दशश्लोकीस्तवराजः

दशश्लोकीस्तवराजः

यो देवः प्रथमो विधीशहरिमुख्यानां पुरो नाकिनां यः शुण्डापरिशोभिलम्बिजठरो यो नालिकेरप्रियः । मूलाधारचतुर्दलाब्जविलसच्छ्रीवल्लभानायको विघ्नान् नो विधुनोतु मोदककृतानन्दः स विघ्नेश्वरः ॥ १॥ यः शूरं सिंहवक्त्रं निखिलसुररिपुं तारकं चापि युद्धे संहृत्याशेषदेवानपरिमितकृपापूर्णदृष्ट्या जुगोप । साक्षाच्छ्रीशिवशक्त्यभिन्नमहसा सञ्जामूर्त्युज्ज्वलः सोऽस्मान् पातु षडाननः प्रतिदिनं नानाविपद्वृन्दतः ॥ २॥ भ्राजद्रत्नमयाकृतेरिह महामेरोः समन्तात् सदा प्रादक्षिण्यवशात् तमः परिहरन् यः पाति लोकानिमान् । तेजोराशिरपारभूरिकरुणश्छन्दोमयो भास्करः सोऽस्मान् पातु विधूय रोगमखिलं छायाविलासप्रियः ॥ ३॥ धनुर्बाणौ वज्रायुधमपि कराब्जैरनुदिनं चतुर्भिर्भूषाढ्यैः स्रवदमृतसम्पूर्णकलशम् । वहन्तं शुभ्राभं विधिहरिगिरीशात्मकतनुं भजेऽहं कल्पद्रु हृदि निजपरानन्दजनकम् ॥ ४॥ शङ्खं चक्रमथाङ्कुशं च दधतीं भ्राजत्कपालं चतु- र्बाह्वग्रैः शरदिन्दुकुन्दधवलां मर्त्याननां सुन्दरीम् । नानारत्नविभूषणाम्बरधरां सञ्चिन्तकानां नृणा- मिच्छाकामफलप्रदां भगवतीं श्रीकामधेनुं भजे ॥ ५॥ श्रीमत्कल्पकशाखिमूलविलसच्छ्रीकामधेन्वन्तिके श्रीमच्छेषफणासहस्रमणिभिर्भास्वत्तनोः शार्ङ्गिणः । या वक्षःस्थलवासिनी भगवती सौदामिनीवाभ्रगा नित्यं भाति ममालये वसतु सा क्षीराब्धिकन्यान्वहम् ॥ ६॥ पञ्चाशद्वर्णरूपा निखिलनिगमशास्त्रादिविद्यास्वरूपा साक्षाच्छ्रीचतुराननाङ्कनिलया या ज्ञप्तिमात्रात्मिका । शुभ्राङ्गी सितवस्त्रपुष्पविलसन्मूर्तिर्मदीये सदा जिह्वाग्रेऽस्तु सरस्वती भगवती सा पुस्तकाद्युज्ज्वला ॥ ७॥ या सृष्ट्यादिकपञ्चकृत्यनिरतस्यार्धेन्दुचूडामणेः साहाय्यं कुरुते सदापि युवतिर्भ्राजत्कपर्दामला । सा गौरी परसच्चिदात्मकतनुच्छायोत्थविश्वाकृतिः सूर्येन्द्रग्निविलोचना वसतु मे हृत्पुण्डरीकान्तरे ॥ ८॥ स्वाभिन्नात्मकमायया शबलितो यो ब्रह्मविष्ण्वीशता- मासाद्याथ गुणत्रयात्मकमहालीलाविभूत्या मुहुः । सृष्ट्वैतत् परिपाल्य कृत्स्नमुपसंहृत्यावसाने जगत् स्वीयेऽचिन्त्यमहिम्नि सुस्थिततनुः पायादपायात् स माम् ॥ ९॥ यत् सच्चित्सुखरूपमद्वयमनासक्तं मृषामात्रके विश्वेऽस्मिन्नबुधैरशास्त्रगुरुभिर्भ्रान्त्या समूरीकृते । तत् साक्षात् परतत्त्वसान्ज्ञकमखण्डानन्दपीयूषनिः- ष्यन्दैकाकृति वस्तु मेऽस्तु सततं प्रत्यङ्मुखे चेतसि ॥ १०॥ स्वाभीष्टदेवतावर्गस्तुतिध्यानस्वरूपिणीम् । दशश्लोकीमिमां वीक्ष्य सन्तः कुर्वन्त्वनुग्रहम् ॥ ११॥ इति श्रीदशश्लोकीस्तवराजः समाप्तः । दशश्लोकी स्तवराजाभिप्रायसारसर्वस्वमपि सङ्गृह्यैकश्लोकेनोच्यते- चिन्ताया मणिरूपतामुपगतो ये योगिनां ब्रह्मना- ड्युन्मेषे सति सद्गुरूदितरहस्यार्थोपदेशादिभिः । भोगासक्तिमतां च चिन्तितमनोभावार्थदायी च यः सोऽग्रे मेऽस्त्विह भोगमोक्षफलदश्चिन्तामणिश्चिन्मयः ॥ स्तोत्रसमुच्चयः २ (९३) Proofread by Rajesh Thyagarajan
% Text title            : Dashashloki Stavaraja
% File name             : dashashlokIstavarAjaH.itx
% itxtitle              : dashashlokIstavarAjaH
% engtitle              : dashashlokIstavarAjaH
% Category              : deities_misc, dashaka, stavarAja
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org