चिन्तामणिपार्श्वनाथस्तवनम्

चिन्तामणिपार्श्वनाथस्तवनम्

श्रीशारदाऽऽधारमुखारविन्दं सदाऽनवद्यं नतमौलिपादम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ १॥ निराकृतारातिकृतान्तसङ्गं सन्मण्डलीमण्डितसुन्दराङ्गम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ २॥ शशिप्रभारीतियशोनिवासं समाधिसाम्राज्यसुखावभासम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ३॥ अनल्पकल्याणसुधाब्धिचन्द्रं सभावलीसूनसुभावकेन्द्रम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ४॥ कराकल्पान्तनिवारकारं कारुण्यपुण्याकरशान्तिसारम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ५॥ वाणीरसोल्लासकरीरभूतं निरञ्जनाऽलङ्कृतमुक्तिकान्तम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ६॥ क्रूरोपसर्गं परिहतु मेकं वाञ्छाविधानं विगताऽपसङ्गम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ७॥ निरामयं निर्जितवीरमारं जगद्धितं कृष्णापुरावतारम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ८॥ अविरलकविलक्ष्मीसेनशिष्येन लक्ष्मी- विभरणगुणपूतं सोमसेनेन गीतम् । पठति विगतकामः पार्श्वनाथस्तवं यः सुकृतपदनिधानं स प्रयाति प्रधानम् ॥ ९॥ इति सोमसेनविरचितं चिन्तामणिपार्श्वनाथस्तवनं अष्टकं च सम्पूर्णम् । Encoded and proofread by madhu v madhu.v100 at gmail.com, NA
% Text title            : chintAmaNipArshvanAthastavanam
% File name             : chintAmaNipArshvanAthastavanam.itx
% itxtitle              : chintAmaNipArshvanAthastavanam aShTakaM cha (somesanavirachitam)
% engtitle              : chintAmaNipArshvanAthastavanam
% Category              : deities_misc, jaina, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Somasena
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Madhu V madhu.v100 at gmail.com
% Proofread by          : madhu V, NA
% Indexextra            : (Scan)
% Latest update         : July 7, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org