापि चरतां पदयोर्नखाग्रम् । रक्तं त्वदीयमभवत् ननु देशिकेन्द्र रक्तोऽहमद्य पदयोः शरणं प्रपद्ये ॥ ५॥ नराश्च नार्यश्च शिशवश्च नित्यं द्रष्टुं समायान्ति महेशमेव । प्रणम्य लब्ध्वा भवतः प्रसाद गच्छन्ति ते त्वं शरणं प्रपद्ये ॥ ६॥ स्वामिन्त्वदीय पदयोरभिषिक्त तीर्थं लोकं पुनाति तुहिनाद्रि सुता यथैव । त्वत् पाद तीर्थभजनन्तु सदा ममास्तु त्वामेव लोक गुरुराजमहं प्रपद्ये ॥ ७॥ यस्यात्रियुग्म हरिदश्व सहस्रदीप्त्या ध्यातुस्तमांसि दुरितान्यपयान्ति दूरम् । तस्येन्दु शेखरगुरोश्चरणौ प्रपद्ये व्यामोहजालमखिलं विलयं प्रयातु ॥ ८॥ इति श्रीचन्द्रशेखरेन्द्रसरस्वतीप्रपत्तिः समाप्ता । श्री गुरुभ्यो नमः ।
% Text title            : chandrashekharendrasarasvatI prapatti
% File name             : chandrashekharendrasarasvatIprapattiH.itx
% itxtitle              : chandrashekharendrasarasvatIprapattiH
% engtitle              : chandrashekharendrasarasvatI prapatti
% Category              : deities_misc, gurudev, prapatti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : November 8, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org